Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6306
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt / (1.2) Par.?
prāhābhivādya ca guruṃ śreyo'rthī vinayānvitaḥ // (1.3) Par.?
mokṣadharmeṣu kuśalo bhagavān prabravītu me / (2.1) Par.?
yathā me manasaḥ śāntiḥ paramā sambhavet prabho // (2.2) Par.?
śrutvā putrasya vacanaṃ paramarṣir uvāca tam / (3.1) Par.?
adhīṣva putra mokṣaṃ vai dharmāṃśca vividhān api // (3.2) Par.?
pitur niyogājjagrāha śuko brahmavidāṃ varaḥ / (4.1) Par.?
yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata // (4.2) Par.?
sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam / (5.1) Par.?
mene putraṃ yadā vyāso mokṣavidyāviśāradam // (5.2) Par.?
uvāca gaccheti tadā janakaṃ mithileśvaram / (6.1) Par.?
sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ // (6.2) Par.?
pitur niyogād agamanmaithilaṃ janakaṃ nṛpam / (7.1) Par.?
praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam // (7.2) Par.?
uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ / (8.1) Par.?
na prabhāveṇa gantavyam antarikṣacareṇa vai // (8.2) Par.?
ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā / (9.1) Par.?
nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ // (9.2) Par.?
ahaṃkāro na kartavyo yājye tasminnarādhipe / (10.1) Par.?
sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam // (10.2) Par.?
sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ / (11.1) Par.?
yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā // (11.2) Par.?
evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ / (12.1) Par.?
padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām // (12.2) Par.?
sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca / (13.1) Par.?
bahuvyālamṛgākīrṇā vividhāścāṭavīstathā // (13.2) Par.?
meror hareśca dve varṣe varṣaṃ haimavataṃ tathā / (14.1) Par.?
krameṇaiva vyatikramya bhārataṃ varṣam āsadat // (14.2) Par.?
sa deśān vividhān paśyaṃścīnahūṇaniṣevitān / (15.1) Par.?
āryāvartam imaṃ deśam ājagāma mahāmuniḥ // (15.2) Par.?
pitur vacanam ājñāya tam evārthaṃ vicintayan / (16.1) Par.?
adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva // (16.2) Par.?
pattanāni ca ramyāṇi sphītāni nagarāṇi ca / (17.1) Par.?
ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati // (17.2) Par.?
udyānāni ca ramyāṇi tathaivāyatanāni ca / (18.1) Par.?
puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ // (18.2) Par.?
so 'cireṇaiva kālena videhān āsasāda ha / (19.1) Par.?
rakṣitān dharmarājena janakena mahātmanā // (19.2) Par.?
tatra grāmān bahūn paśyan bahvannarasabhojanān / (20.1) Par.?
pallīghoṣān samṛddhāṃśca bahugokulasaṃkulān // (20.2) Par.?
sphītāṃśca śāliyavasair haṃsasārasasevitān / (21.1) Par.?
padminībhiśca śataśaḥ śrīmatībhir alaṃkṛtān // (21.2) Par.?
sa videhān atikramya samṛddhajanasevitān / (22.1) Par.?
mithilopavanaṃ ramyam āsasāda maharddhimat // (22.2) Par.?
hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam / (23.1) Par.?
paśyann apaśyann iva tat samatikrāmad acyutaḥ // (23.2) Par.?
manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan / (24.1) Par.?
ātmārāmaḥ prasannātmā mithilām āsasāda ha // (24.2) Par.?
tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ / (25.1) Par.?
sthito dhyānaparo mukto viditaḥ praviveśa ha // (25.2) Par.?
sa rājamārgam āsādya samṛddhajanasaṃkulam / (26.1) Par.?
pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha // (26.2) Par.?
tatrāpi dvārapālāstam ugravāco nyaṣedhayan / (27.1) Par.?
tathaiva ca śukastatra nirmanyuḥ samatiṣṭhata // (27.2) Par.?
na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ / (28.1) Par.?
pratāmyati glāyati vā nāpaiti ca tathātapāt // (28.2) Par.?
teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ / (29.1) Par.?
madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam // (29.2) Par.?
pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ / (30.1) Par.?
prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ // (30.2) Par.?
tatrāsīnaḥ śukastāta mokṣam evānucintayan / (31.1) Par.?
chāyāyām ātape caiva samadarśī mahādyutiḥ // (31.2) Par.?
taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ / (32.1) Par.?
prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ // (32.2) Par.?
tatrāntaḥpurasambaddhaṃ mahaccaitrarathopamam / (33.1) Par.?
suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam // (33.2) Par.?
tad darśayitvā sa śukaṃ mantrī kānanam uttamam / (34.1) Par.?
arham āsanam ādiśya niścakrāma tataḥ punaḥ // (34.2) Par.?
taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ / (35.1) Par.?
sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ // (35.2) Par.?
saṃlāpollāpakuśalā nṛttagītaviśāradāḥ / (36.1) Par.?
smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ // (36.2) Par.?
kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ / (37.1) Par.?
paraṃ pañcāśato nāryo vāramukhyāḥ samādravan // (37.2) Par.?
pādyādīni pratigrāhya pūjayā parayārcya ca / (38.1) Par.?
deśakālopapannena sādhvannenāpyatarpayan // (38.2) Par.?
tasya bhuktavatastāta tad antaḥpurakānanam / (39.1) Par.?
suramyaṃ darśayāmāsur ekaikaśyena bhārata // (39.2) Par.?
krīḍantyaśca hasantyaśca gāyantyaścaiva tāḥ śukam / (40.1) Par.?
udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃstadā // (40.2) Par.?
āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt / (41.1) Par.?
vaśyendriyo jitakrodho na hṛṣyati na kupyati // (41.2) Par.?
tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam / (42.1) Par.?
spardhyāstaraṇasaṃstīrṇaṃ dadustāḥ paramastriyaḥ // (42.2) Par.?
pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca / (43.1) Par.?
niṣasādāsane puṇye tam evārthaṃ vicintayan // (43.2) Par.?
pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ / (44.1) Par.?
madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ // (44.2) Par.?
tato muhūrtād utthāya kṛtvā śaucam anantaram / (45.1) Par.?
strībhiḥ parivṛto dhīmān dhyānam evānvapadyata // (45.2) Par.?
anena vidhinā kārṣṇistad ahaḥśeṣam acyutaḥ / (46.1) Par.?
tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata // (46.2) Par.?
Duration=0.27672386169434 secs.