Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jñāna, ajñāna, vidyā, śruta, knowledge, āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataḥ sa rājā janako mantribhiḥ saha bhārata / (1.2) Par.?
puraḥ purohitaṃ kṛtvā sarvāṇyantaḥpurāṇi ca // (1.3) Par.?
āsanaṃ ca puraskṛtya ratnāni vividhāni ca / (2.1) Par.?
śirasā cārghyam ādāya guruputraṃ samabhyagāt // (2.2) Par.?
sa tad āsanam ādāya bahuratnavibhūṣitam / (3.1) Par.?
spardhyāstaraṇasaṃstīrṇaṃ sarvatobhadram ṛddhimat // (3.2) Par.?
purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ / (4.1) Par.?
pradadau guruputrāya śukāya paramārcitam // (4.2) Par.?
tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat / (5.1) Par.?
pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat / (5.2) Par.?
sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi // (5.3) Par.?
pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ / (6.1) Par.?
gāṃ caiva samanujñāya rājānam anumānya ca // (6.2) Par.?
paryapṛcchanmahātejā rājñaḥ kuśalam avyayam / (7.1) Par.?
anāmayaṃ ca rājendra śukaḥ sānucarasya ha // (7.2) Par.?
anujñātaḥ sa tenātha niṣasāda sahānugaḥ / (8.1) Par.?
udārasattvābhijano bhūmau rājā kṛtāñjaliḥ // (8.2) Par.?
kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ / (9.1) Par.?
kim āgamanam ityeva paryapṛcchata pārthivaḥ // (9.2) Par.?
śuka uvāca / (10.1) Par.?
pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ / (10.2) Par.?
videharājo yājyo me janako nāma viśrutaḥ // (10.3) Par.?
tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ / (11.1) Par.?
pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam // (11.2) Par.?
so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ / (12.1) Par.?
tanme dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi // (12.2) Par.?
kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ / (13.1) Par.?
kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā // (13.2) Par.?
janaka uvāca / (14.1) Par.?
yat kāryaṃ brāhmaṇeneha janmaprabhṛti tacchṛṇu / (14.2) Par.?
kṛtopanayanastāta bhaved vedaparāyaṇaḥ // (14.3) Par.?
tapasā guruvṛttyā ca brahmacaryeṇa cābhibho / (15.1) Par.?
devatānāṃ pitṝṇāṃ cāpyanṛṇaścānasūyakaḥ // (15.2) Par.?
vedān adhītya niyato dakṣiṇām apavarjya ca / (16.1) Par.?
abhyanujñām atha prāpya samāvarteta vai dvijaḥ // (16.2) Par.?
samāvṛttastu gārhasthye sadāro niyato vaset / (17.1) Par.?
anasūyur yathānyāyam āhitāgnistathaiva ca // (17.2) Par.?
utpādya putrapautraṃ tu vanyāśramapade vaset / (18.1) Par.?
tān evāgnīn yathāśāstram arcayann atithipriyaḥ // (18.2) Par.?
sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit / (19.1) Par.?
nirdvaṃdvo vītarāgātmā brahmāśramapade vaset // (19.2) Par.?
śuka uvāca / (20.1) Par.?
utpanne jñānavijñāne pratyakṣe hṛdi śāśvate / (20.2) Par.?
kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca // (20.3) Par.?
etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati / (21.1) Par.?
yathāvedārthatattvena brūhi me tvaṃ janādhipa // (21.2) Par.?
janaka uvāca / (22.1) Par.?
na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet / (22.2) Par.?
na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ // (22.3) Par.?
ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate / (23.1) Par.?
vijñāya kṛtakṛtyastu tīrṇastad ubhayaṃ tyajet // (23.2) Par.?
anucchedāya lokānām anucchedāya karmaṇām / (24.1) Par.?
pūrvair ācarito dharmaścāturāśramyasaṃkathaḥ // (24.2) Par.?
anena kramayogena bahujātiṣu karmaṇā / (25.1) Par.?
kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate // (25.2) Par.?
bhavitaiḥ kāraṇaiścāyaṃ bahusaṃsārayoniṣu / (26.1) Par.?
āsādayati śuddhātmā mokṣaṃ vai prathamāśrame // (26.2) Par.?
tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ / (27.1) Par.?
triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ // (27.2) Par.?
rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet / (28.1) Par.?
sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā // (28.2) Par.?
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / (29.1) Par.?
saṃpaśyannopalipyeta jale vāricaro yathā // (29.2) Par.?
pakṣīva plavanād ūrdhvam amutrānantyam aśnute / (30.1) Par.?
vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ // (30.2) Par.?
atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā / (31.1) Par.?
dhāryante yā dvijaistāta mokṣaśāstraviśāradaiḥ // (31.2) Par.?
jyotir ātmani nānyatra rataṃ tatraiva caiva tat / (32.1) Par.?
svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā // (32.2) Par.?
na bibheti paro yasmānna bibheti parācca yaḥ / (33.1) Par.?
yaśca necchati na dveṣṭi brahma sampadyate tadā // (33.2) Par.?
yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / (34.1) Par.?
karmaṇā manasā vācā brahma sampadyate tadā // (34.2) Par.?
saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm / (35.1) Par.?
tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute // (35.2) Par.?
yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam / (36.1) Par.?
samo bhavati nirdvaṃdvo brahma sampadyate tadā // (36.2) Par.?
yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati / (37.1) Par.?
kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca // (37.2) Par.?
śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam / (38.1) Par.?
jīvitaṃ maraṇaṃ caiva brahma sampadyate tadā // (38.2) Par.?
prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ / (39.1) Par.?
tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā // (39.2) Par.?
tamaḥparigataṃ veśma yathā dīpena dṛśyate / (40.1) Par.?
tathā buddhipradīpena śakya ātmā nirīkṣitum // (40.2) Par.?
etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara / (41.1) Par.?
yaccānyad api vettavyaṃ tattvato veda tad bhavān // (41.2) Par.?
brahmarṣe viditaścāsi viṣayāntam upāgataḥ / (42.1) Par.?
gurostava prasādena tava caivopaśikṣayā // (42.2) Par.?
tasyaiva ca prasādena prādurbhūtaṃ mahāmune / (43.1) Par.?
jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama // (43.2) Par.?
adhikaṃ tava vijñānam adhikā ca gatistava / (44.1) Par.?
adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase // (44.2) Par.?
bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt / (45.1) Par.?
utpanne cāpi vijñāne nādhigacchati tāṃ gatim // (45.2) Par.?
vyavasāyena śuddhena madvidhaiśchinnasaṃśayaḥ / (46.1) Par.?
vimucya hṛdayagranthīn āsādayati tāṃ gatim // (46.2) Par.?
bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ / (47.1) Par.?
vyavasāyād ṛte brahmann āsādayati tatparam // (47.2) Par.?
nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā / (48.1) Par.?
nautsukyaṃ nṛttagīteṣu na rāga upajāyate // (48.2) Par.?
na bandhuṣu nibandhaste na bhayeṣvasti te bhayam / (49.1) Par.?
paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam // (49.2) Par.?
ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ / (50.1) Par.?
āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam // (50.2) Par.?
yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ / (51.1) Par.?
tasmin vai vartase vipra kim anyat paripṛcchasi // (51.2) Par.?
Duration=0.32620692253113 secs.