Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
etacchrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ / (1.2) Par.?
ātmanātmānam āsthāya dṛṣṭvā cātmānam ātmanā // (1.3) Par.?
kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ / (2.1) Par.?
śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ // (2.2) Par.?
etasminn eva kāle tu devarṣir nāradastadā / (3.1) Par.?
himavantam iyād draṣṭuṃ siddhacāraṇasevitam // (3.2) Par.?
tam apsarogaṇākīrṇaṃ gītasvananināditam / (4.1) Par.?
kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca // (4.2) Par.?
madgubhiḥ khañjarīṭaiśca vicitrair jīvajīvakaiḥ / (5.1) Par.?
citravarṇair mayūraiśca kekāśatavirājitaiḥ / (5.2) Par.?
rājahaṃsasamūhaiśca hṛṣṭaiḥ parabhṛtaistathā // (5.3) Par.?
pakṣirājo garutmāṃśca yaṃ nityam adhigacchati / (6.1) Par.?
catvāro lokapālāśca devāḥ sarṣigaṇāstathā / (6.2) Par.?
yatra nityaṃ samāyānti lokasya hitakāmyayā // (6.3) Par.?
viṣṇunā yatra putrārthe tapastaptaṃ mahātmanā / (7.1) Par.?
yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ // (7.2) Par.?
śaktir nyastā kṣititale trailokyam avamanya vai / (8.1) Par.?
yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā // (8.2) Par.?
yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ / (9.1) Par.?
yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān // (9.2) Par.?
so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti / (10.1) Par.?
tacchrutvā vyathitā lokāḥ ka imām uddhared iti // (10.2) Par.?
atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam / (11.1) Par.?
apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam / (11.2) Par.?
kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan // (11.3) Par.?
sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim / (12.1) Par.?
sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā / (12.2) Par.?
kampayāmāsa savyena pāṇinā puruṣottamaḥ // (12.3) Par.?
śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā / (13.1) Par.?
medinī kampitā sarvā saśailavanakānanā // (13.2) Par.?
śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā / (14.1) Par.?
rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā // (14.2) Par.?
tāṃ kampayitvā bhagavān prahrādam idam abravīt / (15.1) Par.?
paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati // (15.2) Par.?
so 'mṛṣyamāṇastad vākyaṃ samuddharaṇaniścitaḥ / (16.1) Par.?
jagrāha tāṃ tasya śaktiṃ na cainām apyakampayat // (16.2) Par.?
nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani / (17.1) Par.?
vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ // (17.2) Par.?
yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ / (18.1) Par.?
tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ // (18.2) Par.?
pāvakena parikṣipto dīpyatā tasya cāśramaḥ / (19.1) Par.?
ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ // (19.2) Par.?
na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ / (20.1) Par.?
daśayojanavistāram agnijvālāsamāvṛtam // (20.2) Par.?
bhagavān pāvakastatra svayaṃ tiṣṭhati vīryavān / (21.1) Par.?
sarvavighnān praśamayanmahādevasya dhīmataḥ // (21.2) Par.?
divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ / (22.1) Par.?
devān saṃtāpayaṃstatra mahādevo dhṛtavrataḥ // (22.2) Par.?
aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ / (23.1) Par.?
vivikte parvatataṭe pārāśaryo mahātapāḥ / (23.2) Par.?
vedān adhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ // (23.3) Par.?
sumantuṃ ca mahābhāgaṃ vaiśaṃpāyanam eva ca / (24.1) Par.?
jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam // (24.2) Par.?
ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ / (25.1) Par.?
tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam / (25.2) Par.?
āraṇeyo viśuddhātmā nabhasīva divākaraḥ // (25.3) Par.?
atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam / (26.1) Par.?
dadarśa sutam āyāntaṃ divākarasamaprabham // (26.2) Par.?
asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca / (27.1) Par.?
yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam // (27.2) Par.?
so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ / (28.1) Par.?
yathopajoṣaṃ taiścāpi samāgacchanmahāmuniḥ // (28.2) Par.?
tato nivedayāmāsa pitre sarvam aśeṣataḥ / (29.1) Par.?
śuko janakarājena saṃvādaṃ prītamānasaḥ // (29.2) Par.?
evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān / (30.1) Par.?
uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ // (30.2) Par.?
tataḥ kadācicchiṣyāstaṃ parivāryāvatasthire / (31.1) Par.?
vedādhyayanasampannāḥ śāntātmāno jitendriyāḥ // (31.2) Par.?
vedeṣu niṣṭhāṃ samprāpya sāṅgeṣvatitapasvinaḥ / (32.1) Par.?
athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum // (32.2) Par.?
mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ / (33.1) Par.?
ekaṃ tvidānīm icchāmo guruṇānugrahaṃ kṛtam // (33.2) Par.?
iti teṣāṃ vacaḥ śrutvā brahmarṣistān uvāca ha / (34.1) Par.?
ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā // (34.2) Par.?
etad vākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ / (35.1) Par.?
punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum // (35.2) Par.?
ūcuste sahitā rājann idaṃ vacanam uttamam / (36.1) Par.?
yadi prīta upādhyāyo dhanyāḥ smo munisattama // (36.2) Par.?
kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā / (37.1) Par.?
ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ // (37.2) Par.?
catvāraste vayaṃ śiṣyā guruputraśca pañcamaḥ / (38.1) Par.?
iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ // (38.2) Par.?
śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit / (39.1) Par.?
parāśarātmajo dhīmān paralokārthacintakaḥ / (39.2) Par.?
uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ // (39.3) Par.?
brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet / (40.1) Par.?
brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati // (40.2) Par.?
bhavanto bahulāḥ santu vedo vistāryatām ayam / (41.1) Par.?
nāśiṣye sampradātavyo nāvrate nākṛtātmani // (41.2) Par.?
ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ / (42.1) Par.?
nāparīkṣitacāritre vidyā deyā kathaṃcana // (42.2) Par.?
yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ / (43.1) Par.?
parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ // (43.2) Par.?
na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye / (44.1) Par.?
yathāmati yathāpāṭhaṃ tathā vidyā phaliṣyati // (44.2) Par.?
sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu / (45.1) Par.?
śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ // (45.2) Par.?
vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam / (46.1) Par.?
stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā // (46.2) Par.?
yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam / (47.1) Par.?
so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam // (47.2) Par.?
yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati / (48.1) Par.?
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // (48.2) Par.?
etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati / (49.1) Par.?
upakuryācca śiṣyāṇām etacca hṛdi vo bhavet // (49.2) Par.?
Duration=0.16607999801636 secs.