Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
etacchrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ / (1.2) Par.?
anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā // (1.3) Par.?
uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam / (2.1) Par.?
tanno manasi saṃrūḍhaṃ kariṣyāmastathā ca tat // (2.2) Par.?
anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ / (3.1) Par.?
vijñāpayanti sma guruṃ punar vākyaviśāradāḥ // (3.2) Par.?
śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune / (4.1) Par.?
vedān anekadhā kartuṃ yadi te rucitaṃ vibho // (4.2) Par.?
śiṣyāṇāṃ vacanaṃ śrutvā parāśarasutaḥ prabhuḥ / (5.1) Par.?
pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam // (5.2) Par.?
kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate / (6.1) Par.?
apramādaśca vaḥ kāryo brahma hi pracuracchalam // (6.2) Par.?
te 'nujñātāstataḥ sarve guruṇā satyavādinā / (7.1) Par.?
jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca // (7.2) Par.?
avatīrya mahīṃ te 'tha cāturhotram akalpayan / (8.1) Par.?
saṃyājayanto viprāṃśca rājanyāṃśca viśastathā // (8.2) Par.?
pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ / (9.1) Par.?
yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ // (9.2) Par.?
avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān / (10.1) Par.?
tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat // (10.2) Par.?
taṃ dadarśāśramapade nāradaḥ sumahātapāḥ / (11.1) Par.?
athainam abravīt kāle madhurākṣarayā girā // (11.2) Par.?
bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate / (12.1) Par.?
eko dhyānaparastūṣṇīṃ kim āsse cintayann iva // (12.2) Par.?
brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate / (13.1) Par.?
rajasā tamasā caiva somaḥ sopaplavo yathā // (13.2) Par.?
na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ / (14.1) Par.?
devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ // (14.2) Par.?
ṛṣayaśca hi devāśca gandharvāśca mahaujasaḥ / (15.1) Par.?
vimuktā brahmaghoṣeṇa na bhrājante yathā purā // (15.2) Par.?
nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt / (16.1) Par.?
maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa // (16.2) Par.?
etanmano'nukūlaṃ me bhavān arhati bhāṣitum / (17.1) Par.?
sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī // (17.2) Par.?
triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam / (18.1) Par.?
tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te // (18.2) Par.?
yanmayā samanuṣṭheyaṃ brahmarṣe tad udāhara / (19.1) Par.?
viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ // (19.2) Par.?
nārada uvāca / (20.1) Par.?
anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam / (20.2) Par.?
malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam // (20.3) Par.?
adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā / (21.1) Par.?
vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ // (21.2) Par.?
bhīṣma uvāca / (22.1) Par.?
nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit / (22.2) Par.?
tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ // (22.3) Par.?
śukena saha putreṇa vedābhyāsam athākarot / (23.1) Par.?
svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva // (23.2) Par.?
tayor abhyasator evaṃ nānādharmapravādinoḥ / (24.1) Par.?
vāto 'timātraṃ pravavau samudrānilavejitaḥ // (24.2) Par.?
tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat / (25.1) Par.?
śuko vāritamātrastu kautūhalasamanvitaḥ // (25.2) Par.?
apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam / (26.1) Par.?
ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam // (26.2) Par.?
śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ / (27.1) Par.?
anadhyāyanimitte 'sminn idaṃ vacanam abravīt // (27.2) Par.?
divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ / (28.1) Par.?
tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ // (28.2) Par.?
ādarśe svām iva chāyāṃ paśyasyātmānam ātmanā / (29.1) Par.?
nyasyātmani svayaṃ vedān buddhyā samanucintaya // (29.2) Par.?
devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ / (30.1) Par.?
dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ // (30.2) Par.?
pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ / (31.1) Par.?
saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ // (31.2) Par.?
tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ / (32.1) Par.?
teṣām apyabhavat putraḥ samāno nāma durjayaḥ // (32.2) Par.?
udānastasya putro 'bhūd vyānastasyābhavat sutaḥ / (33.1) Par.?
apānaśca tato jñeyaḥ prāṇaścāpi tataḥ param // (33.2) Par.?
anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ / (34.1) Par.?
pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham // (34.2) Par.?
prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak / (35.1) Par.?
prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate // (35.2) Par.?
prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ / (36.1) Par.?
prathamaḥ prathame mārge pravaho nāma so 'nilaḥ // (36.2) Par.?
ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ / (37.1) Par.?
āvaho nāma saṃvāti dvitīyaḥ śvasano nadan // (37.2) Par.?
udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ / (38.1) Par.?
antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ // (38.2) Par.?
yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam / (39.1) Par.?
uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ // (39.2) Par.?
yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati / (40.1) Par.?
udvaho nāma varṣiṣṭhas tṛtīyaḥ sa sadāgatiḥ // (40.2) Par.?
samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ / (41.1) Par.?
varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ // (41.2) Par.?
saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ / (42.1) Par.?
rakṣaṇārthāya sambhūtā meghatvam upayānti ca // (42.2) Par.?
yo 'sau vahati devānāṃ vimānāni vihāyasā / (43.1) Par.?
caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ // (43.2) Par.?
yena vegavatā rugṇā rūkṣeṇārujatā rasān / (44.1) Par.?
vāyunā vihatā meghā na bhavanti balāhakāḥ // (44.2) Par.?
dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān / (45.1) Par.?
pañcamaḥ sa mahāvego vivaho nāma mārutaḥ // (45.2) Par.?
yasmin pāriplave divyā vahantyāpo vihāyasā / (46.1) Par.?
puṇyaṃ cākāśagaṅgāyāstoyaṃ viṣṭabhya tiṣṭhati // (46.2) Par.?
dūrāt pratihato yasminn ekaraśmir divākaraḥ / (47.1) Par.?
yonir aṃśusahasrasya yena bhāti vasuṃdharā // (47.2) Par.?
yasmād āpyāyate somo nidhir divyo 'mṛtasya ca / (48.1) Par.?
ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṃ varaḥ // (48.2) Par.?
sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati / (49.1) Par.?
yasya vartmānuvartete mṛtyuvaivasvatāvubhau // (49.2) Par.?
samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā / (50.1) Par.?
dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate // (50.2) Par.?
yaṃ samāsādya vegena diśām antaṃ prapedire / (51.1) Par.?
dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ // (51.2) Par.?
yena sṛṣṭaḥ parābhūto yātyeva na nivartate / (52.1) Par.?
parāvaho nāma paro vāyuḥ sa duratikramaḥ // (52.2) Par.?
evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ / (53.1) Par.?
anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ // (53.2) Par.?
etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ / (54.1) Par.?
kampitaḥ sahasā tena vāyunābhipravāyatā // (54.2) Par.?
viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ / (55.1) Par.?
sahasodīryate tāta jagat pravyathate tadā // (55.2) Par.?
tasmād brahmavido brahma nādhīyante 'tivāyati / (56.1) Par.?
vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet // (56.2) Par.?
etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ / (57.1) Par.?
uktvā putram adhīṣveti vyomagaṅgām ayāt tadā // (57.2) Par.?
Duration=0.48236799240112 secs.