Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
etasminn antare śūnye nāradaḥ samupāgamat / (1.2) Par.?
śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān // (1.3) Par.?
devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam / (2.1) Par.?
arghyapūrveṇa vidhinā vedoktenābhyapūjayat // (2.2) Par.?
nārado 'thābravīt prīto brūhi brahmavidāṃ vara / (3.1) Par.?
kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat // (3.2) Par.?
nāradasya vacaḥ śrutvā śukaḥ provāca bhārata / (4.1) Par.?
asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi // (4.2) Par.?
nārada uvāca / (5.1) Par.?
tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām / (5.2) Par.?
sanatkumāro bhagavān idaṃ vacanam abravīt // (5.3) Par.?
nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ / (6.1) Par.?
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // (6.2) Par.?
nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā / (7.1) Par.?
sadvṛttiḥ samudācāraḥ śreya etad anuttamam // (7.2) Par.?
mānuṣyam asukhaṃ prāpya yaḥ sajati sa muhyati / (8.1) Par.?
nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam // (8.2) Par.?
saktasya buddhiścalati mohajālavivardhinī / (9.1) Par.?
mohajālāvṛto duḥkham iha cāmutra cāśnute // (9.2) Par.?
sarvopāyena kāmasya krodhasya ca vinigrahaḥ / (10.1) Par.?
kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau // (10.2) Par.?
nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt / (11.1) Par.?
vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ // (11.2) Par.?
ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / (12.1) Par.?
ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param // (12.2) Par.?
satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet / (13.1) Par.?
yad bhūtahitam atyantam etat satyaṃ mataṃ mama // (13.2) Par.?
sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ / (14.1) Par.?
yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ // (14.2) Par.?
indriyair indriyārthebhyaścaratyātmavaśair iha / (15.1) Par.?
asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ // (15.2) Par.?
ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca / (16.1) Par.?
sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati // (16.2) Par.?
adarśanam asaṃsparśastathāsaṃbhāṣaṇaṃ sadā / (17.1) Par.?
yasya bhūtaiḥ saha mune sa śreyo vindate param // (17.2) Par.?
na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret / (18.1) Par.?
nedaṃ janma samāsādya vairaṃ kurvīta kenacit // (18.2) Par.?
ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvam acāpalam / (19.1) Par.?
etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ // (19.2) Par.?
parigrahaṃ parityajya bhava tāta jitendriyaḥ / (20.1) Par.?
aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam // (20.2) Par.?
nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ / (21.1) Par.?
parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase // (21.2) Par.?
taponityena dāntena muninā saṃyatātmanā / (22.1) Par.?
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā // (22.2) Par.?
guṇasaṅgeṣvanāsakta ekacaryārataḥ sadā / (23.1) Par.?
brāhmaṇe nacirād eva sukham āyātyanuttamam // (23.2) Par.?
dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ / (24.1) Par.?
viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati // (24.2) Par.?
śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam / (25.1) Par.?
aśubhaiścāpyadhojanma karmabhir labhate 'vaśaḥ // (25.2) Par.?
tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ / (26.1) Par.?
saṃsāre pacyate jantustat kathaṃ nāvabudhyase // (26.2) Par.?
ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ / (27.1) Par.?
anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase // (27.2) Par.?
saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ / (28.1) Par.?
kośakāravad ātmānaṃ veṣṭayannāvabudhyase // (28.2) Par.?
alaṃ parigraheṇeha doṣavān hi parigrahaḥ / (29.1) Par.?
kṛmir hi kośakārastu badhyate svaparigrahāt // (29.2) Par.?
putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ / (30.1) Par.?
saraḥpaṅkārṇave magnā jīrṇā vanagajā iva // (30.2) Par.?
mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān / (31.1) Par.?
snehajālasamākṛṣṭān paśya jantūn suduḥkhitān // (31.2) Par.?
kuṭumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ / (32.1) Par.?
pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam // (32.2) Par.?
yadā sarvaṃ parityajya gantavyam avaśena te / (33.1) Par.?
anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi // (33.2) Par.?
aviśrāntam anālambam apātheyam adaiśikam / (34.1) Par.?
tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi // (34.2) Par.?
na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati / (35.1) Par.?
sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati // (35.2) Par.?
vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram / (36.1) Par.?
arthārtham anusāryante siddhārthastu vimucyate // (36.2) Par.?
nibandhanī rajjur eṣā yā grāme vasato ratiḥ / (37.1) Par.?
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // (37.2) Par.?
rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām / (38.1) Par.?
gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām // (38.2) Par.?
kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām / (39.1) Par.?
tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret // (39.2) Par.?
tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja / (40.1) Par.?
ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja // (40.2) Par.?
tyaja dharmam asaṃkalpād adharmaṃ cāpyahiṃsayā / (41.1) Par.?
ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt // (41.2) Par.?
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam / (42.1) Par.?
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // (42.2) Par.?
jarāśokasamāviṣṭaṃ rogāyatanam āturam / (43.1) Par.?
rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja // (43.2) Par.?
idaṃ viśvaṃ jagat sarvam ajagaccāpi yad bhavet / (44.1) Par.?
mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat // (44.2) Par.?
indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajastathā / (45.1) Par.?
ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ // (45.2) Par.?
sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ / (46.1) Par.?
pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ // (46.2) Par.?
etaiḥ sarvaiḥ samāyuktaḥ pumān ityabhidhīyate / (47.1) Par.?
trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā // (47.2) Par.?
ya idaṃ veda tattvena sa veda prabhavāpyayau / (48.1) Par.?
pārāśaryeha boddhavyaṃ jñānānāṃ yacca kiṃcana // (48.2) Par.?
indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ / (49.1) Par.?
avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam // (49.2) Par.?
indriyair niyatair dehī dhārābhir iva tarpyate / (50.1) Par.?
loke vitatam ātmānaṃ lokaṃ cātmani paśyati // (50.2) Par.?
parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati / (51.1) Par.?
paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā // (51.2) Par.?
brahmabhūtasya saṃyogo nāśubhenopapadyate / (52.1) Par.?
jñānena vividhān kleśān ativṛttasya mohajān / (52.2) Par.?
loke buddhiprakāśena lokamārgo na riṣyate // (52.3) Par.?
anādinidhanaṃ jantum ātmani sthitam avyayam / (53.1) Par.?
akartāram amūrtaṃ ca bhagavān āha tīrthavit // (53.2) Par.?
yo jantuḥ svakṛtaistaistaiḥ karmabhir nityaduḥkhitaḥ / (54.1) Par.?
sa duḥkhapratighātārthaṃ hanti jantūn anekadhā // (54.2) Par.?
tataḥ karma samādatte punar anyannavaṃ bahu / (55.1) Par.?
tapyate 'tha punastena bhuktvāpathyam ivāturaḥ // (55.2) Par.?
ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ / (56.1) Par.?
badhyate mathyate caiva karmabhir manthavat sadā // (56.2) Par.?
tato nivṛtto bandhāt svāt karmaṇām udayād iha / (57.1) Par.?
paribhramati saṃsāraṃ cakravad bahuvedanaḥ // (57.2) Par.?
sa tvaṃ nivṛttabandhastu nivṛttaścāpi karmataḥ / (58.1) Par.?
sarvavit sarvajit siddho bhava bhāvavivarjitaḥ // (58.2) Par.?
saṃyamena navaṃ bandhaṃ nivartya tapaso balāt / (59.1) Par.?
samprāptā bahavaḥ siddhim apyabādhāṃ sukhodayām // (59.2) Par.?
Duration=0.36582112312317 secs.