Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata / (1.2) Par.?
same deśe vivikte ca niḥśalāka upāviśat // (1.3) Par.?
dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ / (2.1) Par.?
pādāt prabhṛtigātreṣu krameṇa kramayogavit // (2.2) Par.?
tataḥ sa prāṅmukho vidvān āditye nacirodite / (3.1) Par.?
pāṇipādaṃ samādhāya vinītavad upāviśat // (3.2) Par.?
na tatra pakṣisaṃghāto na śabdo nāpi darśanam / (4.1) Par.?
yatra vaiyāsakir dhīmān yoktuṃ samupacakrame // (4.2) Par.?
sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam / (5.1) Par.?
prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram // (5.2) Par.?
sa punar yogam āsthāya mokṣamārgopalabdhaye / (6.1) Par.?
mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam // (6.2) Par.?
tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā / (7.1) Par.?
nivedayāmāsa tadā svaṃ yogaṃ paramarṣaye // (7.2) Par.?
dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana / (8.1) Par.?
tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute // (8.2) Par.?
nāradenābhyanujñātastato dvaipāyanātmajaḥ / (9.1) Par.?
abhivādya punar yogam āsthāyākāśam āviśat // (9.2) Par.?
kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā / (10.1) Par.?
antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ // (10.2) Par.?
tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim / (11.1) Par.?
dadṛśuḥ sarvabhūtāni manomārutaraṃhasam // (11.2) Par.?
vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan / (12.1) Par.?
āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ // (12.2) Par.?
tam ekamanasaṃ yāntam avyagram akutobhayam / (13.1) Par.?
dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca // (13.2) Par.?
yathāśakti yathānyāyaṃ pūjayāṃcakrire tadā / (14.1) Par.?
puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ // (14.2) Par.?
taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ / (15.1) Par.?
ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayam āgatāḥ // (15.2) Par.?
antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ / (16.1) Par.?
adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate // (16.2) Par.?
tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ / (17.1) Par.?
bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat / (17.2) Par.?
śabdenākāśam akhilaṃ pūrayann iva sarvataḥ // (17.3) Par.?
tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ / (18.1) Par.?
saṃbhrāntamanaso rājann āsan paramavismitāḥ / (18.2) Par.?
pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ // (18.3) Par.?
daivataṃ katamaṃ hyetad uttamāṃ gatim āsthitam / (19.1) Par.?
suniścitam ihāyāti vimuktam iva niḥspṛham // (19.2) Par.?
tataḥ samaticakrāma malayaṃ nāma parvatam / (20.1) Par.?
urvaśī pūrvacittiśca yaṃ nityam upasevate / (20.2) Par.?
te sma brahmarṣiputrasya vismayaṃ yayatuḥ param // (20.3) Par.?
aho buddhisamādhānaṃ vedābhyāsarate dvije / (21.1) Par.?
acireṇaiva kālena nabhaścarati candravat / (21.2) Par.?
pitṛśuśrūṣayā siddhiṃ samprāpto 'yam anuttamām // (21.3) Par.?
pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ / (22.1) Par.?
ananyamanasā tena kathaṃ pitrā vivarjitaḥ // (22.2) Par.?
urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit / (23.1) Par.?
udaikṣata diśaḥ sarvā vacane gatamānasaḥ // (23.2) Par.?
so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām / (24.1) Par.?
ālokayāmāsa tadā sarāṃsi saritastathā // (24.2) Par.?
tato dvaipāyanasutaṃ bahumānapuraḥsaram / (25.1) Par.?
kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ // (25.2) Par.?
abravīt tāstadā vākyaṃ śukaḥ paramadharmavit / (26.1) Par.?
pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai // (26.2) Par.?
tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ / (27.1) Par.?
etanme snehataḥ sarve vacanaṃ kartum arhatha // (27.2) Par.?
śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ / (28.1) Par.?
samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ // (28.2) Par.?
yathājñāpayase vipra bāḍham evaṃ bhaviṣyati / (29.1) Par.?
ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam // (29.2) Par.?
Duration=0.16642594337463 secs.