Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Dharmaśāstra, Viṣṇu, Vishnuism, Śvetadvīpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa / (1.2) Par.?
jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam // (1.3) Par.?
yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā / (2.1) Par.?
tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām // (2.2) Par.?
vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam / (3.1) Par.?
pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam // (3.2) Par.?
guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam / (4.1) Par.?
taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram / (4.2) Par.?
ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam // (4.3) Par.?
tat pārameṣṭhyasya vaco niśamya nārāyaṇaḥ sātvatadharmagoptā / (5.1) Par.?
gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ // (5.2) Par.?
tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam / (6.1) Par.?
kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye // (6.2) Par.?
tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge / (7.1) Par.?
ālokayann uttarapaścimena dadarśa cātyadbhutarūpayuktam // (7.2) Par.?
kṣīrodadher uttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ / (8.1) Par.?
meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ // (8.2) Par.?
atīndriyāś cānaśanāś ca tatra niṣpandahīnāḥ susugandhinaśca / (9.1) Par.?
śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām // (9.2) Par.?
vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ / (10.1) Par.?
chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ // (10.2) Par.?
ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye / (11.1) Par.?
jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam // (11.2) Par.?
bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ / (12.1) Par.?
vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ / (13.2) Par.?
kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā // (13.3) Par.?
ye vimuktā bhavantīha narā bharatasattama / (14.1) Par.?
teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām // (14.2) Par.?
tasmānme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me / (15.1) Par.?
tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam // (15.2) Par.?
bhīṣma uvāca / (16.1) Par.?
vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau / (16.2) Par.?
saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ // (16.3) Par.?
rājoparicaro nāma babhūvādhipatir bhuvaḥ / (17.1) Par.?
ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim // (17.2) Par.?
dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ / (18.1) Par.?
sāmrājyaṃ tena samprāptaṃ nārāyaṇavarāt purā // (18.2) Par.?
sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam / (19.1) Par.?
pūjayāmāsa deveśaṃ taccheṣeṇa pitāmahān // (19.2) Par.?
pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ / (20.1) Par.?
śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ / (20.2) Par.?
sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam // (20.3) Par.?
tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana / (21.1) Par.?
ekaśayyāsanaṃ śakro dattavān devarāṭ svayam // (21.2) Par.?
ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca / (22.1) Par.?
etad bhagavate sarvam iti tat prekṣitaṃ sadā // (22.2) Par.?
kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ / (23.1) Par.?
sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ // (23.2) Par.?
pañcarātravido mukhyāstasya gehe mahātmanaḥ / (24.1) Par.?
prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam // (24.2) Par.?
tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ / (25.1) Par.?
nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat / (25.2) Par.?
na ca kāyena kṛtavān sa pāpaṃ param aṇvapi // (25.3) Par.?
ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ / (26.1) Par.?
tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam // (26.2) Par.?
marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ / (27.1) Par.?
vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ // (27.2) Par.?
sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ / (28.1) Par.?
etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam // (28.2) Par.?
ekāgramanaso dāntā munayaḥ saṃyame ratāḥ / (29.1) Par.?
idaṃ śreya idaṃ brahma idaṃ hitam anuttamam / (29.2) Par.?
lokān saṃcintya manasā tataḥ śāstraṃ pracakrire // (29.3) Par.?
tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ / (30.1) Par.?
maryādā vividhāścaiva divi bhūmau ca saṃsthitāḥ // (30.2) Par.?
ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum / (31.1) Par.?
divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha // (31.2) Par.?
nārāyaṇānuśāstā hi tadā devī sarasvatī / (32.1) Par.?
viveśa tān ṛṣīn sarvāṃllokānāṃ hitakāmyayā // (32.2) Par.?
tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ / (33.1) Par.?
śabde cārthe ca hetau ca eṣā prathamasargajā // (33.2) Par.?
ādāveva hi tacchāstram oṃkārasvarabhūṣitam / (34.1) Par.?
ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hyasau // (34.2) Par.?
tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ / (35.1) Par.?
ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ // (35.2) Par.?
kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam / (36.1) Par.?
lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate // (36.2) Par.?
pravṛttau ca nivṛttau ca yonir etad bhaviṣyati / (37.1) Par.?
ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasaistathā // (37.2) Par.?
tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ / (38.1) Par.?
rudraśca krodhajo viprā yūyaṃ prakṛtayastathā // (38.2) Par.?
sūryācandramasau vāyur bhūmir āpo 'gnir eva ca / (39.1) Par.?
sarve ca nakṣatragaṇā yacca bhūtābhiśabditam // (39.2) Par.?
adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ / (40.1) Par.?
sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam // (40.2) Par.?
bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam / (41.1) Par.?
asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam // (41.2) Par.?
uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ / (42.1) Par.?
tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam // (42.2) Par.?
svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte / (43.1) Par.?
bṛhaspatimate caiva lokeṣu pravicārite // (43.2) Par.?
yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ / (44.1) Par.?
bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ // (44.2) Par.?
sa hi madbhāvito rājā madbhaktaśca bhaviṣyati / (45.1) Par.?
tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati // (45.2) Par.?
etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam / (46.1) Par.?
etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam // (46.2) Par.?
asya pravartanāccaiva prajāvanto bhaviṣyatha / (47.1) Par.?
sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ // (47.2) Par.?
saṃsthite tu nṛpe tasmiñśāstram etat sanātanam / (48.1) Par.?
antardhāsyati tat satyam etad vaḥ kathitaṃ mayā // (48.2) Par.?
etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ / (49.1) Par.?
visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam // (49.2) Par.?
tataste lokapitaraḥ sarvalokārthacintakāḥ / (50.1) Par.?
prāvartayanta tacchāstraṃ dharmayoniṃ sanātanam // (50.2) Par.?
utpanne ''ṅgirase caiva yuge prathamakalpite / (51.1) Par.?
sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau // (51.2) Par.?
jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ / (52.1) Par.?
dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ // (52.2) Par.?
Duration=0.16269993782043 secs.