Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Viṣṇu, Vishnuism, Śvetadvīpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute / (1.2) Par.?
babhūvur nirvṛtā devā jāte devapurohite // (1.3) Par.?
bṛhad brahma mahacceti śabdāḥ paryāyavācakāḥ / (2.1) Par.?
ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ // (2.2) Par.?
tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ / (3.1) Par.?
adhītavāṃstadā śāstraṃ samyak citraśikhaṇḍijam // (3.2) Par.?
sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ / (4.1) Par.?
pālayāmāsa pṛthivīṃ divam ākhaṇḍalo yathā // (4.2) Par.?
tasya yajño mahān āsīd aśvamedho mahātmanaḥ / (5.1) Par.?
bṛhaspatir upādhyāyastatra hotā babhūva ha // (5.2) Par.?
prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ / (6.1) Par.?
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ // (6.2) Par.?
dhanuṣākṣo 'tha raibhyaśca arvāvasuparāvasū / (7.1) Par.?
ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ // (7.2) Par.?
ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ / (8.1) Par.?
kapilaśca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ // (8.2) Par.?
ādyaḥ kaṭhastaittiriśca vaiśaṃpāyanapūrvajaḥ / (9.1) Par.?
kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ / (9.2) Par.?
saṃbhṛtāḥ sarvasaṃbhārāstasmin rājanmahākratau // (9.3) Par.?
na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat / (10.1) Par.?
ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ / (10.2) Par.?
āraṇyakapadodgītā bhāgāstatropakalpitāḥ // (10.3) Par.?
prītastato 'sya bhagavān devadevaḥ purātanaḥ / (11.1) Par.?
sākṣāt taṃ darśayāmāsa so 'dṛśyo 'nyena kenacit // (11.2) Par.?
svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān / (12.1) Par.?
adṛśyena hṛto bhāgo devena harimedhasā // (12.2) Par.?
bṛhaspatistataḥ kruddhaḥ sruvam udyamya vegitaḥ / (13.1) Par.?
ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇyavartayat // (13.2) Par.?
uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ / (14.1) Par.?
grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ // (14.2) Par.?
udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha / (15.1) Par.?
kimartham iha na prāpto darśanaṃ sa harir vibhuḥ // (15.2) Par.?
tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ / (16.1) Par.?
prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ // (16.2) Par.?
ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi / (17.1) Par.?
naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ // (17.2) Par.?
aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ / (18.1) Par.?
na sa śakyastvayā draṣṭum asmābhir vā bṛhaspate / (18.2) Par.?
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati // (18.3) Par.?
ekatadvitatritā ūcuḥ / (19.1) Par.?
vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ / (19.2) Par.?
gatā niḥśreyasārthaṃ hi kadācid diśam uttarām // (19.3) Par.?
taptvā varṣasahasrāṇi catvāri tapa uttamam / (20.1) Par.?
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // (20.2) Par.?
meror uttarabhāge tu kṣīrodasyānukūlataḥ / (21.1) Par.?
sa deśo yatra nastaptaṃ tapaḥ paramadāruṇam / (21.2) Par.?
kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tviti // (21.3) Par.?
tato vratasyāvabhṛthe vāg uvācāśarīriṇī / (22.1) Par.?
sutaptaṃ vastapo viprāḥ prasannenāntarātmanā // (22.2) Par.?
yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum / (23.1) Par.?
kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ // (23.2) Par.?
tatra nārāyaṇaparā mānavāścandravarcasaḥ / (24.1) Par.?
ekāntabhāvopagatāste bhaktāḥ puruṣottamam // (24.2) Par.?
te sahasrārciṣaṃ devaṃ praviśanti sanātanam / (25.1) Par.?
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ // (25.2) Par.?
ekāntinaste puruṣāḥ śvetadvīpanivāsinaḥ / (26.1) Par.?
gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ // (26.2) Par.?
atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm / (27.1) Par.?
yathākhyātena mārgeṇa taṃ deśaṃ pratipedire // (27.2) Par.?
prāpya śvetaṃ mahādvīpaṃ taccittāstaddidṛkṣavaḥ / (28.1) Par.?
tato no dṛṣṭiviṣayastadā pratihato 'bhavat // (28.2) Par.?
na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ / (29.1) Par.?
tato naḥ prādurabhavad vijñānaṃ devayogajam // (29.2) Par.?
na kilātaptatapasā śakyate draṣṭum añjasā / (30.1) Par.?
tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat // (30.2) Par.?
vratāvasāne suśubhānnarān dadṛśire vayam / (31.1) Par.?
śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān // (31.2) Par.?
nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān / (32.1) Par.?
mānaso nāma sa japo japyate tair mahātmabhiḥ / (32.2) Par.?
tenaikāgramanastvena prīto bhavati vai hariḥ // (32.3) Par.?
yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye / (33.1) Par.?
ekaikasya prabhā tādṛk sābhavanmānavasya ha // (33.2) Par.?
tejonivāsaḥ sa dvīpa iti vai menire vayam / (34.1) Par.?
na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ // (34.2) Par.?
atha sūryasahasrasya prabhāṃ yugapad utthitām / (35.1) Par.?
sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate // (35.2) Par.?
sahitāścābhyadhāvanta tataste mānavā drutam / (36.1) Par.?
kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ // (36.2) Par.?
tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim / (37.1) Par.?
baliḥ kilopahriyate tasya devasya tair naraiḥ // (37.2) Par.?
vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ / (38.1) Par.?
na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ // (38.2) Par.?
ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ / (39.1) Par.?
jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana // (39.2) Par.?
namaste 'stu hṛṣīkeśa mahāpuruṣapūrvaja / (40.1) Par.?
iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ // (40.2) Par.?
etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ / (41.1) Par.?
divyānyuvāha puṣpāṇi karmaṇyāścauṣadhīstathā // (41.2) Par.?
tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ / (42.1) Par.?
nūnaṃ tatrāgato devo yathā tair vāg udīritā / (42.2) Par.?
vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā // (42.3) Par.?
mārute saṃnivṛtte ca balau ca pratipādite / (43.1) Par.?
cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara // (43.2) Par.?
mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu / (44.1) Par.?
asmānna kaścinmanasā cakṣuṣā vāpyapūjayat // (44.2) Par.?
te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ / (45.1) Par.?
nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ // (45.2) Par.?
tato 'smān supariśrāntāṃstapasā cāpi karśitān / (46.1) Par.?
uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam // (46.2) Par.?
dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ / (47.1) Par.?
dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ // (47.2) Par.?
gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt / (48.1) Par.?
na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana // (48.2) Par.?
kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ / (49.1) Par.?
śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ // (49.2) Par.?
mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ / (50.1) Par.?
itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca // (50.2) Par.?
vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ / (51.1) Par.?
surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha // (51.2) Par.?
tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa / (52.1) Par.?
tasya prasādāt prāptāḥ smo deśam īpsitam añjasā // (52.2) Par.?
evaṃ sutapasā caiva havyakavyaistathaiva ca / (53.1) Par.?
devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi / (53.2) Par.?
nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk // (53.3) Par.?
bhīṣma uvāca / (54.1) Par.?
evam ekatavākyena dvitatritamatena ca / (54.2) Par.?
anunītaḥ sadasyaiśca bṛhaspatir udāradhīḥ / (54.3) Par.?
samānīya tato yajñaṃ daivataṃ samapūjayat // (54.4) Par.?
samāptayajño rājāpi prajāḥ pālitavān vasuḥ / (55.1) Par.?
brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ // (55.2) Par.?
antarbhūmigataścaiva satataṃ dharmavatsalaḥ / (56.1) Par.?
nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau // (56.2) Par.?
tasyaiva ca prasādena punar evotthitastu saḥ / (57.1) Par.?
mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram / (57.2) Par.?
parāṃ gatim anuprāpta iti naiṣṭhikam añjasā // (57.3) Par.?
Duration=0.2570469379425 secs.