Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evaṃ stutaḥ sa bhagavān guhyaistathyaiśca nāmabhiḥ / (1.2) Par.?
taṃ muniṃ darśayāmāsa nāradaṃ viśvarūpadhṛk // (1.3) Par.?
kiṃciccandraviśuddhātmā kiṃciccandrād viśeṣavān / (2.1) Par.?
kṛśānuvarṇaḥ kiṃcicca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ // (2.2) Par.?
śukapatravarṇaḥ kiṃcicca kiṃcit sphaṭikasaprabhaḥ / (3.1) Par.?
nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit // (3.2) Par.?
pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau / (4.1) Par.?
kvacit suvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit // (4.2) Par.?
nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit / (5.1) Par.?
mayūragrīvavarṇābho muktāhāranibhaḥ kvacit // (5.2) Par.?
etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ / (6.1) Par.?
sahasranayanaḥ śrīmāñśataśīrṣaḥ sahasrapāt // (6.2) Par.?
sahasrodarabāhuśca avyakta iti ca kvacit / (7.1) Par.?
oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām // (7.2) Par.?
śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu / (8.1) Par.?
āraṇyakaṃ jagau devo harir nārāyaṇo vaśī // (8.2) Par.?
vedīṃ kamaṇḍaluṃ darbhānmaṇirūpān athopalān / (9.1) Par.?
ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam / (9.2) Par.?
dhārayāmāsa deveśo hastair yajñapatistadā // (9.3) Par.?
taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ / (10.1) Par.?
vāgyataḥ prayato bhūtvā vavande parameśvaram / (10.2) Par.?
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ // (10.3) Par.?
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ / (11.1) Par.?
imaṃ deśam anuprāptā mama darśanalālasāḥ // (11.2) Par.?
na ca māṃ te dadṛśire na ca drakṣyati kaścana / (12.1) Par.?
ṛte hyekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ // (12.2) Par.?
mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija / (13.1) Par.?
tāstvaṃ bhajasva satataṃ sādhayasva yathāgatam // (13.2) Par.?
vṛṇīṣva ca varaṃ vipra mattastvaṃ yam ihecchasi / (14.1) Par.?
prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ // (14.2) Par.?
nārada uvāca / (15.1) Par.?
adya me tapaso deva yamasya niyamasya ca / (15.2) Par.?
sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavānmayā // (15.3) Par.?
vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ / (16.1) Par.?
bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ // (16.2) Par.?
bhīṣma uvāca / (17.1) Par.?
evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam / (17.2) Par.?
uvāca vacanaṃ bhūyo gaccha nārada māciram // (17.3) Par.?
ime hyanindriyāhārā madbhaktāścandravarcasaḥ / (18.1) Par.?
ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti // (18.2) Par.?
siddhāścaite mahābhāgāḥ purā hyekāntino 'bhavan / (19.1) Par.?
tamorajovinirmuktā māṃ pravekṣyantyasaṃśayam // (19.2) Par.?
na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca / (20.1) Par.?
na ghreyaścaiva gandhena rasena ca vivarjitaḥ // (20.2) Par.?
sattvaṃ rajastamaścaiva na guṇāstaṃ bhajanti vai / (21.1) Par.?
yaśca sarvagataḥ sākṣī lokasyātmeti kathyate // (21.2) Par.?
bhūtagrāmaśarīreṣu naśyatsu na vinaśyati / (22.1) Par.?
ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā // (22.2) Par.?
dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ / (23.1) Par.?
puruṣo niṣkriyaścaiva jñānadṛśyaśca kathyate // (23.2) Par.?
yaṃ praviśya bhavantīha muktā vai dvijasattama / (24.1) Par.?
sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ // (24.2) Par.?
paśya devasya māhātmyaṃ mahimānaṃ ca nārada / (25.1) Par.?
śubhāśubhaiḥ karmabhir yo na lipyati kadācana // (25.2) Par.?
sattvaṃ rajastamaścaiva guṇān etān pracakṣate / (26.1) Par.?
ete sarvaśarīreṣu tiṣṭhanti vicaranti ca // (26.2) Par.?
etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate / (27.1) Par.?
nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ // (27.2) Par.?
jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate / (28.1) Par.?
jyotiṣyāpaḥ pralīyante jyotir vāyau pralīyate // (28.2) Par.?
khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca / (29.1) Par.?
mano hi paramaṃ bhūtaṃ tad avyakte pralīyate // (29.2) Par.?
avyaktaṃ puruṣe brahmanniṣkriye sampralīyate / (30.1) Par.?
nāsti tasmāt parataraṃ puruṣād vai sanātanāt // (30.2) Par.?
nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam / (31.1) Par.?
ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam / (31.2) Par.?
sarvabhūtātmabhūto hi vāsudevo mahābalaḥ // (31.3) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (32.1) Par.?
te sametā mahātmānaḥ śarīram iti saṃjñitam // (32.2) Par.?
tadāviśati yo brahmann adṛśyo laghuvikramaḥ / (33.1) Par.?
utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ // (33.2) Par.?
na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit / (34.1) Par.?
na ca jīvaṃ vinā brahman dhātavaśceṣṭayantyuta // (34.2) Par.?
sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ / (35.1) Par.?
tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā // (35.2) Par.?
yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye / (36.1) Par.?
sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate // (36.2) Par.?
tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca / (37.1) Par.?
yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam / (37.2) Par.?
so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu // (37.3) Par.?
yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ / (38.1) Par.?
jñeyaḥ sa eva bhagavāñjīvaḥ saṃkarṣaṇaḥ prabhuḥ // (38.2) Par.?
saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate / (39.1) Par.?
pradyumnād yo 'niruddhastu so 'haṃkāro maheśvaraḥ // (39.2) Par.?
mattaḥ sarvaṃ sambhavati jagat sthāvarajaṅgamam / (40.1) Par.?
akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada // (40.2) Par.?
māṃ praviśya bhavantīha muktā bhaktāstu ye mama / (41.1) Par.?
ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ // (41.2) Par.?
nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ / (42.1) Par.?
etat tvayā na vijñeyaṃ rūpavān iti dṛśyate / (42.2) Par.?
icchanmuhūrtānnaśyeyam īśo 'haṃ jagato guruḥ // (42.3) Par.?
māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / (43.1) Par.?
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi / (43.2) Par.?
mayaitat kathitaṃ samyak tava mūrticatuṣṭayam // (43.3) Par.?
siddhā hyete mahābhāgā narā hyekāntino 'bhavan / (44.1) Par.?
tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune // (44.2) Par.?
ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada / (45.1) Par.?
ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ / (45.2) Par.?
maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca // (45.3) Par.?
ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ / (46.1) Par.?
bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham // (46.2) Par.?
hiraṇyagarbho lokādiścaturvaktro niruktagaḥ / (47.1) Par.?
brahmā sanātano devo mama bahvarthacintakaḥ // (47.2) Par.?
paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān / (48.1) Par.?
dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān // (48.2) Par.?
agrataścaiva me paśya vasūn aṣṭau surottamān / (49.1) Par.?
nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ // (49.2) Par.?
sarvān prajāpatīn paśya paśya sapta ṛṣīn api / (50.1) Par.?
vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ // (50.2) Par.?
tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān / (51.1) Par.?
tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat // (51.2) Par.?
śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm / (52.1) Par.?
vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm // (52.2) Par.?
dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram / (53.1) Par.?
ambhodharān samudrāṃśca sarāṃsi saritastathā // (53.2) Par.?
mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama / (54.1) Par.?
trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān // (54.2) Par.?
devakāryād api mune pitṛkāryaṃ viśiṣyate / (55.1) Par.?
devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ // (55.2) Par.?
ahaṃ hayaśiro bhūtvā samudre paścimottare / (56.1) Par.?
pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam // (56.2) Par.?
mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam / (57.1) Par.?
tatastasmai varān prīto dadāvaham anuttamān // (57.2) Par.?
matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca / (58.1) Par.?
ahaṃkārakṛtaṃ caiva nāma paryāyavācakam // (58.2) Par.?
tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana / (59.1) Par.?
tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi // (59.2) Par.?
surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana / (60.1) Par.?
pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata / (60.2) Par.?
vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi // (60.3) Par.?
prādurbhāvagataścāhaṃ surakāryeṣu nityadā / (61.1) Par.?
anuśāsyastvayā brahmanniyojyaśca suto yathā // (61.2) Par.?
etāṃścānyāṃśca rucirān brahmaṇe 'mitatejase / (62.1) Par.?
ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam // (62.2) Par.?
nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā / (63.1) Par.?
tasmānnivṛttim āpannaścaret sarvāṅganirvṛtaḥ // (63.2) Par.?
vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam / (64.1) Par.?
kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ // (64.2) Par.?
hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ / (65.1) Par.?
so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ // (65.2) Par.?
eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ / (66.1) Par.?
tato yugasahasrānte saṃhariṣye jagat punaḥ / (66.2) Par.?
kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca // (66.3) Par.?
ekākī vidyayā sārdhaṃ vihariṣye dvijottama / (67.1) Par.?
tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā // (67.2) Par.?
asmanmūrtiścaturthī yā sāsṛjaccheṣam avyayam / (68.1) Par.?
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'pyajījanat // (68.2) Par.?
pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ / (69.1) Par.?
aniruddhāt tathā brahmā tatrādikamalodbhavaḥ // (69.2) Par.?
brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca / (70.1) Par.?
etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ // (70.2) Par.?
yathā sūryasya gaganād udayāstamayāviha / (71.1) Par.?
naṣṭau punar balāt kāla ānayatyamitadyutiḥ / (71.2) Par.?
tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai // (71.3) Par.?
sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām / (72.1) Par.?
ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ // (72.2) Par.?
hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam / (73.1) Par.?
nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ / (73.2) Par.?
surakārye haniṣyāmi yajñaghnaṃ ditinandanam // (73.3) Par.?
virocanasya balavān baliḥ putro mahāsuraḥ / (74.1) Par.?
bhaviṣyati sa śakraṃ ca svarājyāccyāvayiṣyati // (74.2) Par.?
trailokye 'pahṛte tena vimukhe ca śacīpatau / (75.1) Par.?
adityāṃ dvādaśaḥ putraḥ sambhaviṣyāmi kaśyapāt // (75.2) Par.?
tato rājyaṃ pradāsyāmi śakrāyāmitatejase / (76.1) Par.?
devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada / (76.2) Par.?
baliṃ caiva kariṣyāmi pātālatalavāsinam // (76.3) Par.?
tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ / (77.1) Par.?
kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam // (77.2) Par.?
saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca / (78.1) Par.?
rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ // (78.2) Par.?
tritopaghātād vairūpyam ekato 'tha dvitastathā / (79.1) Par.?
prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī // (79.2) Par.?
tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ / (80.1) Par.?
te sahāyā bhaviṣyanti surakārye mama dvija // (80.2) Par.?
tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam / (81.1) Par.?
haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam // (81.2) Par.?
dvāparasya kaleścaiva saṃdhau paryavasānike / (82.1) Par.?
prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati // (82.2) Par.?
tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān / (83.1) Par.?
kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm // (83.2) Par.?
vasānastatra vai puryām aditer vipriyaṃkaram / (84.1) Par.?
haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam // (84.2) Par.?
prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam / (85.1) Par.?
kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān // (85.2) Par.?
śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam / (86.1) Par.?
parājeṣyāmyathodyuktau devalokanamaskṛtau // (86.2) Par.?
tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam / (87.1) Par.?
vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ // (87.2) Par.?
yaḥ kālayavanaḥ khyāto gargatejo'bhisaṃvṛtaḥ / (88.1) Par.?
bhaviṣyati vadhastasya matta eva dvijottama // (88.2) Par.?
jarāsaṃdhaśca balavān sarvarājavirodhakaḥ / (89.1) Par.?
bhaviṣyatyasuraḥ sphīto bhūmipālo girivraje / (89.2) Par.?
mama buddhiparispandād vadhastasya bhaviṣyati // (89.3) Par.?
samāgateṣu baliṣu pṛthivyāṃ sarvarājasu / (90.1) Par.?
vāsaviḥ susahāyo vai mama hyeko bhaviṣyati // (90.2) Par.?
evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī / (91.1) Par.?
udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau // (91.2) Par.?
kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam / (92.1) Par.?
sarvasātvatamukhyānāṃ dvārakāyāśca sattama / (92.2) Par.?
kariṣye pralayaṃ ghoram ātmajñātivināśanam // (92.3) Par.?
karmāṇyaparimeyāni caturmūrtidharo hyaham / (93.1) Par.?
kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān // (93.2) Par.?
haṃso hayaśirāścaiva prādurbhāvā dvijottama / (94.1) Par.?
yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā / (94.2) Par.?
savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge // (94.3) Par.?
atikrāntāḥ purāṇeṣu śrutāste yadi vā kvacit / (95.1) Par.?
atikrāntāśca bahavaḥ prādurbhāvā mamottamāḥ / (95.2) Par.?
lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ // (95.3) Par.?
na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam / (96.1) Par.?
yat tvayā prāptam adyeha ekāntagatabuddhinā // (96.2) Par.?
etat te sarvam ākhyātaṃ brahman bhaktimato mayā / (97.1) Par.?
purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama // (97.2) Par.?
evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ / (98.1) Par.?
etāvad uktvā vacanaṃ tatraivāntaradhīyata // (98.2) Par.?
nārado 'pi mahātejāḥ prāpyānugraham īpsitam / (99.1) Par.?
naranārāyaṇau draṣṭuṃ prādravad badarāśramam // (99.2) Par.?
idaṃ mahopaniṣadaṃ caturvedasamanvitam / (100.1) Par.?
sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam // (100.2) Par.?
nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ / (101.1) Par.?
brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam // (101.2) Par.?
yudhiṣṭhira uvāca / (102.1) Par.?
etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ / (102.2) Par.?
kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt // (102.3) Par.?
pitāmaho hi bhagavāṃstasmāddevādanantaraḥ / (103.1) Par.?
kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ // (103.2) Par.?
bhīṣma uvāca / (104.1) Par.?
mahākalpasahasrāṇi mahākalpaśatāni ca / (104.2) Par.?
samatītāni rājendra sargāśca pralayāśca ha // (104.3) Par.?
sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ / (105.1) Par.?
jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa / (105.2) Par.?
paramātmānam īśānam ātmanaḥ prabhavaṃ tathā // (105.3) Par.?
ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ / (106.1) Par.?
tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam // (106.2) Par.?
teṣāṃ sakāśāt sūryaśca śrutvā vai bhāvitātmanām / (107.1) Par.?
ātmānugāmināṃ brahma śrāvayāmāsa bhārata // (107.2) Par.?
ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām / (108.1) Par.?
sūryasya tapato lokānnirmitā ye puraḥsarāḥ / (108.2) Par.?
teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām // (108.3) Par.?
sūryānugāmibhistāta ṛṣibhistair mahātmabhiḥ / (109.1) Par.?
merau samāgatā devāḥ śrāvitāścedam uttamam // (109.2) Par.?
devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ / (110.1) Par.?
śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ // (110.2) Par.?
mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ / (111.1) Par.?
tato mayaitacchrutvā ca kīrtitaṃ tava bhārata // (111.2) Par.?
surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam / (112.1) Par.?
sarve te paramātmānaṃ pūjayanti punaḥ punaḥ // (112.2) Par.?
idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa / (113.1) Par.?
nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana // (113.2) Par.?
matto 'nyāni ca te rājann upākhyānaśatāni vai / (114.1) Par.?
yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ // (114.2) Par.?
surāsurair yathā rājannirmathyāmṛtam uddhṛtam / (115.1) Par.?
evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam // (115.2) Par.?
yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ / (116.1) Par.?
ekāntabhāvopagata ekānte susamāhitaḥ // (116.2) Par.?
prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ / (117.1) Par.?
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // (117.2) Par.?
mucyed ārtastathā rogācchrutvemām āditaḥ kathām / (118.1) Par.?
jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet // (118.2) Par.?
tvayāpi satataṃ rājannabhyarcyaḥ puruṣottamaḥ / (119.1) Par.?
sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // (119.2) Par.?
brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ / (120.1) Par.?
yudhiṣṭhira mahābāho mahābāhur janārdanaḥ // (120.2) Par.?
vaiśaṃpāyana uvāca / (121.1) Par.?
śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya / (121.2) Par.?
bhrātaraścāsya te sarve nārāyaṇaparābhavan // (121.3) Par.?
jitaṃ bhagavatā tena puruṣeṇeti bhārata / (122.1) Par.?
nityaṃ japyaparā bhūtvā sarasvatīm udīrayan // (122.2) Par.?
yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ / (123.1) Par.?
sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan // (123.2) Par.?
gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam / (124.1) Par.?
pūjayitvā ca deveśaṃ punar āyāt svam āśramam // (124.2) Par.?
Duration=0.5083270072937 secs.