Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto garbhavyāpadaṃ śārīraṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā / (1.3) Par.?
puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam // (1.4) Par.?
sevyāmbhojahimakṣīrivalkakalkājyalepitān / (2.1) Par.?
dhārayed yonivastibhyām ārdrārdrān picunaktakān // (2.2) Par.?
śatadhautaghṛtāktāṃ strīṃ tadambhasyavagāhayet / (3.1) Par.?
sasitākṣaudrakumudakamalotpalakesaram // (3.2) Par.?
lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam / (4.1) Par.?
pibet kāntābjaśālūkabālodumbaravat payaḥ // (4.2) Par.?
śṛtena śālikākolīdvibalāmadhukekṣubhiḥ / (5.1) Par.?
payasā raktaśālyannam adyāt samadhuśarkaram // (5.2) Par.?
rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret / (6.1) Par.?
asaṃpūrṇatrimāsāyāḥ pratyākhyāya prasādhayet // (6.2) Par.?
āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam / (7.1) Par.?
upavāso ghanośīraguḍūcyaraludhānyakāḥ // (7.2) Par.?
durālabhāparpaṭakacandanātiviṣābalāḥ / (8.1) Par.?
kvathitāḥ salile pānaṃ tṛṇadhānyāni bhojanam // (8.2) Par.?
mudgādiyūṣairāme tu jite snigdhādi pūrvavat / (9.1) Par.?
garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet // (9.2) Par.?
garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca / (10.1) Par.?
laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet // (10.2) Par.?
peyām amadyapā kalke sādhitāṃ pāñcakaulike / (11.1) Par.?
bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ // (11.2) Par.?
māsatulyadinānyevaṃ peyādiḥ patite kramaḥ / (12.1) Par.?
laghurasnehalavaṇo dīpanīyayuto hitaḥ // (12.2) Par.?
doṣadhātuparikledaśoṣārthaṃ vidhirityayam / (13.1) Par.?
snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ // (13.2) Par.?
saṃjātasāre mahati garbhe yoniparisravāt / (14.1) Par.?
vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ // (14.2) Par.?
upaviṣṭakam āhus taṃ vardhate tena nodaram / (15.1) Par.?
śokopavāsarūkṣādyairathavā yonyatisravāt // (15.2) Par.?
vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam / (16.1) Par.?
udaraṃ vṛddham apyatra hīyate sphuraṇaṃ cirāt // (16.2) Par.?
tayor bṛṃhaṇavātaghnamadhuradravyasaṃskṛtaiḥ / (17.1) Par.?
ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet // (17.2) Par.?
taireva ca subhikṣāyāḥ kṣobhaṇaṃ yānavāhanaiḥ / (18.1) Par.?
līnākhye nisphure śyenagomatsyotkrośabarhijāḥ // (18.2) Par.?
rasā bahughṛtā deyā māṣamūlakajā api / (19.1) Par.?
bālabilvaṃ tilān māṣān saktūṃśca payasā pibet // (19.2) Par.?
samedyamāṃsaṃ madhu vā kaṭyabhyaṅgaṃ ca śīlayet / (20.1) Par.?
harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate // (20.2) Par.?
puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā / (21.1) Par.?
udāvartaṃ tu garbhiṇyāḥ snehairāśutarāṃ jayet // (21.2) Par.?
yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm / (22.1) Par.?
garbhe 'tidoṣopacayād apathyair daivato 'pi vā // (22.2) Par.?
mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham / (23.1) Par.?
garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ // (23.2) Par.?
aratiḥ srastanetratvam āvīnām asamudbhavaḥ / (24.1) Par.?
tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet // (24.2) Par.?
guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ / (25.1) Par.?
ghṛtena kalkīkṛtayā śālmalyatasipicchayā // (25.2) Par.?
mantrair yogair jarāyūktair mūḍhagarbho na cet patet / (26.1) Par.?
athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet // (26.2) Par.?
hastam abhyajya yoniṃ ca sājyaśālmalipicchayā / (27.1) Par.?
hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam // (27.2) Par.?
āñchanotpīḍasaṃpīḍavikṣepotkṣepaṇādibhiḥ / (28.1) Par.?
ānulomya samākarṣed yoniṃ pratyārjavāgatam // (28.2) Par.?
hastapādaśirobhir yo yoniṃ bhugnaḥ prapadyate / (29.1) Par.?
pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ // (29.2) Par.?
viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ / (30.1) Par.?
maṇḍalāṅguliśastrābhyāṃ tatra karma praśasyate // (30.2) Par.?
vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet / (31.1) Par.?
pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet // (31.2) Par.?
kakṣorastālucibukapradeśe 'nyatame tataḥ / (32.1) Par.?
samālambya dṛḍhaṃ karṣet kuśalo garbhaśaṅkunā // (32.2) Par.?
abhinnaśirasaṃ tvakṣikūṭayor gaṇḍayorapi / (33.1) Par.?
bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu // (33.2) Par.?
vidārya koṣṭham antrāṇi bahir vā saṃnirasya ca / (34.1) Par.?
kaṭīsaktasya tadvacca tatkapālāni dārayet // (34.2) Par.?
yad yad vāyuvaśād aṅgaṃ sajed garbhasya khaṇḍaśaḥ / (35.1) Par.?
tat tacchittvāharet samyag rakṣen nārīṃ ca yatnataḥ // (35.2) Par.?
garbhasya hi gatiṃ citrāṃ karoti viguṇo 'nilaḥ / (36.1) Par.?
tatrānalpamatis tasmād avasthāpekṣam ācaret // (36.2) Par.?
chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet / (37.1) Par.?
sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ // (37.2) Par.?
yonisaṃvaraṇabhraṃśamakkallaśvāsapīḍitām / (38.1) Par.?
pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet // (38.2) Par.?
athāpatantīm aparāṃ pātayet pūrvavad bhiṣak / (39.1) Par.?
evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā // (39.2) Par.?
dadyād abhyaktadehāyai yonau snehapicuṃ tataḥ / (40.1) Par.?
yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati // (40.2) Par.?
dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt / (41.1) Par.?
cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ // (41.2) Par.?
kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ / (42.1) Par.?
tadvacca doṣasyandārthaṃ vedanopaśamāya ca // (42.2) Par.?
trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet / (43.1) Par.?
sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam // (43.2) Par.?
śirīṣakakubhakvāthapicūn yonau vinikṣipet / (44.1) Par.?
upadravāśca ye 'nye syus tān yathāsvam upācaret // (44.2) Par.?
payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam / (45.1) Par.?
raso daśāhaṃ ca paraṃ laghupathyālpabhojanā // (45.2) Par.?
svedābhyaṅgaparā snehān balātailādikān bhajet / (46.1) Par.?
ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca // (46.2) Par.?
balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā / (47.1) Par.?
yavakolakulatthānāṃ daśamūlasya caikataḥ // (47.2) Par.?
niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ / (48.1) Par.?
dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ // (48.2) Par.?
śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ / (49.1) Par.?
kālānusāryāśaileyavacāgurupunarnavaiḥ // (49.2) Par.?
aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ / (50.1) Par.?
śatāhvāśūrpaparṇyelātvakpattraiḥ ślakṣṇakalkitaiḥ // (50.2) Par.?
pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit / (51.1) Par.?
sūtikābālamarmāsthihatakṣīṇeṣu pūjitam // (51.2) Par.?
jvaragulmagrahonmādamūtrāghātāntravṛddhijit / (52.1) Par.?
dhanvantarerabhimataṃ yonirogakṣayāpaham // (52.2) Par.?
prolapsus uteri
vastidvāre vipannāyāḥ kukṣiḥ praspandate yadi / (53.1) Par.?
janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum // (53.2) Par.?
madhukaṃ śākabījaṃ ca payasyā suradāru ca / (54.1) Par.?
aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī // (54.2) Par.?
vṛkṣādanī payasyā ca latā sotpalaśārivā / (55.1) Par.?
anantā śārivā rāsnā padmā ca madhuyaṣṭikā // (55.2) Par.?
bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam / (56.1) Par.?
pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā // (56.2) Par.?
śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā / (57.1) Par.?
saptaitān payasā yogān ardhaślokasamāpanān // (57.2) Par.?
kramāt saptasu māseṣu garbhe sravati yojayet / (58.1) Par.?
kapitthabilvabṛhatīpaṭolekṣunidigdhikāt // (58.2) Par.?
mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame / (59.1) Par.?
navame śārivānantāpayasyāmadhuyaṣṭibhiḥ // (59.2) Par.?
yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā / (60.1) Par.?
athavā yaṣṭimadhukanāgarāmaradārubhiḥ // (60.2) Par.?
avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ / (61.1) Par.?
garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte // (61.2) Par.?
garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ / (62.1) Par.?
ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā // (62.2) Par.?
Duration=0.29333400726318 secs.