Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Cosmogony, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ sa bhagavān devo yajñeṣvagraharaḥ prabhuḥ / (1.2) Par.?
yajñadhārī ca satataṃ vedavedāṅgavit tathā // (1.3) Par.?
nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ / (2.1) Par.?
pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ // (2.2) Par.?
kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ / (3.1) Par.?
kathaṃ nivṛttidharmāśca kṛtā vyāvṛttabuddhayaḥ // (3.2) Par.?
etaṃ naḥ saṃśayaṃ vipra chinddhi guhyaṃ sanātanam / (4.1) Par.?
tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā // (4.2) Par.?
ime sabrahmakā lokāḥ sasurāsuramānavāḥ / (5.1) Par.?
kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ / (5.2) Par.?
mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham // (5.3) Par.?
ye ca muktā bhavantīha puṇyapāpavivarjitāḥ / (6.1) Par.?
te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ // (6.2) Par.?
aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ / (7.1) Par.?
yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan // (7.2) Par.?
kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ / (8.1) Par.?
sūryastārādhipo vāyur agnir varuṇa eva ca / (8.2) Par.?
ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ // (8.3) Par.?
pralayaṃ na vijānanti ātmanaḥ parinirmitam / (9.1) Par.?
tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam // (9.2) Par.?
smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ / (10.1) Par.?
doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām // (10.2) Par.?
etanme saṃśayaṃ vipra hṛdi śalyam ivārpitam / (11.1) Par.?
chinddhītihāsakathanāt paraṃ kautūhalaṃ hi me // (11.2) Par.?
kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija / (12.1) Par.?
kimarthaṃ cādhvare brahmannijyante tridivaukasaḥ // (12.2) Par.?
ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama / (13.1) Par.?
te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
aho gūḍhatamaḥ praśnastvayā pṛṣṭo janeśvara / (14.2) Par.?
nātaptatapasā hyeṣa nāvedaviduṣā tathā / (14.3) Par.?
nāpurāṇavidā cāpi śakyo vyāhartum añjasā // (14.4) Par.?
hanta te kathayiṣyāmi yanme pṛṣṭaḥ purā guruḥ / (15.1) Par.?
kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ // (15.2) Par.?
sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ / (16.1) Par.?
ahaṃ caturthaḥ śiṣyo vai pañcamaśca śukaḥ smṛtaḥ // (16.2) Par.?
etān samāgatān sarvān pañca śiṣyān damānvitān / (17.1) Par.?
śaucācārasamāyuktāñ jitakrodhāñjitendriyān // (17.2) Par.?
vedān adhyāpayāmāsa mahābhāratapañcamān / (18.1) Par.?
merau girivare ramye siddhacāraṇasevite // (18.2) Par.?
teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat / (19.1) Par.?
eṣa vai yastvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ / (19.2) Par.?
tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata // (19.3) Par.?
śiṣyāṇāṃ vacanaṃ śrutvā sarvājñānatamonudaḥ / (20.1) Par.?
parāśarasutaḥ śrīmān vyāso vākyam uvāca ha // (20.2) Par.?
mayā hi sumahat taptaṃ tapaḥ paramadāruṇam / (21.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca jānīyām iti sattamāḥ // (21.2) Par.?
tasya me taptatapaso nigṛhītendriyasya ca / (22.1) Par.?
nārāyaṇaprasādena kṣīrodasyānukūlataḥ // (22.2) Par.?
traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam / (23.1) Par.?
tacchṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam / (23.2) Par.?
yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā // (23.3) Par.?
paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ / (24.1) Par.?
mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā // (24.2) Par.?
tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ / (25.1) Par.?
avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt // (25.2) Par.?
aniruddho hi lokeṣu mahān ātmeti kathyate / (26.1) Par.?
yo 'sau vyaktatvam āpanno nirmame ca pitāmaham / (26.2) Par.?
so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ // (26.3) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (27.1) Par.?
ahaṃkāraprasūtāni mahābhūtāni bhārata // (27.2) Par.?
mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ / (28.1) Par.?
bhūtebhyaścaiva niṣpannā mūrtimanto 'ṣṭa tāñśṛṇu // (28.2) Par.?
marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ / (29.1) Par.?
vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā / (29.2) Par.?
jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ // (29.3) Par.?
vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān / (30.1) Par.?
nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ / (30.2) Par.?
aṣṭābhyaḥ prakṛtibhyaśca jātaṃ viśvam idaṃ jagat // (30.3) Par.?
rudro roṣātmako jāto daśānyān so 'sṛjat svayam / (31.1) Par.?
ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ // (31.2) Par.?
te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ / (32.1) Par.?
utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ // (32.2) Par.?
vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā / (33.1) Par.?
yena yasminn adhīkāre vartitavyaṃ pitāmaha // (33.2) Par.?
yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ / (34.1) Par.?
paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā // (34.2) Par.?
pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ / (35.1) Par.?
evam ukto mahādevo devāṃstān idam abravīt // (35.2) Par.?
sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ / (36.1) Par.?
mamāpyeṣā samutpannā cintā yā bhavatāṃ matā // (36.2) Par.?
lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ / (37.1) Par.?
kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me // (37.2) Par.?
itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam / (38.1) Par.?
mahāpuruṣam avyaktaṃ sa no vakṣyati yaddhitam // (38.2) Par.?
tataste brahmaṇā sārdham ṛṣayo vibudhāstathā / (39.1) Par.?
kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ // (39.2) Par.?
te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam / (40.1) Par.?
sa mahāniyamo nāma tapaścaryā sudāruṇā // (40.2) Par.?
ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat / (41.1) Par.?
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // (41.2) Par.?
divyaṃ varṣasahasraṃ te tapastaptvā tad uttamam / (42.1) Par.?
śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām // (42.2) Par.?
bho bhoḥ sabrahmakā devā ṛṣayaśca tapodhanāḥ / (43.1) Par.?
svāgatenārcya vaḥ sarvāñśrāvaye vākyam uttamam // (43.2) Par.?
vijñātaṃ vo mayā kāryaṃ tacca lokahitaṃ mahat / (44.1) Par.?
pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam // (44.2) Par.?
sutaptaṃ vastapo devā mamārādhanakāmyayā / (45.1) Par.?
bhokṣyathāsya mahāsattvāstapasaḥ phalam uttamam // (45.2) Par.?
eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ / (46.1) Par.?
yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ // (46.2) Par.?
sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ / (47.1) Par.?
tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ // (47.2) Par.?
śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ / (48.1) Par.?
tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ // (48.2) Par.?
vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan / (49.1) Par.?
tasmin satre tadā brahmā svayaṃ bhāgam akalpayat / (49.2) Par.?
devā devarṣayaścaiva sarve bhāgān akalpayan // (49.3) Par.?
te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ / (50.1) Par.?
prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param / (50.2) Par.?
bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum // (50.3) Par.?
tato 'tha varado devastān sarvān amarān sthitān / (51.1) Par.?
aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ // (51.2) Par.?
yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ / (52.1) Par.?
prīto 'haṃ pradiśāmyadya phalam āvṛttilakṣaṇam // (52.2) Par.?
etad vo lakṣaṇaṃ devā matprasādasamudbhavam / (53.1) Par.?
yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ / (53.2) Par.?
yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ // (53.3) Par.?
yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ / (54.1) Par.?
kalpayiṣyanti vo bhāgāṃste narā vedakalpitān // (54.2) Par.?
yo me yathā kalpitavān bhāgam asminmahākratau / (55.1) Par.?
sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ // (55.2) Par.?
yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ / (56.1) Par.?
sarvārthacintakā loke yathādhīkāranirmitāḥ // (56.2) Par.?
yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ / (57.1) Par.?
tābhir āpyāyitabalā lokān vai dhārayiṣyatha // (57.2) Par.?
yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ / (58.1) Par.?
māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama // (58.2) Par.?
ityarthaṃ nirmitā vedā yajñāścauṣadhibhiḥ saha / (59.1) Par.?
ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau // (59.2) Par.?
nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam / (60.1) Par.?
mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti / (60.2) Par.?
cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ // (60.3) Par.?
marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ / (61.1) Par.?
vasiṣṭha iti saptaite mānasā nirmitā hi vai // (61.2) Par.?
ete vedavido mukhyā vedācāryāśca kalpitāḥ / (62.1) Par.?
pravṛttidharmiṇaścaiva prājāpatyena kalpitāḥ // (62.2) Par.?
ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ / (63.1) Par.?
aniruddha iti prokto lokasargakaraḥ prabhuḥ // (63.2) Par.?
sanaḥ sanatsujātaśca sanakaḥ sasanandanaḥ / (64.1) Par.?
sanatkumāraḥ kapilaḥ saptamaśca sanātanaḥ // (64.2) Par.?
saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ / (65.1) Par.?
svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ // (65.2) Par.?
ete yogavido mukhyāḥ sāṃkhyadharmavidastathā / (66.1) Par.?
ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ // (66.2) Par.?
yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān / (67.1) Par.?
tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ / (67.2) Par.?
so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ // (67.3) Par.?
yo yathā nirmito jantur yasmin yasmiṃśca karmaṇi / (68.1) Par.?
pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ // (68.2) Par.?
eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ / (69.1) Par.?
eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ / (69.2) Par.?
mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ // (69.3) Par.?
asya caivānujo rudro lalāṭād yaḥ samutthitaḥ / (70.1) Par.?
brahmānuśiṣṭo bhavitā sarvatra sa varapradaḥ // (70.2) Par.?
gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi / (71.1) Par.?
pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram // (71.2) Par.?
pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayastathā / (72.1) Par.?
parinirmitakālāni āyūṃṣi ca surottamāḥ // (72.2) Par.?
idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate / (73.1) Par.?
ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā / (73.2) Par.?
catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ // (73.3) Par.?
tatastretāyugaṃ nāma trayī yatra bhaviṣyati / (74.1) Par.?
prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe / (74.2) Par.?
tatra pādacaturtho vai dharmasya na bhaviṣyati // (74.3) Par.?
tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati / (75.1) Par.?
dvipādahīno dharmaśca yuge tasmin bhaviṣyati // (75.2) Par.?
tatastiṣye 'tha samprāpte yuge kalipuraskṛte / (76.1) Par.?
ekapādasthito dharmo yatra tatra bhaviṣyati // (76.2) Par.?
devā ūcuḥ / (77.1) Par.?
ekapādasthite dharme yatrakvacanagāmini / (77.2) Par.?
kathaṃ kartavyam asmābhir bhagavaṃstad vadasva naḥ // (77.3) Par.?
śrībhagavān uvāca / (78.1) Par.?
yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā / (78.2) Par.?
ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ / (78.3) Par.?
sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet // (78.4) Par.?
vyāsa uvāca / (79.1) Par.?
te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā / (79.2) Par.?
namaskṛtvā bhagavate jagmur deśān yathepsitān // (79.3) Par.?
gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ / (80.1) Par.?
didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam // (80.2) Par.?
taṃ devo darśayāmāsa kṛtvā hayaśiro mahat / (81.1) Par.?
sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk // (81.2) Par.?
tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam / (82.1) Par.?
lokakartā prabhur brahmā lokānāṃ hitakāmyayā // (82.2) Par.?
mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ / (83.1) Par.?
sa pariṣvajya devena vacanaṃ śrāvitastadā // (83.2) Par.?
lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi / (84.1) Par.?
dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ / (84.2) Par.?
tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā // (84.3) Par.?
yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati / (85.1) Par.?
prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ // (85.2) Par.?
evam uktvā hayaśirāstatraivāntaradhīyata / (86.1) Par.?
tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ // (86.2) Par.?
evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ / (87.1) Par.?
yajñeṣvagraharaḥ prokto yajñadhārī ca nityadā // (87.2) Par.?
nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām / (88.1) Par.?
pravṛttidharmān vidadhe kṛtvā lokasya citratām // (88.2) Par.?
sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam / (89.1) Par.?
yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja // (89.2) Par.?
tasmai namadhvaṃ devāya nirguṇāya guṇātmane / (90.1) Par.?
ajāya viśvarūpāya dhāmne sarvadivaukasām // (90.2) Par.?
mahābhūtādhipataye rudrāṇāṃ pataye tathā / (91.1) Par.?
ādityapataye caiva vasūnāṃ pataye tathā // (91.2) Par.?
aśvibhyāṃ pataye caiva marutāṃ pataye tathā / (92.1) Par.?
vedayajñādhipataye vedāṅgapataye 'pi ca // (92.2) Par.?
samudravāsine nityaṃ haraye muñjakeśine / (93.1) Par.?
śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe // (93.2) Par.?
tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca / (94.1) Par.?
vācaśca pataye nityaṃ saritāṃ pataye tathā // (94.2) Par.?
kapardine varāhāya ekaśṛṅgāya dhīmate / (95.1) Par.?
vivasvate 'śvaśirase caturmūrtidhṛte sadā // (95.2) Par.?
guhyāya jñānadṛśyāya akṣarāya kṣarāya ca / (96.1) Par.?
eṣa devaḥ saṃcarati sarvatragatir avyayaḥ // (96.2) Par.?
evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā / (97.1) Par.?
kathitaṃ tacca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ // (97.2) Par.?
kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ / (98.1) Par.?
gīyatāṃ vedaśabdaiśca pūjyatāṃ ca yathāvidhi // (98.2) Par.?
vaiśaṃpāyana uvāca / (99.1) Par.?
ityuktāstu vayaṃ tena vedavyāsena dhīmatā / (99.2) Par.?
sarve śiṣyāḥ sutaścāsya śukaḥ paramadharmavit // (99.3) Par.?
sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate / (100.1) Par.?
caturvedodgatābhiśca ṛgbhistam abhituṣṭuve // (100.2) Par.?
etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi / (101.1) Par.?
evaṃ me 'kathayad rājan purā dvaipāyano guruḥ // (101.2) Par.?
yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet / (102.1) Par.?
namo bhagavate kṛtvā samāhitamanā naraḥ // (102.2) Par.?
bhavatyarogo dyutimān balarūpasamanvitaḥ / (103.1) Par.?
āturo mucyate rogād baddho mucyeta bandhanāt // (103.2) Par.?
kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt / (104.1) Par.?
brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet / (104.2) Par.?
vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt // (104.3) Par.?
aputro labhate putraṃ kanyā caivepsitaṃ patim / (105.1) Par.?
lagnagarbhā vimucyeta garbhiṇī janayet sutam / (105.2) Par.?
vandhyā prasavam āpnoti putrapautrasamṛddhimat // (105.3) Par.?
kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi / (106.1) Par.?
yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam // (106.2) Par.?
idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam / (107.1) Par.?
samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante // (107.2) Par.?
Duration=0.7101731300354 secs.