Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Names of Viṣṇu, sahasranāman, Viṣṇu, Vishnuism, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam / (1.2) Par.?
nāmabhir vividhair eṣāṃ niruktaṃ bhagavanmama // (1.3) Par.?
vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ / (2.1) Par.?
śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ / (3.2) Par.?
prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam // (3.3) Par.?
nāmabhiḥ kīrtitaistasya keśavasya mahātmanaḥ / (4.1) Par.?
pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā // (4.2) Par.?
arjuna uvāca / (5.1) Par.?
bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya / (5.2) Par.?
lokadhāma jagannātha lokānām abhayaprada // (5.3) Par.?
yāni nāmāni te deva kīrtitāni maharṣibhiḥ / (6.1) Par.?
vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ // (6.2) Par.?
teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava / (7.1) Par.?
na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho // (7.2) Par.?
śrībhagavān uvāca / (8.1) Par.?
ṛgvede sayajurvede tathaivātharvasāmasu / (8.2) Par.?
purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna // (8.3) Par.?
sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca / (9.1) Par.?
bahūni mama nāmāni kīrtitāni maharṣibhiḥ // (9.2) Par.?
gauṇāni tatra nāmāni karmajāni ca kānicit / (10.1) Par.?
niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha / (10.2) Par.?
kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā // (10.3) Par.?
namo 'tiyaśase tasmai dehināṃ paramātmane / (11.1) Par.?
nārāyaṇāya viśvāya nirguṇāya guṇātmane // (11.2) Par.?
yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ / (12.1) Par.?
yo 'sau yonir hi sarvasya sthāvarasya carasya ca // (12.2) Par.?
aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara / (13.1) Par.?
prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī / (13.2) Par.?
ṛtā satyāmarājayyā lokānām ātmasaṃjñitā // (13.3) Par.?
tasmāt sarvāḥ pravartante sargapralayavikriyāḥ / (14.1) Par.?
tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ / (14.2) Par.?
aniruddha iti prokto lokānāṃ prabhavāpyayaḥ // (14.3) Par.?
brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ / (15.1) Par.?
prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa / (15.2) Par.?
tatra brahmā samabhavat sa tasyaiva prasādajaḥ // (15.3) Par.?
ahnaḥ kṣaye lalāṭācca suto devasya vai tathā / (16.1) Par.?
krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ // (16.2) Par.?
etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau / (17.1) Par.?
tadādeśitapanthānau sṛṣṭisaṃhārakārakau / (17.2) Par.?
nimittamātraṃ tāvatra sarvaprāṇivarapradau // (17.3) Par.?
kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ / (18.1) Par.?
ugravratadharo rudro yogī tripuradāruṇaḥ // (18.2) Par.?
dakṣakratuharaścaiva bhaganetraharastathā / (19.1) Par.?
nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge // (19.2) Par.?
tasmin hi pūjyamāne vai devadeve maheśvare / (20.1) Par.?
sampūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ // (20.2) Par.?
aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana / (21.1) Par.?
tasmād ātmānam evāgre rudraṃ sampūjayāmyaham // (21.2) Par.?
yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam / (22.1) Par.?
ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ / (22.2) Par.?
mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate // (22.3) Par.?
pramāṇāni hi pūjyāni tatastaṃ pūjayāmyaham / (23.1) Par.?
yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu // (23.2) Par.?
rudro nārāyaṇaścaiva sattvam ekaṃ dvidhākṛtam / (24.1) Par.?
loke carati kaunteya vyaktisthaṃ sarvakarmasu // (24.2) Par.?
na hi me kenacid deyo varaḥ pāṇḍavanandana / (25.1) Par.?
iti saṃcintya manasā purāṇaṃ viśvam īśvaram / (25.2) Par.?
putrārtham ārādhitavān ātmānam aham ātmanā // (25.3) Par.?
na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu / (26.1) Par.?
ṛta ātmānam eveti tato rudraṃ bhajāmyaham // (26.2) Par.?
sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ / (27.1) Par.?
arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // (27.2) Par.?
bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata / (28.1) Par.?
sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ // (28.2) Par.?
namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama / (29.1) Par.?
varadaṃ namasva kaunteya havyakavyabhujaṃ nama // (29.2) Par.?
caturvidhā mama janā bhaktā evaṃ hi te śrutam / (30.1) Par.?
teṣām ekāntinaḥ śreṣṭhāste caivānanyadevatāḥ / (30.2) Par.?
aham eva gatisteṣāṃ nirāśīḥkarmakāriṇām // (30.3) Par.?
ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ / (31.1) Par.?
sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk // (31.2) Par.?
brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ / (32.1) Par.?
prabuddhavaryāḥ sevante mām evaiṣyanti yat param / (32.2) Par.?
bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ // (32.3) Par.?
tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau / (33.1) Par.?
bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum // (33.2) Par.?
jānāmyadhyātmayogāṃśca yo 'haṃ yasmācca bhārata / (34.1) Par.?
nivṛttilakṣaṇo dharmastathābhyudayiko 'pi ca // (34.2) Par.?
narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ / (35.1) Par.?
āpo nārā iti proktā āpo vai narasūnavaḥ / (35.2) Par.?
ayanaṃ mama tat pūrvam ato nārāyaṇo hyaham // (35.3) Par.?
chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ / (36.1) Par.?
sarvabhūtādhivāsaśca vāsudevastato hyaham // (36.2) Par.?
gatiśca sarvabhūtānāṃ prajānāṃ cāpi bhārata / (37.1) Par.?
vyāptā me rodasī pārtha kāntiścābhyadhikā mama // (37.2) Par.?
adhibhūtāni cānte 'haṃ tad icchaṃścāsmi bhārata / (38.1) Par.?
kramaṇāccāpyahaṃ pārtha viṣṇur ityabhisaṃjñitaḥ // (38.2) Par.?
damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi / (39.1) Par.?
divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham // (39.2) Par.?
pṛśnir ityucyate cānnaṃ vedā āpo 'mṛtaṃ tathā / (40.1) Par.?
mamaitāni sadā garbhe pṛśnigarbhastato hyaham // (40.2) Par.?
ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam / (41.1) Par.?
pṛśnigarbha tritaṃ pāhītyekatadvitapātitam // (41.2) Par.?
tataḥ sa brahmaṇaḥ putra ādya ṛṣivarastritaḥ / (42.1) Par.?
uttatārodapānād vai pṛśnigarbhānukīrtanāt // (42.2) Par.?
sūryasya tapato lokān agneḥ somasya cāpyuta / (43.1) Par.?
aṃśavo ye prakāśante mama te keśasaṃjñitāḥ / (43.2) Par.?
sarvajñāḥ keśavaṃ tasmānmām āhur dvijasattamāḥ // (43.3) Par.?
svapatnyām āhito garbha utathyena mahātmanā / (44.1) Par.?
utathye 'ntarhite caiva kadācid devamāyayā / (44.2) Par.?
bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata // (44.3) Par.?
tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā / (45.1) Par.?
uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ // (45.2) Par.?
pūrvāgato 'haṃ varada nārhasyambāṃ prabādhitum / (46.1) Par.?
etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca // (46.2) Par.?
maithunopagato yasmāt tvayāhaṃ vinivāritaḥ / (47.1) Par.?
tasmād andho jāsyasi tvaṃ macchāpānnātra saṃśayaḥ // (47.2) Par.?
sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān / (48.1) Par.?
sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā // (48.2) Par.?
vedān avāpya caturaḥ sāṅgopāṅgān sanātanān / (49.1) Par.?
prayojayāmāsa tadā nāma guhyam idaṃ mama // (49.2) Par.?
ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ / (50.1) Par.?
sa cakṣuṣmān samabhavad gautamaścābhavat punaḥ // (50.2) Par.?
evaṃ hi varadaṃ nāma keśaveti mamārjuna / (51.1) Par.?
devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām // (51.2) Par.?
agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam / (52.1) Par.?
agnīṣomātmakaṃ tasmājjagat kṛtsnaṃ carācaram // (52.2) Par.?
api hi purāṇe bhavati / (53.1) Par.?
ekayonyātmakāvagnīṣomau / (53.2) Par.?
devāścāgnimukhā iti / (53.3) Par.?
ekayonitvācca parasparaṃ mahayanto lokān dhārayata iti // (53.4) Par.?
Duration=0.27053594589233 secs.