Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
agnīṣomau kathaṃ pūrvam ekayonī pravartitau / (1.2) Par.?
eṣa me saṃśayo jātas taṃ chinddhi madhusūdana // (1.3) Par.?
śrībhagavān uvāca / (2.1) Par.?
hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana / (2.2) Par.?
ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama // (2.3) Par.?
samprakṣālanakāle 'tikrānte caturthe yugasahasrānte / (3.1) Par.?
avyakte sarvabhūtapralaye sthāvarajaṅgame / (3.2) Par.?
jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke / (3.3) Par.?
tama ityevābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite / (3.4) Par.?
naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite / (3.5) Par.?
etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt / (3.6) Par.?
akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ // (3.7) Par.?
nidarśanam api hyatra bhavati / (4.1) Par.?
nāsīd aho na rātrir āsīt / (4.2) Par.?
na sad āsīn nāsad āsīt / (4.3) Par.?
tama eva purastād abhavad viśvarūpam / (4.4) Par.?
sā viśvasya jananītyevam asyārtho 'nubhāṣyate // (4.5) Par.?
tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja / (5.1) Par.?
tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat / (5.2) Par.?
yaḥ somastad brahma yad brahma te brāhmaṇāḥ / (5.3) Par.?
yo 'gnistat kṣatraṃ kṣatrād brahma balavattaram / (5.4) Par.?
kasmād iti lokapratyakṣaguṇam etat tad yathā / (5.5) Par.?
brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam / (5.6) Par.?
dīpyamāne 'gnau juhotīti kṛtvā bravīmi / (5.7) Par.?
bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti // (5.8) Par.?
mantravādo 'pi hi bhavati / (6.1) Par.?
tvam agne yajñānāṃ hotā viśveṣām / (6.2) Par.?
hito devebhir mānuṣe jane iti / (6.3) Par.?
nidarśanaṃ cātra bhavati / (6.4) Par.?
viśveṣām agne yajñānāṃ hoteti / (6.5) Par.?
hito devair mānuṣair jagata iti / (6.6) Par.?
agnir hi yajñānāṃ hotā kartā / (6.7) Par.?
sa cāgnir brahma // (6.8) Par.?
na hy ṛte mantrāddhavanam asti / (7.1) Par.?
na vinā puruṣaṃ tapaḥ sambhavati / (7.2) Par.?
havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ / (7.3) Par.?
ye ca mānuṣā hotrādhikārāste ca / (7.4) Par.?
brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ / (7.5) Par.?
tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti / (7.6) Par.?
yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti // (7.7) Par.?
śatapathe hi brāhmaṇaṃ bhavati / (8.1) Par.?
agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti / (8.2) Par.?
evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti / (8.3) Par.?
agnir viṣṇuḥ sarvabhūtānyanupraviśya prāṇān dhārayati / (8.4) Par.?
api cātra sanatkumāragītāḥ ślokā bhavanti // (8.5) Par.?
viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram / (9.1) Par.?
brahmaghoṣair divaṃ tiṣṭhantyamarā brahmayonayaḥ // (9.2) Par.?
brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca / (10.1) Par.?
dhārayanti mahīṃ dyāṃ ca śaityād vāryamṛtaṃ yathā // (10.2) Par.?
nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ / (11.1) Par.?
brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye // (11.2) Par.?
naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne / (12.1) Par.?
apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ // (12.2) Par.?
vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ / (13.1) Par.?
vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ / (13.2) Par.?
itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca // (13.3) Par.?
ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutām indraḥ prāptaḥ / (14.1) Par.?
kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa / (14.2) Par.?
aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ / (14.3) Par.?
kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā // (14.4) Par.?
tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ / (15.1) Par.?
tataḥ prādurbhūtā bhujagāḥ / (15.2) Par.?
tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ / (15.3) Par.?
pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā // (15.4) Par.?
amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ / (16.1) Par.?
atha bṛhaspatir apāṃ cukrodha / (16.2) Par.?
yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti / (16.3) Par.?
tadāprabhṛtyāpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ // (16.4) Par.?
viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām / (17.1) Par.?
sa pratyakṣaṃ devebhyo bhāgam adadat parokṣam asurebhyaḥ // (17.2) Par.?
atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta / (18.1) Par.?
he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam / (18.2) Par.?
tato devā vardhante vayaṃ kṣīyāmaḥ / (18.3) Par.?
tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti // (18.4) Par.?
atha viśvarūpaṃ nandanavanam upagataṃ mātovāca / (19.1) Par.?
putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi / (19.2) Par.?
nārhasyevaṃ kartum iti / (19.3) Par.?
sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt // (19.4) Par.?
hairaṇyagarbhācca vasiṣṭhāddhiraṇyakaśipuḥ śāpaṃ prāptavān / (20.1) Par.?
yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti / (20.2) Par.?
tacchāpadānāddhiraṇyakaśipuḥ prāptavān vadham // (20.3) Par.?
viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat / (21.1) Par.?
tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja / (21.2) Par.?
tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat / (21.3) Par.?
saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti // (21.4) Par.?
tāstvāṣṭra uvāca / (22.1) Par.?
kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti / (22.2) Par.?
tāstam abruvan / (22.3) Par.?
vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti // (22.4) Par.?
atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti / (23.1) Par.?
tato mantrāñ jajāpa / (23.2) Par.?
tair mantraiḥ prāvardhata triśirāḥ / (23.3) Par.?
ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān / (23.4) Par.?
athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede // (23.5) Par.?
devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca / (24.1) Par.?
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate / (24.2) Par.?
vayam abhāgāḥ saṃvṛttāḥ / (24.3) Par.?
asurapakṣo vardhate vayaṃ kṣīyāmaḥ / (24.4) Par.?
tad arhasi no vidhātuṃ śreyo yad anantaram iti // (24.5) Par.?
tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ / (25.1) Par.?
sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt / (25.2) Par.?
tasyāsthibhir vajraṃ kriyatām iti // (25.3) Par.?
devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe / (26.1) Par.?
sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti / (26.2) Par.?
tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām / (26.3) Par.?
yad vakṣyatha tat kariṣyāmīti / (26.4) Par.?
te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti / (26.5) Par.?
atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra // (26.6) Par.?
tasya paramātmanyavasṛte tānyasthīni dhātā saṃgṛhya vajram akarot / (27.1) Par.?
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna / (27.2) Par.?
śirasāṃ cāsya chedanam akarot / (27.3) Par.?
tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna // (27.4) Par.?
tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede / (28.1) Par.?
tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa // (28.2) Par.?
atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva / (29.1) Par.?
devān rajastamaścāviveśa / (29.2) Par.?
mantrā na prāvartanta maharṣīṇām / (29.3) Par.?
rakṣāṃsi prādurabhavan / (29.4) Par.?
brahma cotsādanaṃ jagāma / (29.5) Par.?
anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ // (29.6) Par.?
atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ / (30.1) Par.?
nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva / (30.2) Par.?
atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ // (30.3) Par.?
athovāca nahuṣaḥ / (31.1) Par.?
sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti / (31.2) Par.?
sa evam uktvā śacīsamīpam agamad uvāca cainām / (31.3) Par.?
subhage 'ham indro devānāṃ bhajasva mām iti / (31.4) Par.?
taṃ śacī pratyuvāca / (31.5) Par.?
prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca / (31.6) Par.?
nārhasi parapatnīdharṣaṇaṃ kartum iti // (31.7) Par.?
tām athovāca nahuṣaḥ / (32.1) Par.?
aindraṃ padam adhyāsyate mayā / (32.2) Par.?
aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti / (32.3) Par.?
sā tam uvāca / (32.4) Par.?
asti mama kiṃcid vratam aparyavasitam / (32.5) Par.?
tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti / (32.6) Par.?
sa śacyaivam abhihito nahuṣo jagāma // (32.7) Par.?
atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat / (33.1) Par.?
sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca / (33.2) Par.?
anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya / (33.3) Par.?
sā tavendraṃ darśayiṣyatīti // (33.4) Par.?
sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat / (34.1) Par.?
sopaśrutiḥ śacīsamīpam agāt / (34.2) Par.?
uvāca cainām iyam asmi tvayopahūtopasthitā / (34.3) Par.?
kiṃ te priyaṃ karavāṇīti / (34.4) Par.?
tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti / (34.5) Par.?
saināṃ mānasaṃ saro 'nayat / (34.6) Par.?
tatrendraṃ bisagranthigatam adarśayat // (34.7) Par.?
tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva / (35.1) Par.?
aho mama mahad duḥkham idam adyopagatam / (35.2) Par.?
naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti / (35.3) Par.?
tām indra uvāca kathaṃ vartayasīti / (35.4) Par.?
sā tam uvāca / (35.5) Par.?
nahuṣo mām āhvayati / (35.6) Par.?
kālaścāsya mayā kṛta iti // (35.7) Par.?
tām indra uvāca / (36.1) Par.?
gaccha / (36.2) Par.?
nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva / (36.3) Par.?
indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā / (36.4) Par.?
tvam anyenopayātum arhasīti / (36.5) Par.?
saivam uktā hṛṣṭā jagāma / (36.6) Par.?
indro 'pi bisagranthim evāviveśa bhūyaḥ // (36.7) Par.?
athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti / (37.1) Par.?
taṃ śacyabravīcchakreṇa yathoktam / (37.2) Par.?
sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat // (37.3) Par.?
atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat / (38.1) Par.?
padbhyāṃ ca tenāspṛśyata / (38.2) Par.?
tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm / (38.3) Par.?
sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti / (38.4) Par.?
sa maharṣivākyasamakālam eva tasmād yānād avāpatat // (38.5) Par.?
athānindraṃ punastrailokyam abhavat / (39.1) Par.?
tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ / (39.2) Par.?
ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti / (39.3) Par.?
tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu / (39.4) Par.?
tataḥ svaṃ sthānaṃ prāpsyatīti // (39.5) Par.?
tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti / (40.1) Par.?
sā punastat saraḥ samabhyagacchat / (40.2) Par.?
indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma / (40.3) Par.?
bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat / (40.4) Par.?
tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa // (40.5) Par.?
tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva / (41.1) Par.?
brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat / (41.2) Par.?
evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ // (41.3) Par.?
ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ / (42.1) Par.?
sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ // (42.2) Par.?
bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ // (43.1) Par.?
aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti / (44.1) Par.?
tatra budho vratacaryāsamāptāvāgacchat / (44.2) Par.?
aditiṃ cāvocad bhikṣāṃ dehīti / (44.3) Par.?
tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt / (44.4) Par.?
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ / (44.5) Par.?
sa mārtaṇḍo vivasvān abhavacchrāddhadevaḥ // (44.6) Par.?
dakṣasya vai duhitaraḥ ṣaṣṭir āsan / (45.1) Par.?
tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave / (45.2) Par.?
tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot / (45.3) Par.?
tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ / (45.4) Par.?
bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti / (45.5) Par.?
so 'bravīd yakṣmainam āvekṣyatīti // (45.6) Par.?
dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa / (46.1) Par.?
sa yakṣmaṇāviṣṭo dakṣam agamat / (46.2) Par.?
dakṣaścainam abravīnna samaṃ vartasa iti / (46.3) Par.?
tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā / (46.4) Par.?
paścimasyāṃ diśi samudre hiraṇyasarastīrtham / (46.5) Par.?
tatra gatvātmānam abhiṣecayasveti / (46.6) Par.?
athāgacchat somastatra hiraṇyasarastīrtham / (46.7) Par.?
gatvā cātmanaḥ snapanam akarot / (46.8) Par.?
snātvā cātmānaṃ pāpmano mokṣayāmāsa / (46.9) Par.?
tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva / (46.10) Par.?
tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ / (46.11) Par.?
paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati / (46.12) Par.?
meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat // (46.13) Par.?
sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe / (47.1) Par.?
tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat / (47.2) Par.?
sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat / (47.3) Par.?
tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti // (47.4) Par.?
nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat / (48.1) Par.?
tasya merau tapastapyataḥ samudra āhūto nāgataḥ / (48.2) Par.?
tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ / (48.3) Par.?
svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ / (48.4) Par.?
uktaścāpeyo bhaviṣyasi / (48.5) Par.?
etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati / (48.6) Par.?
tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate // (48.7) Par.?
himavato girer duhitaram umāṃ rudraścakame / (49.1) Par.?
bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti / (49.2) Par.?
tam abravīddhimavān abhilaṣito varo rudra iti / (49.3) Par.?
tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti / (49.4) Par.?
adyaprabhṛtyetad avasthitam ṛṣivacanam // (49.5) Par.?
tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām / (50.1) Par.?
kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje / (50.2) Par.?
tad etad brahmāgnīṣomīyam / (50.3) Par.?
tena jagad dhāryate // (50.4) Par.?
Duration=0.32532811164856 secs.