Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, avatāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ / (1.2) Par.?
bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak // (1.3) Par.?
bodhanāt tāpanāccaiva jagato harṣaṇaṃ bhavet / (2.1) Par.?
agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana / (2.2) Par.?
hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ // (2.3) Par.?
iḍopahūtayogena hare bhāgaṃ kratuṣvaham / (3.1) Par.?
varṇaśca me hariśreṣṭhas tasmāddharir ahaṃ smṛtaḥ // (3.2) Par.?
dhāma sāro hi lokānām ṛtaṃ caiva vicāritam / (4.1) Par.?
ṛtadhāmā tato vipraiḥ satyaścāhaṃ prakīrtitaḥ // (4.2) Par.?
naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām / (5.1) Par.?
govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ // (5.2) Par.?
śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet / (6.1) Par.?
tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam // (6.2) Par.?
yāsko mām ṛṣir avyagro naikayajñeṣu gītavān / (7.1) Par.?
śipiviṣṭa iti hyasmād guhyanāmadharo hyaham // (7.2) Par.?
stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ / (8.1) Par.?
matprasādād adho naṣṭaṃ niruktam abhijagmivān // (8.2) Par.?
na hi jāto na jāye 'haṃ na janiṣye kadācana / (9.1) Par.?
kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ // (9.2) Par.?
noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana / (10.1) Par.?
ṛtā brahmasutā sā me satyā devī sarasvatī // (10.2) Par.?
saccāsaccaiva kaunteya mayāveśitam ātmani / (11.1) Par.?
pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ // (11.2) Par.?
sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam / (12.1) Par.?
janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya // (12.2) Par.?
nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya / (13.1) Par.?
sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ // (13.2) Par.?
kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān / (14.1) Par.?
kṛṣṇo varṇaśca me yasmāt tasmāt kṛṣṇo 'ham arjuna // (14.2) Par.?
mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā / (15.1) Par.?
vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama // (15.2) Par.?
nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate / (16.1) Par.?
tasmānna cyutapūrvo 'ham acyutastena karmaṇā // (16.2) Par.?
pṛthivīnabhasī cobhe viśrute viśvalaukike / (17.1) Par.?
tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā // (17.2) Par.?
niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ / (18.1) Par.?
te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ // (18.2) Par.?
śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ / (19.1) Par.?
nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum // (19.2) Par.?
ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam / (20.1) Par.?
ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ // (20.2) Par.?
trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ / (21.1) Par.?
pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate // (21.2) Par.?
etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate / (22.1) Par.?
āyurvedavidastasmāt tridhātuṃ māṃ pracakṣate // (22.2) Par.?
vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata / (23.1) Par.?
naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam // (23.2) Par.?
kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate / (24.1) Par.?
tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ // (24.2) Par.?
na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca / (25.1) Par.?
anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī // (25.2) Par.?
śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya / (26.1) Par.?
na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ // (26.2) Par.?
ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ / (27.1) Par.?
imām uddhṛtavān bhūmim ekaśṛṅgastato hyaham // (27.2) Par.?
tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ / (28.1) Par.?
trikakut tena vikhyātaḥ śarīrasya tu māpanāt // (28.2) Par.?
viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ / (29.1) Par.?
sa prajāpatir evāhaṃ cetanāt sarvalokakṛt // (29.2) Par.?
vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam / (30.1) Par.?
kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ // (30.2) Par.?
hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ / (31.1) Par.?
yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ // (31.2) Par.?
ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate / (32.1) Par.?
sahasraśākhaṃ yat sāma ye vai vedavido janāḥ / (32.2) Par.?
gāyantyāraṇyake viprā madbhaktāste 'pi durlabhāḥ // (32.3) Par.?
ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ityuta / (33.1) Par.?
yasmiñśākhā yajurvede so 'ham ādhvaryave smṛtaḥ // (33.2) Par.?
pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam / (34.1) Par.?
kalpayanti hi māṃ viprā atharvāṇavidastathā // (34.2) Par.?
śākhābhedāśca ye kecid yāśca śākhāsu gītayaḥ / (35.1) Par.?
svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān // (35.2) Par.?
yat taddhayaśiraḥ pārtha samudeti varapradam / (36.1) Par.?
so 'ham evottare bhāge kramākṣaravibhāgavit // (36.2) Par.?
rāmādeśitamārgeṇa matprasādānmahātmanā / (37.1) Par.?
pāñcālena kramaḥ prāptastasmād bhūtāt sanātanāt / (37.2) Par.?
bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ // (37.3) Par.?
nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam / (38.1) Par.?
kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ // (38.2) Par.?
kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān / (39.1) Par.?
jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ / (39.2) Par.?
saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ // (39.3) Par.?
purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare / (40.1) Par.?
dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ // (40.2) Par.?
naranārāyaṇau pūrvaṃ tapastepatur avyayam / (41.1) Par.?
dharmayānaṃ samārūḍhau parvate gandhamādane // (41.2) Par.?
tatkālasamayaṃ caiva dakṣayajño babhūva ha / (42.1) Par.?
na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata // (42.2) Par.?
tato dadhīcivacanād dakṣayajñam apāharat / (43.1) Par.?
sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ // (43.2) Par.?
tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram / (44.1) Par.?
āvayoḥ sahasāgacchad badaryāśramam antikāt / (44.2) Par.?
vegena mahatā pārtha patannārāyaṇorasi // (44.3) Par.?
tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha / (45.1) Par.?
babhūvur muñjavarṇāstu tato 'haṃ muñjakeśavān // (45.2) Par.?
tacca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā / (46.1) Par.?
jagāma śaṃkarakaraṃ nārāyaṇasamāhatam // (46.2) Par.?
atha rudra upādhāvat tāvṛṣī tapasānvitau / (47.1) Par.?
tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā / (47.2) Par.?
nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā // (47.3) Par.?
atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ / (48.1) Par.?
mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān // (48.2) Par.?
kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā / (49.1) Par.?
tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt // (49.2) Par.?
arjuna uvāca / (50.1) Par.?
asmin yuddhe tu vārṣṇeya trailokyamathane tadā / (50.2) Par.?
jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana // (50.3) Par.?
śrībhagavān uvāca / (51.1) Par.?
tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ / (51.2) Par.?
udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā // (51.3) Par.?
nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ / (52.1) Par.?
vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām // (52.2) Par.?
devān rajastamaścaiva samāviviśatustadā / (53.1) Par.?
vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha // (53.2) Par.?
niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ / (54.1) Par.?
agācchoṣaṃ samudraśca himavāṃśca vyaśīryata // (54.2) Par.?
tasminn evaṃ samutpanne nimitte pāṇḍunandana / (55.1) Par.?
brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ / (55.2) Par.?
ājagāmāśu taṃ deśaṃ yatra yuddham avartata // (55.3) Par.?
sāñjalipragraho bhūtvā caturvaktro niruktagaḥ / (56.1) Par.?
uvāca vacanaṃ rudraṃ lokānām astu vai śivam / (56.2) Par.?
nyasyāyudhāni viśveśa jagato hitakāmyayā // (56.3) Par.?
yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam / (57.1) Par.?
kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ // (57.2) Par.?
vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā / (58.1) Par.?
naro nārāyaṇaścaiva jātau dharmakulodvahau // (58.2) Par.?
tapasā mahatā yuktau devaśreṣṭhau mahāvratau / (59.1) Par.?
ahaṃ prasādajastasya kasmiṃścit kāraṇāntare / (59.2) Par.?
tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ // (59.3) Par.?
mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ / (60.1) Par.?
prasādayāśu lokānāṃ śāntir bhavatu māciram // (60.2) Par.?
brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan / (61.1) Par.?
prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum / (61.2) Par.?
śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim // (61.3) Par.?
tato 'tha varado devo jitakrodho jitendriyaḥ / (62.1) Par.?
prītimān abhavat tatra rudreṇa saha saṃgataḥ // (62.2) Par.?
ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ / (63.1) Par.?
uvāca devam īśānam īśaḥ sa jagato hariḥ // (63.2) Par.?
yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu / (64.1) Par.?
nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā // (64.2) Par.?
adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatvayam / (65.1) Par.?
mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi // (65.2) Par.?
evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā / (66.1) Par.?
sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī / (66.2) Par.?
tapastepatur avyagrau visṛjya tridivaukasaḥ // (66.3) Par.?
eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe / (67.1) Par.?
nāmāni caiva guhyāni niruktāni ca bhārata / (67.2) Par.?
ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te // (67.3) Par.?
evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām / (68.1) Par.?
brahmalokaṃ ca kaunteya golokaṃ ca sanātanam / (68.2) Par.?
mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam // (68.3) Par.?
yastu te so 'grato yāti yuddhe saṃpratyupasthite / (69.1) Par.?
taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam // (69.2) Par.?
kālaḥ sa eva kathitaḥ krodhajeti mayā tava / (70.1) Par.?
nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn // (70.2) Par.?
aprameyaprabhāvaṃ taṃ devadevam umāpatim / (71.1) Par.?
namasva devaṃ prayato viśveśaṃ haram avyayam // (71.2) Par.?
Duration=0.30374097824097 secs.