Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vac.
3. sg., Perf.
root
śrutvaitannārado vākyaṃ naranārāyaṇeritam / (1.2) Par.?
śru
Abs., indecl.
← upe (1.3) [advcl (2)]
∞ etad
ac.s.n.
∞ nārada
n.s.m.
← upe (1.3) [nsubj (2)]
vākya
ac.s.n.
nara
comp.
∞ nārāyaṇa
comp.
∞ īray
PPP, ac.s.n.
atyantabhaktimān deve ekāntitvam upeyivān // (1.3) Par.?
atyanta
comp.
∞ bhaktimat
n.s.m.
deva
l.s.m.
∞ tva
ac.s.n.
upe.
Perf., n.s.m.
root
→ nārada (1.2) [nsubj]
→ śru (1.2) [advcl]
proṣya varṣasahasraṃ tu naranārāyaṇāśrame / (2.1) Par.?
pravas
Abs., indecl.
→ śru (2.2) [conj]
→ dṛś (2.2) [conj]
← gam (2.3) [advcl (1)]
varṣa
comp.
∞ sahasra
ac.s.n.
tu
indecl.
nara
comp.
∞ nārāyaṇa
comp.
∞ āśrama
l.s.m.
śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam / (2.2) Par.?
śru
Abs., indecl.
← pravas (2.1) [conj (2)]
∞ ākhyāna
ac.s.n.
dṛś
Abs., indecl.
← pravas (2.1) [conj (2)]
ca
indecl.
hari
ac.s.m.
avyaya
ac.s.m.
himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ // (2.3) Par.?
himavant
ac.s.m.
gam
3. sg., Perf.
root
→ pravas (2.1) [advcl]
∞ āśu,
indecl.
yatra
indecl.
∞ idam
g.s.m.
svaka
n.s.m.
āśrama.
n.s.m.
tāvapi khyātatapasau naranārāyaṇāvṛṣī / (3.1) Par.?
tad
n.d.m.
∞ api
indecl.
khyā
PPP, comp.
∞ tapas
n.d.m.
nara
comp.
∞ nārāyaṇa
n.d.m.
← tap (3.2) [nsubj]
∞ ṛṣi
n.d.m.
tasminn evāśrame ramye tepatustapa uttamam // (3.2) Par.?
tad
l.s.m.
eva
indecl.
∞ āśrama
l.s.m.
ramya
l.s.m.
tap
3. du., Perf.
root
→ nārāyaṇa (3.1) [nsubj]
∞ tapas
ac.s.n.
uttama.
ac.s.n.
tvam apyamitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ / (4.1) Par.?
pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām // (4.2) Par.?
naiva tasya paro loko nāyaṃ pārthivasattama / (5.1) Par.?
na
indecl.
∞ eva
indecl.
tad
g.s.m.
root
→ dviṣ (5.2) [acl]
para
n.s.m.
loka,
n.s.m.
na
indecl.
∞ idam
n.s.m.
∞ sattama,
v.s.m.
karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam // (5.2) Par.?
karman
i.s.n.
manas
i.s.n.
vāc
i.s.f.
yad
n.s.m.
dviṣ
3. sg., Pre. opt.
← tad (5.1) [acl (2)]
viṣṇu
ac.s.m.
avyaya.
ac.s.m.
majjanti pitarastasya narake śāśvatīḥ samāḥ / (6.1) Par.?
majj
3. pl., Pre. ind.
root
pitṛ
n.p.m.
∞ tad
g.s.m.
→ dviṣ (6.2) [acl]
naraka
l.s.m.
śāśvata
ac.p.f.
samā,
ac.p.f.
yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // (6.2) Par.?
yad
n.s.m.
dviṣ
3. sg., Pre. opt.
← tad (6.1) [acl (1)]
vibudha
comp.
∞ śreṣṭha
ac.s.m.
deva
ac.s.m.
nārāyaṇa
ac.s.m.
hari.
ac.s.m.
kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit / (7.1) Par.?
ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ // (7.2) Par.?
ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ / (8.1) Par.?
tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ / (8.2) Par.?
tasmācchrutaṃ mayā cedaṃ kathitaṃ ca tavānagha // (8.3) Par.?
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / (9.1) Par.?
ko hyanyaḥ puruṣavyāghra mahābhāratakṛd bhavet / (9.2) Par.?
dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum // (9.3) Par.?
vartatāṃ te mahāyajño yathā saṃkalpitastvayā / (10.1) Par.?
saṃkalpitāśvamedhastvaṃ śrutadharmaśca tattvataḥ // (10.2) Par.?
etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ / (11.1) Par.?
tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat // (11.2) Par.?
nārāyaṇīyam ākhyānam etat te kathitaṃ mayā / (12.1) Par.?
nāradena purā rājan gurave me niveditam / (12.2) Par.?
ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // (12.3) Par.?
sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ / (13.1) Par.?
śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ // (13.2) Par.?
tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā / (14.1) Par.?
ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ // (14.2) Par.?
triguṇātigaścatuṣpañcadharaḥ pūrteṣṭayośca phalabhāgaharaḥ / (15.1) Par.?
vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām // (15.2) Par.?
taṃ lokasākṣiṇam ajaṃ puruṣaṃ ravivarṇam īśvaragatiṃ bahuśaḥ / (16.1) Par.?
praṇamadhvam ekamatayo yatayaḥ salilodbhavo 'pi tam ṛṣiṃ praṇataḥ // (16.2) Par.?
sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam / (17.1) Par.?
tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam // (17.2) Par.?
Duration=0.12979602813721 secs.