Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
aho hyekāntinaḥ sarvān prīṇāti bhagavān hariḥ / (1.2) Par.?
vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam // (1.3) Par.?
ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ / (2.1) Par.?
teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ // (2.2) Par.?
caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam / (3.1) Par.?
ekāntinastu puruṣā gacchanti paramaṃ padam // (3.2) Par.?
nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ / (4.1) Par.?
agatvā gatayastisro yad gacchantyavyayaṃ harim // (4.2) Par.?
sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ / (5.1) Par.?
paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ // (5.2) Par.?
tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām / (6.1) Par.?
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā // (6.2) Par.?
ekāntināṃ ca kā caryā kadā cotpāditā vibho / (7.1) Par.?
etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me // (7.2) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
samupoḍheṣvanīkeṣu kurupāṇḍavayor mṛdhe / (8.2) Par.?
arjune vimanaske ca gītā bhagavatā svayam // (8.3) Par.?
āgatiśca gatiścaiva pūrvaṃ te kathitā mayā / (9.1) Par.?
gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ // (9.2) Par.?
saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ / (10.1) Par.?
dhāryate svayam īśena rājannārāyaṇena ha // (10.2) Par.?
etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ / (11.1) Par.?
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // (11.2) Par.?
guruṇā ca mamāpyeṣa kathito nṛpasattama / (12.1) Par.?
yathā tu kathitastatra nāradena tathā śṛṇu // (12.2) Par.?
yadāsīnmānasaṃ janma nārāyaṇamukhodgatam / (13.1) Par.?
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam / (13.2) Par.?
tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata // (13.3) Par.?
phenapā ṛṣayaścaiva taṃ dharmaṃ pratipedire / (14.1) Par.?
vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire / (14.2) Par.?
vaikhānasebhyaḥ somastu tataḥ so 'ntardadhe punaḥ // (14.3) Par.?
yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa / (15.1) Par.?
tadā pitāmahāt somād etaṃ dharmam ajānata / (15.2) Par.?
nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ // (15.3) Par.?
tato yogasthito rudraḥ purā kṛtayuge nṛpa / (16.1) Par.?
vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat / (16.2) Par.?
antardadhe tato bhūyastasya devasya māyayā // (16.3) Par.?
tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat / (17.1) Par.?
tatraiṣa dharmaḥ sambhūtaḥ svayaṃ nārāyaṇānnṛpa // (17.2) Par.?
suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt / (18.1) Par.?
tapasā vai sutaptena damena niyamena ca // (18.2) Par.?
triḥ parikrāntavān etat suparṇo dharmam uttamam / (19.1) Par.?
yasmāt tasmād vrataṃ hyetat trisauparṇam ihocyate // (19.2) Par.?
ṛgvedapāṭhapaṭhitaṃ vratam etaddhi duścaram / (20.1) Par.?
suparṇāccāpyadhigato dharma eṣa sanātanaḥ // (20.2) Par.?
vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā / (21.1) Par.?
vāyoḥ sakāśāt prāptaśca ṛṣibhir vighasāśibhiḥ // (21.2) Par.?
tebhyo mahodadhiścainaṃ prāptavān dharmam uttamam / (22.1) Par.?
tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ // (22.2) Par.?
yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ / (23.1) Par.?
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu // (23.2) Par.?
jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam / (24.1) Par.?
cintayāmāsa puruṣaṃ jagatsargakaraṃ prabhuḥ // (24.2) Par.?
atha cintayatastasya karṇābhyāṃ puruṣaḥ sṛtaḥ / (25.1) Par.?
prajāsargakaro brahmā tam uvāca jagatpatiḥ // (25.2) Par.?
sṛja prajāḥ putra sarvā mukhataḥ pādatastathā / (26.1) Par.?
śreyastava vidhāsyāmi balaṃ tejaśca suvrata // (26.2) Par.?
dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ / (27.1) Par.?
tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi // (27.2) Par.?
tato brahmā namaścakre devāya harimedhase / (28.1) Par.?
dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham / (28.2) Par.?
āraṇyakena sahitaṃ nārāyaṇamukhodgatam // (28.3) Par.?
upadiśya tato dharmaṃ brahmaṇe 'mitatejase / (29.1) Par.?
taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam / (29.2) Par.?
jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam // (29.3) Par.?
tato 'tha varado devo brahmalokapitāmahaḥ / (30.1) Par.?
asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān // (30.2) Par.?
tataḥ prāvartata tadā ādau kṛtayugaṃ śubham / (31.1) Par.?
tato hi sātvato dharmo vyāpya lokān avasthitaḥ // (31.2) Par.?
tenaivādyena dharmeṇa brahmā lokavisargakṛt / (32.1) Par.?
pūjayāmāsa deveśaṃ hariṃ nārāyaṇaṃ prabhum // (32.2) Par.?
dharmapratiṣṭhāhetośca manuṃ svārociṣaṃ tataḥ / (33.1) Par.?
adhyāpayāmāsa tadā lokānāṃ hitakāmyayā // (33.2) Par.?
tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa / (34.1) Par.?
adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ // (34.2) Par.?
tataḥ śaṅkhapadaścāpi putram ātmajam aurasam / (35.1) Par.?
diśāpālaṃ sudharmāṇam adhyāpayata bhārata / (35.2) Par.?
tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ // (35.3) Par.?
nāsikyajanmani purā brahmaṇaḥ pārthivottama / (36.1) Par.?
dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ / (36.2) Par.?
ujjagārāravindākṣo brahmaṇaḥ paśyatastadā // (36.3) Par.?
sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa / (37.1) Par.?
sanatkumārād api ca vīraṇo vai prajāpatiḥ / (37.2) Par.?
kṛtādau kuruśārdūla dharmam etam adhītavān // (37.3) Par.?
vīraṇaścāpyadhītyainaṃ raucyāya manave dadau / (38.1) Par.?
raucyaḥ putrāya śuddhāya suvratāya sumedhase // (38.2) Par.?
kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe / (39.1) Par.?
tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ // (39.2) Par.?
aṇḍaje janmani punar brahmaṇe hariyonaye / (40.1) Par.?
eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ // (40.2) Par.?
gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi / (41.1) Par.?
adhyāpitāśca munayo nāmnā barhiṣado nṛpa // (41.2) Par.?
barhiṣadbhyaśca saṃkrāntaḥ sāmavedāntagaṃ dvijam / (42.1) Par.?
jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ // (42.2) Par.?
jyeṣṭhāccāpyanusaṃkrānto rājānam avikampanam / (43.1) Par.?
antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ // (43.2) Par.?
yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa / (44.1) Par.?
tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi // (44.2) Par.?
pitāmahāya śuddhāya yugādau lokadhāriṇe / (45.1) Par.?
pitāmahaśca dakṣāya dharmam etaṃ purā dadau // (45.2) Par.?
tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama / (46.1) Par.?
āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ // (46.2) Par.?
tretāyugādau ca punar vivasvānmanave dadau / (47.1) Par.?
manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau // (47.2) Par.?
ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ / (48.1) Par.?
gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa // (48.2) Par.?
vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama / (49.1) Par.?
kathito harigītāsu samāsavidhikalpitaḥ // (49.2) Par.?
nāradena tu samprāptaḥ sarahasyaḥ sasaṃgrahaḥ / (50.1) Par.?
eṣa dharmo jagannāthāt sākṣānnārāyaṇānnṛpa // (50.2) Par.?
evam eṣa mahān dharma ādyo rājan sanātanaḥ / (51.1) Par.?
durvijñeyo duṣkaraśca sātvatair dhāryate sadā // (51.2) Par.?
dharmajñānena caitena suprayuktena karmaṇā / (52.1) Par.?
ahiṃsādharmayuktena prīyate harir īśvaraḥ // (52.2) Par.?
ekavyūhavibhāgo vā kvacid dvivyūhasaṃjñitaḥ / (53.1) Par.?
trivyūhaścāpi saṃkhyātaścaturvyūhaśca dṛśyate // (53.2) Par.?
harir eva hi kṣetrajño nirmamo niṣkalastathā / (54.1) Par.?
jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ // (54.2) Par.?
manaśca prathitaṃ rājan pañcendriyasamīraṇam / (55.1) Par.?
eṣa lokanidhir dhīmān eṣa lokavisargakṛt // (55.2) Par.?
akartā caiva kartā ca kāryaṃ kāraṇam eva ca / (56.1) Par.?
yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ // (56.2) Par.?
eṣa ekāntidharmaste kīrtito nṛpasattama / (57.1) Par.?
mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ / (57.2) Par.?
ekāntino hi puruṣā durlabhā bahavo nṛpa // (57.3) Par.?
yadyekāntibhir ākīrṇaṃ jagat syāt kurunandana / (58.1) Par.?
ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ / (58.2) Par.?
bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ // (58.3) Par.?
evaṃ sa bhagavān vyāso gurur mama viśāṃ pate / (59.1) Par.?
kathayāmāsa dharmajño dharmarājñe dvijottamaḥ // (59.2) Par.?
ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ / (60.1) Par.?
tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ // (60.2) Par.?
devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam / (61.1) Par.?
yatra caikāntino yānti nārāyaṇaparāyaṇāḥ // (61.2) Par.?
janamejaya uvāca / (62.1) Par.?
evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam / (62.2) Par.?
na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ // (62.3) Par.?
vaiśaṃpāyana uvāca / (63.1) Par.?
tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ / (63.2) Par.?
sāttvikī rājasī caiva tāmasī ceti bhārata // (63.3) Par.?
dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha / (64.1) Par.?
sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ // (64.2) Par.?
atrāpi sa vijānāti puruṣaṃ brahmavartinam / (65.1) Par.?
nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ // (65.2) Par.?
manīṣitaṃ ca prāpnoti cintayan puruṣottamam / (66.1) Par.?
ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ // (66.2) Par.?
manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ / (67.1) Par.?
teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ // (67.2) Par.?
jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ / (68.1) Par.?
sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ // (68.2) Par.?
sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ / (69.1) Par.?
nārāyaṇātmake mokṣe tato yānti parāṃ gatim // (69.2) Par.?
nārāyaṇena dṛṣṭaśca pratibuddho bhavet pumān / (70.1) Par.?
evam ātmecchayā rājan pratibuddho na jāyate // (70.2) Par.?
rājasī tāmasī caiva vyāmiśre prakṛtī smṛte / (71.1) Par.?
tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate / (71.2) Par.?
pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam // (71.3) Par.?
paśyatyenaṃ jāyamānaṃ brahmā lokapitāmahaḥ / (72.1) Par.?
rajasā tamasā caiva mānuṣaṃ samabhiplutam // (72.2) Par.?
kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama / (73.1) Par.?
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ // (73.2) Par.?
janamejaya uvāca / (74.1) Par.?
kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam // (74.2) Par.?
vaiśaṃpāyana uvāca / (75.1) Par.?
susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ / (75.2) Par.?
puruṣaḥ puruṣaṃ gacchenniṣkriyaḥ pañcaviṃśakam // (75.3) Par.?
evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca / (76.1) Par.?
parasparāṅgānyetāni pañcarātraṃ ca kathyate / (76.2) Par.?
eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ // (76.3) Par.?
yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti / (77.1) Par.?
ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti // (77.2) Par.?
eṣa te kathito dharmaḥ sātvato yadubāndhava / (78.1) Par.?
kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata // (78.2) Par.?
evaṃ hi sumahābhāgo nārado gurave mama / (79.1) Par.?
śvetānāṃ yatinām āha ekāntagatim avyayām // (79.2) Par.?
vyāsaścākathayat prītyā dharmaputrāya dhīmate / (80.1) Par.?
sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ // (80.2) Par.?
itthaṃ hi duścaro dharma eṣa pārthivasattama / (81.1) Par.?
yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ // (81.2) Par.?
kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā / (82.1) Par.?
saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate // (82.2) Par.?
Duration=0.34671378135681 secs.