UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6331
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca / (1.2)
Par.?
jñānānyetāni brahmarṣe lokeṣu pracaranti ha // (1.3)
Par.?
kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune / (2.1)
Par.?
prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam // (2.2)
Par.?
vaiśaṃpāyana uvāca / (3.1)
Par.?
jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam / (3.2)
Par.?
parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya // (3.3)
Par.?
pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam / (4.1)
Par.?
nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam // (4.2)
Par.?
tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam / (5.1)
Par.?
sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ // (5.2)
Par.?
janamejaya uvāca / (6.1)
Par.?
tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama / (6.2)
Par.?
vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ // (6.3)
Par.?
parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ / (7.1)
Par.?
bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase // (7.2)
Par.?
kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ / (8.1)
Par.?
kathayasvottamamate janma nārāyaṇodbhavam // (8.2)
Par.?
vaiśaṃpāyana uvāca / (9.1)
Par.?
vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ / (9.2)
Par.?
guror me jñānaniṣṭhasya himavatpāda āsataḥ // (9.3)
Par.?
kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ / (10.1)
Par.?
śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā // (10.2)
Par.?
sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ / (11.1)
Par.?
ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā // (11.2)
Par.?
ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ / (12.1)
Par.?
śuśubhe himavatpāde bhūtair bhūtapatir yathā // (12.2)
Par.?
vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ / (13.1)
Par.?
tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe // (13.2)
Par.?
kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ / (14.1)
Par.?
vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā // (14.2)
Par.?
sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit / (15.1)
Par.?
nārāyaṇād idaṃ janma vyāhartum upacakrame // (15.2)
Par.?
śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam / (16.1)
Par.?
ādikālodbhavaṃ viprāstapasādhigataṃ mayā // (16.2)
Par.?
prāpte prajāvisarge vai saptame padmasaṃbhave / (17.1)
Par.?
nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ // (17.2)
Par.?
sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham / (18.1)
Par.?
tataḥ sa prādurabhavad athainaṃ vākyam abravīt // (18.2)
Par.?
mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ / (19.1)
Par.?
sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ // (19.2)
Par.?
sa evam ukto vimukhaścintāvyākulamānasaḥ / (20.1) Par.?
praṇamya varadaṃ devam uvāca harim īśvaram // (20.2)
Par.?
kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te / (21.1)
Par.?
aprajñāvān ahaṃ deva vidhatsva yad anantaram // (21.2)
Par.?
sa evam ukto bhagavān bhūtvāthāntarhitastataḥ / (22.1)
Par.?
cintayāmāsa deveśo buddhiṃ buddhimatāṃ varaḥ // (22.2)
Par.?
svarūpiṇī tato buddhir upatasthe hariṃ prabhum / (23.1)
Par.?
yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā // (23.2)
Par.?
sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm / (24.1)
Par.?
uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ // (24.2)
Par.?
brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye / (25.1)
Par.?
tatastam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā // (25.2)
Par.?
athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ / (26.1)
Par.?
bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ // (26.2)
Par.?
evam uktvā sa bhagavāṃstatraivāntaradhīyata / (27.1)
Par.?
prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam // (27.2)
Par.?
tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat / (28.1)
Par.?
athāsya buddhir abhavat punar anyā tadā kila // (28.2)
Par.?
sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā / (29.1)
Par.?
daityadānavagandharvarakṣogaṇasamākulāḥ / (29.2)
Par.?
jātā hīyaṃ vasumatī bhārākrāntā tapasvinī // (29.3)
Par.?
bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ / (30.1)
Par.?
bhaviṣyanti tapoyuktā varān prāpsyanti cottamān // (30.2)
Par.?
avaśyam eva taiḥ sarvair varadānena darpitaiḥ / (31.1)
Par.?
bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ / (31.2)
Par.?
tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā // (31.3)
Par.?
atha nānāsamudbhūtair vasudhāyāṃ yathākramam / (32.1)
Par.?
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca // (32.2)
Par.?
imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm / (33.1)
Par.?
mayā hyeṣā hi dhriyate pātālasthena bhoginā // (33.2)
Par.?
mayā dhṛtā dhārayati jagaddhi sacarācaram / (34.1)
Par.?
tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ // (34.2)
Par.?
evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ / (35.1)
Par.?
rūpāṇyanekānyasṛjat prādurbhāvabhavāya saḥ // (35.2)
Par.?
vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā / (36.1)
Par.?
ebhir mayā nihantavyā durvinītāḥ surārayaḥ // (36.2)
Par.?
atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan / (37.1)
Par.?
sarasvatīm uccacāra tatra sārasvato 'bhavat // (37.2)
Par.?
apāntaratamā nāma suto vāksaṃbhavo vibhoḥ / (38.1)
Par.?
bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ // (38.2)
Par.?
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ / (39.1)
Par.?
vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara / (39.2)
Par.?
tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune // (39.3)
Par.?
tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare / (40.1)
Par.?
tatastutoṣa bhagavān haristenāsya karmaṇā / (40.2)
Par.?
tapasā ca sutaptena yamena niyamena ca // (40.3)
Par.?
śrībhagavān uvāca / (41.1)
Par.?
manvantareṣu putra tvam evaṃ lokapravartakaḥ / (41.2)
Par.?
bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ // (41.3)
Par.?
punastiṣye ca samprāpte kuravo nāma bhāratāḥ / (42.1)
Par.?
bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi // (42.2)
Par.?
teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati / (43.1)
Par.?
parasparavināśārthaṃ tvām ṛte dvijasattama // (43.2)
Par.?
tatrāpyanekadhā vedān bhetsyase tapasānvitaḥ / (44.1)
Par.?
kṛṣṇe yuge ca samprāpte kṛṣṇavarṇo bhaviṣyasi // (44.2)
Par.?
dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā / (45.1)
Par.?
bhaviṣyasi tapoyukto na ca rāgād vimokṣyase // (45.2)
Par.?
vītarāgaśca putraste paramātmā bhaviṣyati / (46.1)
Par.?
maheśvaraprasādena naitad vacanam anyathā // (46.2)
Par.?
yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam / (47.1)
Par.?
vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti // (47.2)
Par.?
tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ / (48.1)
Par.?
pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ / (48.2)
Par.?
kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ // (48.3)
Par.?
bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ / (49.1)
Par.?
ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ // (49.2)
Par.?
tāṃśca sarvānmayoddiṣṭān drakṣyase tapasānvitaḥ / (50.1)
Par.?
punar drakṣyasi cānekasahasrayugaparyayān // (50.2)
Par.?
anādinidhanaṃ loke cakrahastaṃ ca māṃ mune / (51.1)
Par.?
anudhyānānmama mune naitad vacanam anyathā // (51.2)
Par.?
śanaiścaraḥ sūryaputro bhaviṣyati manur mahān / (52.1)
Par.?
tasminmanvantare caiva saptarṣigaṇapūrvakaḥ / (52.2)
Par.?
tvam eva bhavitā vatsa matprasādānna saṃśayaḥ // (52.3)
Par.?
vyāsa uvāca / (53.1)
Par.?
evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā / (53.2)
Par.?
uktvā vacanam īśānaḥ sādhayasvetyathābravīt // (53.3)
Par.?
so 'haṃ tasya prasādena devasya harimedhasaḥ / (54.1)
Par.?
apāntaratamā nāma tato jāto ''jñayā hareḥ / (54.2)
Par.?
punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ // (54.3)
Par.?
tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ / (55.1)
Par.?
nārāyaṇaprasādena tathā nārāyaṇāṃśajam // (55.2)
Par.?
mayā hi sumahat taptaṃ tapaḥ paramadāruṇam / (56.1)
Par.?
purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā // (56.2)
Par.?
etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ / (57.1)
Par.?
pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā // (57.2)
Par.?
vaiśaṃpāyana uvāca / (58.1)
Par.?
eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa / (58.2)
Par.?
vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu // (58.3)
Par.?
sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā / (59.1)
Par.?
jñānānyetāni rājarṣe viddhi nānāmatāni vai // (59.2)
Par.?
sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate / (60.1)
Par.?
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ // (60.2)
Par.?
apāntaratamāścaiva vedācāryaḥ sa ucyate / (61.1)
Par.?
prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana // (61.2)
Par.?
umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ / (62.1)
Par.?
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ // (62.2)
Par.?
pañcarātrasya kṛtsnasya vettā tu bhagavān svayam / (63.1)
Par.?
sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate // (63.2)
Par.?
yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ / (64.1)
Par.?
na cainam evaṃ jānanti tamobhūtā viśāṃ pate // (64.2)
Par.?
tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ / (65.1)
Par.?
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ // (65.2)
Par.?
niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ / (66.1)
Par.?
sasaṃśayān hetubalānnādhyāvasati mādhavaḥ // (66.2)
Par.?
pañcarātravido ye tu yathākramaparā nṛpa / (67.1)
Par.?
ekāntabhāvopagatāste hariṃ praviśanti vai // (67.2)
Par.?
sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan / (68.1)
Par.?
sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam // (68.2)
Par.?
śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit / (69.1)
Par.?
tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi // (69.2)
Par.?
Duration=0.36703515052795 secs.