Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6331
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca / (1.2) Par.?
jñānānyetāni brahmarṣe lokeṣu pracaranti ha // (1.3) Par.?
kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune / (2.1) Par.?
prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam / (3.2) Par.?
parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya // (3.3) Par.?
pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam / (4.1) Par.?
nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam // (4.2) Par.?
tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam / (5.1) Par.?
sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ // (5.2) Par.?
janamejaya uvāca / (6.1) Par.?
tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama / (6.2) Par.?
vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ // (6.3) Par.?
parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ / (7.1) Par.?
bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase // (7.2) Par.?
kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ / (8.1) Par.?
kathayasvottamamate janma nārāyaṇodbhavam // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ / (9.2) Par.?
guror me jñānaniṣṭhasya himavatpāda āsataḥ // (9.3) Par.?
kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ / (10.1) Par.?
śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā // (10.2) Par.?
sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ / (11.1) Par.?
ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā // (11.2) Par.?
ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ / (12.1) Par.?
śuśubhe himavatpāde bhūtair bhūtapatir yathā // (12.2) Par.?
vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ / (13.1) Par.?
tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe // (13.2) Par.?
kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ / (14.1) Par.?
vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā // (14.2) Par.?
sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit / (15.1) Par.?
nārāyaṇād idaṃ janma vyāhartum upacakrame // (15.2) Par.?
śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam / (16.1) Par.?
ādikālodbhavaṃ viprāstapasādhigataṃ mayā // (16.2) Par.?
prāpte prajāvisarge vai saptame padmasaṃbhave / (17.1) Par.?
nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ // (17.2) Par.?
sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham / (18.1) Par.?
tataḥ sa prādurabhavad athainaṃ vākyam abravīt // (18.2) Par.?
mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ / (19.1) Par.?
sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ // (19.2) Par.?
sa evam ukto vimukhaścintāvyākulamānasaḥ / (20.1) Par.?
praṇamya varadaṃ devam uvāca harim īśvaram // (20.2) Par.?
kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te / (21.1) Par.?
aprajñāvān ahaṃ deva vidhatsva yad anantaram // (21.2) Par.?
sa evam ukto bhagavān bhūtvāthāntarhitastataḥ / (22.1) Par.?
cintayāmāsa deveśo buddhiṃ buddhimatāṃ varaḥ // (22.2) Par.?
svarūpiṇī tato buddhir upatasthe hariṃ prabhum / (23.1) Par.?
yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā // (23.2) Par.?
sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm / (24.1) Par.?
uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ // (24.2) Par.?
brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye / (25.1) Par.?
tatastam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā // (25.2) Par.?
athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ / (26.1) Par.?
bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ // (26.2) Par.?
evam uktvā sa bhagavāṃstatraivāntaradhīyata / (27.1) Par.?
prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam // (27.2) Par.?
tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat / (28.1) Par.?
athāsya buddhir abhavat punar anyā tadā kila // (28.2) Par.?
sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā / (29.1) Par.?
daityadānavagandharvarakṣogaṇasamākulāḥ / (29.2) Par.?
jātā hīyaṃ vasumatī bhārākrāntā tapasvinī // (29.3) Par.?
bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ / (30.1) Par.?
bhaviṣyanti tapoyuktā varān prāpsyanti cottamān // (30.2) Par.?
avaśyam eva taiḥ sarvair varadānena darpitaiḥ / (31.1) Par.?
bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ / (31.2) Par.?
tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā // (31.3) Par.?
atha nānāsamudbhūtair vasudhāyāṃ yathākramam / (32.1) Par.?
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca // (32.2) Par.?
imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm / (33.1) Par.?
mayā hyeṣā hi dhriyate pātālasthena bhoginā // (33.2) Par.?
mayā dhṛtā dhārayati jagaddhi sacarācaram / (34.1) Par.?
tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ // (34.2) Par.?
evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ / (35.1) Par.?
rūpāṇyanekānyasṛjat prādurbhāvabhavāya saḥ // (35.2) Par.?
vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā / (36.1) Par.?
ebhir mayā nihantavyā durvinītāḥ surārayaḥ // (36.2) Par.?
atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan / (37.1) Par.?
sarasvatīm uccacāra tatra sārasvato 'bhavat // (37.2) Par.?
apāntaratamā nāma suto vāksaṃbhavo vibhoḥ / (38.1) Par.?
bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ // (38.2) Par.?
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ / (39.1) Par.?
vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara / (39.2) Par.?
tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune // (39.3) Par.?
tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare / (40.1) Par.?
tatastutoṣa bhagavān haristenāsya karmaṇā / (40.2) Par.?
tapasā ca sutaptena yamena niyamena ca // (40.3) Par.?
śrībhagavān uvāca / (41.1) Par.?
manvantareṣu putra tvam evaṃ lokapravartakaḥ / (41.2) Par.?
bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ // (41.3) Par.?
punastiṣye ca samprāpte kuravo nāma bhāratāḥ / (42.1) Par.?
bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi // (42.2) Par.?
teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati / (43.1) Par.?
parasparavināśārthaṃ tvām ṛte dvijasattama // (43.2) Par.?
tatrāpyanekadhā vedān bhetsyase tapasānvitaḥ / (44.1) Par.?
kṛṣṇe yuge ca samprāpte kṛṣṇavarṇo bhaviṣyasi // (44.2) Par.?
dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā / (45.1) Par.?
bhaviṣyasi tapoyukto na ca rāgād vimokṣyase // (45.2) Par.?
vītarāgaśca putraste paramātmā bhaviṣyati / (46.1) Par.?
maheśvaraprasādena naitad vacanam anyathā // (46.2) Par.?
yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam / (47.1) Par.?
vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti // (47.2) Par.?
tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ / (48.1) Par.?
pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ / (48.2) Par.?
kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ // (48.3) Par.?
bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ / (49.1) Par.?
ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ // (49.2) Par.?
tāṃśca sarvānmayoddiṣṭān drakṣyase tapasānvitaḥ / (50.1) Par.?
punar drakṣyasi cānekasahasrayugaparyayān // (50.2) Par.?
anādinidhanaṃ loke cakrahastaṃ ca māṃ mune / (51.1) Par.?
anudhyānānmama mune naitad vacanam anyathā // (51.2) Par.?
śanaiścaraḥ sūryaputro bhaviṣyati manur mahān / (52.1) Par.?
tasminmanvantare caiva saptarṣigaṇapūrvakaḥ / (52.2) Par.?
tvam eva bhavitā vatsa matprasādānna saṃśayaḥ // (52.3) Par.?
vyāsa uvāca / (53.1) Par.?
evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā / (53.2) Par.?
uktvā vacanam īśānaḥ sādhayasvetyathābravīt // (53.3) Par.?
so 'haṃ tasya prasādena devasya harimedhasaḥ / (54.1) Par.?
apāntaratamā nāma tato jāto ''jñayā hareḥ / (54.2) Par.?
punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ // (54.3) Par.?
tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ / (55.1) Par.?
nārāyaṇaprasādena tathā nārāyaṇāṃśajam // (55.2) Par.?
mayā hi sumahat taptaṃ tapaḥ paramadāruṇam / (56.1) Par.?
purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā // (56.2) Par.?
etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ / (57.1) Par.?
pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā // (57.2) Par.?
vaiśaṃpāyana uvāca / (58.1) Par.?
eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa / (58.2) Par.?
vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu // (58.3) Par.?
sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā / (59.1) Par.?
jñānānyetāni rājarṣe viddhi nānāmatāni vai // (59.2) Par.?
sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate / (60.1) Par.?
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ // (60.2) Par.?
apāntaratamāścaiva vedācāryaḥ sa ucyate / (61.1) Par.?
prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana // (61.2) Par.?
umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ / (62.1) Par.?
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ // (62.2) Par.?
pañcarātrasya kṛtsnasya vettā tu bhagavān svayam / (63.1) Par.?
sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate // (63.2) Par.?
yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ / (64.1) Par.?
na cainam evaṃ jānanti tamobhūtā viśāṃ pate // (64.2) Par.?
tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ / (65.1) Par.?
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ // (65.2) Par.?
niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ / (66.1) Par.?
sasaṃśayān hetubalānnādhyāvasati mādhavaḥ // (66.2) Par.?
pañcarātravido ye tu yathākramaparā nṛpa / (67.1) Par.?
ekāntabhāvopagatāste hariṃ praviśanti vai // (67.2) Par.?
sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan / (68.1) Par.?
sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam // (68.2) Par.?
śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit / (69.1) Par.?
tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi // (69.2) Par.?
Duration=0.28424978256226 secs.