Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
bahavaḥ puruṣā brahmann utāho eka eva tu / (1.2) Par.?
ko hyatra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām / (2.2) Par.?
naitad icchanti puruṣam ekaṃ kurukulodvaha // (2.3) Par.?
bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate / (3.1) Par.?
tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam // (3.2) Par.?
namaskṛtvā tu gurave vyāsāyāmitatejase / (4.1) Par.?
tapoyuktāya dāntāya vandyāya paramarṣaye // (4.2) Par.?
idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva / (5.1) Par.?
ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam // (5.2) Par.?
utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ / (6.1) Par.?
adhyātmacintām āśritya śāstrāṇyuktāni bhārata // (6.2) Par.?
samāsatastu yad vyāsaḥ puruṣaikatvam uktavān / (7.1) Par.?
tat te 'haṃ sampravakṣyāmi prasādād amitaujasaḥ // (7.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (8.1) Par.?
brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate // (8.2) Par.?
kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ / (9.1) Par.?
vaijayanta iti khyātaḥ parvatapravaro nṛpa // (9.2) Par.?
tatrādhyātmagatiṃ deva ekākī pravicintayan / (10.1) Par.?
vairājasadane nityaṃ vaijayantaṃ niṣevate // (10.2) Par.?
atha tatrāsatastasya caturvaktrasya dhīmataḥ / (11.1) Par.?
lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā / (11.2) Par.?
ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ // (11.3) Par.?
tataḥ khānnipapātāśu dharaṇīdharamūrdhani / (12.1) Par.?
agrataścābhavat prīto vavande cāpi pādayoḥ // (12.2) Par.?
taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā / (13.1) Par.?
utthāpayāmāsa tadā prabhur ekaḥ prajāpatiḥ // (13.2) Par.?
uvāca cainaṃ bhagavāṃścirasyāgatam ātmajam / (14.1) Par.?
svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam // (14.2) Par.?
kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā / (15.1) Par.?
nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ // (15.2) Par.?
rudra uvāca / (16.1) Par.?
tvatprasādena bhagavan svādhyāyatapasor mama / (16.2) Par.?
kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā // (16.3) Par.?
ciradṛṣṭo hi bhagavān vairājasadane mayā / (17.1) Par.?
tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam // (17.2) Par.?
kautūhalaṃ cāpi hi me ekāntagamanena te / (18.1) Par.?
naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha // (18.2) Par.?
kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam / (19.1) Par.?
surāsurair adhyuṣitam ṛṣibhiścāmitaprabhaiḥ // (19.2) Par.?
gandharvair apsarobhiśca satataṃ saṃniṣevitam / (20.1) Par.?
utsṛjyemaṃ girivaram ekākī prāptavān asi // (20.2) Par.?
brahmovāca / (21.1) Par.?
vaijayanto girivaraḥ satataṃ sevyate mayā / (21.2) Par.?
atraikāgreṇa manasā puruṣaścintyate virāṭ // (21.3) Par.?
rudra uvāca / (22.1) Par.?
bahavaḥ puruṣā brahmaṃstvayā sṛṣṭāḥ svayaṃbhuvā / (22.2) Par.?
sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ // (22.3) Par.?
ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ / (23.1) Par.?
etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me // (23.2) Par.?
brahmovāca / (24.1) Par.?
bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ / (24.2) Par.?
evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi / (24.3) Par.?
ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te // (24.4) Par.?
bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate / (25.1) Par.?
tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam / (25.2) Par.?
nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam // (25.3) Par.?
Duration=0.091019868850708 secs.