Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūrya uvāca / (1.1) Par.?
naiṣa devo 'nilasakho nāsuro na ca pannagaḥ / (1.2) Par.?
uñchavṛttivrate siddho munir eṣa divaṃ gataḥ // (1.3) Par.?
eṣa mūlaphalāhāraḥ śīrṇaparṇāśanastathā / (2.1) Par.?
abbhakṣo vāyubhakṣaśca āsīd vipraḥ samāhitaḥ // (2.2) Par.?
ṛcaścānena vipreṇa saṃhitāntarabhiṣṭutāḥ / (3.1) Par.?
svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ // (3.2) Par.?
asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ / (4.1) Par.?
sarvabhūtahite yukta eṣa vipro bhujaṃgama // (4.2) Par.?
na hi devā na gandharvā nāsurā na ca pannagāḥ / (5.1) Par.?
prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim // (5.2) Par.?
nāga uvāca / (6.1) Par.?
etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija / (6.2) Par.?
saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ / (6.3) Par.?
sūryeṇa sahito brahman pṛthivīṃ parivartate // (6.4) Par.?
Duration=0.025632858276367 secs.