Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1180
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiro 'ntarādhir dvau bāhū sakthinīti samāsataḥ / (1.1) Par.?
ṣaḍaṅgam aṅgaṃ pratyaṅgaṃ tasyākṣihṛdayādikam // (1.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ / (2.1) Par.?
khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare // (2.2) Par.?
tatra khāt khāni dehe 'smin śrotraṃ śabdo viviktatā / (3.1) Par.?
vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ // (3.2) Par.?
āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam / (4.1) Par.?
mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam // (4.2) Par.?
paitṛkaṃ tu sthiraṃ śukradhamanyasthikacādikam / (5.1) Par.?
caitanaṃ cittam akṣāṇi nānāyoniṣu janma ca // (5.2) Par.?
sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam / (6.1) Par.?
rasajaṃ vapuṣo janma vṛttir vṛddhir alolatā // (6.2) Par.?
sāttvikaṃ śaucam āstikyaṃ śukladharmarucir matiḥ / (7.1) Par.?
rājasaṃ bahubhāṣitvaṃ mānakruddambhamatsaram // (7.2) Par.?
tāmasaṃ bhayam ajñānaṃ nidrālasyaṃ viṣāditā / (8.1) Par.?
iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ // (8.2) Par.?
pacyamānāt prajāyante kṣīrāt saṃtānikā iva / (9.1) Par.?
dhātvāśayāntarakledo vipakvaḥ svaṃ svam ūṣmaṇā // (9.2) Par.?
śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat / (10.1) Par.?
tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare // (10.2) Par.?
kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ / (11.1) Par.?
garbhāśayo 'ṣṭamaḥ strīṇāṃ pittapakvāśayāntare // (11.2) Par.?
koṣṭhāṅgāni sthitāny eṣu hṛdayaṃ kloma phupphusam / (12.1) Par.?
yakṛtplīhoṇḍukaṃ vṛkkau nābhiḍimbāntravastayaḥ // (12.2) Par.?
daśa jīvitadhāmāni śirorasanabandhanam / (13.1) Par.?
kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam // (13.2) Par.?
jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet / (14.1) Par.?
ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ // (14.2) Par.?
śastreṇa tāḥ pariharec catasro māṃsarajjavaḥ / (15.1) Par.?
caturdaśāsthisaṃghātāḥ sīmantā dviguṇā nava // (15.2) Par.?
asthnāṃ śatāni ṣaṣṭiś ca trīṇi dantanakhaiḥ saha / (16.1) Par.?
dhanvantaris tu trīṇy āha saṃdhīnāṃ ca śatadvayam // (16.2) Par.?
daśottaraṃ sahasre dve nijagādātrinandanaḥ / (17.1) Par.?
snāvnāṃ navaśatī pañca puṃsāṃ peśīśatāni tu // (17.2) Par.?
adhikā viṃśatiḥ strīṇāṃ yonistanasamāśritāḥ / (18.1) Par.?
daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ // (18.2) Par.?
rasātmakaṃ vahanty ojas tannibaddhaṃ hi ceṣṭitam / (19.1) Par.?
sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat // (19.2) Par.?
bhidyante tās tataḥ saptaśatāny āsāṃ bhavanti tu / (20.1) Par.?
tatraikaikaṃ ca śākhāyāṃ śataṃ tasmin na vedhayet // (20.2) Par.?
sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ / (21.1) Par.?
ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe // (21.2) Par.?
dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ / (22.1) Par.?
pārśvayoḥ ṣoḍaśaikaikām ūrdhvagāṃ varjayet tayoḥ // (22.2) Par.?
dvādaśadviguṇāḥ pṛṣṭhe pṛṣṭhavaṃśasya pārśvayoḥ / (23.1) Par.?
dve dve tatrordhvagāminyau na śastreṇa parāmṛśet // (23.2) Par.?
pṛṣṭhavaj jaṭhare tāsāṃ mehanasyopari sthite / (24.1) Par.?
romarājīm ubhayato dve dve śastreṇa na spṛśet // (24.2) Par.?
catvāriṃśad urasy āsāṃ caturdaśa na vedhayet / (25.1) Par.?
stanarohitatanmūlahṛdaye tu pṛthag dvayam // (25.2) Par.?
apastambhākhyayor ekāṃ tathāpālāpayor api / (26.1) Par.?
grīvāyāṃ pṛṣṭhavat tāsāṃ nīle manye kṛkāṭike // (26.2) Par.?
vidhure mātṛkāś cāṣṭau ṣoḍaśeti parityajet / (27.1) Par.?
hanvoḥ ṣoḍaśa tāsāṃ dve saṃdhibandhanakarmaṇī // (27.2) Par.?
jihvāyāṃ hanuvat tāsām adho dve rasabodhane / (28.1) Par.?
dve ca vācaḥpravartinyau nāsāyāṃ caturuttarā // (28.2) Par.?
viṃśatir gandhavedinyau tāsām ekāṃ ca tālugām / (29.1) Par.?
ṣaṭpañcāśan nayanayor nimeṣonmeṣakarmaṇī // (29.2) Par.?
dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet / (30.1) Par.?
nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām // (30.2) Par.?
tatraikāṃ dve tathāvartau catasraś ca kacāntagāḥ / (31.1) Par.?
saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu // (31.2) Par.?
dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ / (32.1) Par.?
dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu // (32.2) Par.?
ekaikāṃ pṛthag utkṣepasīmantādhipatisthitām / (33.1) Par.?
ity avedhyavibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ // (33.2) Par.?
avedhyās tatra kārtsnyena dehe 'ṣṭānavatis tathā / (34.1) Par.?
saṃkīrṇā grathitāḥ kṣudrā vakrāḥ saṃdhiṣu cāśritāḥ // (34.2) Par.?
tāsāṃ śatānāṃ saptānāṃ pādo 'sraṃ vahate pṛthak / (35.1) Par.?
vātapittakaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ // (35.2) Par.?
śarīram anugṛhṇanti pīḍayanty anyathā punaḥ / (36.1) Par.?
tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ // (36.2) Par.?
praspandinyaś ca vātāsraṃ vahante pittaśoṇitam / (37.1) Par.?
sparśoṣṇāḥ śīghravāhinyo nīlapītāḥ kaphaṃ punaḥ // (37.2) Par.?
gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṃsṛṣṭaṃ liṅgasaṃkare / (38.1) Par.?
gūḍhāḥ samasthitāḥ snigdhā rohiṇyaḥ śuddhaśoṇitam // (38.2) Par.?
dhamanyo nābhisaṃbaddhā viṃśatiś caturuttarā / (39.1) Par.?
tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ // (39.2) Par.?
tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate / (40.1) Par.?
srotāṃsi nāsike karṇau netre pāyvāsyamehanam // (40.2) Par.?
stanau raktapathaś ceti nārīṇām adhikaṃ trayam / (41.1) Par.?
jīvitāyatanāny antaḥ srotāṃsy āhus trayodaśa // (41.2) Par.?
prāṇadhātumalāmbho'nnavāhīny ahitasevanāt / (42.1) Par.?
tāni duṣṭāni rogāya viśuddhāni sukhāya ca // (42.2) Par.?
svadhātusamavarṇāni vṛttasthūlāny aṇūni ca / (43.1) Par.?
srotāṃsi dīrghāṇy ākṛtyā pratānasadṛśāni ca // (43.2) Par.?
āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ / (44.1) Par.?
dhātubhir viguṇo yaś ca srotasāṃ sa pradūṣakaḥ // (44.2) Par.?
atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā / (45.1) Par.?
vimārgato vā gamanaṃ srotasāṃ duṣṭilakṣaṇam // (45.2) Par.?
bisānām iva sūkṣmāṇi dūraṃ pravisṛtāni ca / (46.1) Par.?
dvārāṇi srotasāṃ dehe raso yair upacīyate // (46.2) Par.?
vyadhe tu srotasāṃ mohakampādhmānavamijvarāḥ / (47.1) Par.?
pralāpaśūlaviṇmūtrarodhā maraṇam eva vā // (47.2) Par.?
srotoviddham ato vaidyaḥ pratyākhyāya prasādhayet / (48.1) Par.?
uddhṛtya śalyaṃ yatnena sadyaḥkṣatavidhānataḥ // (48.2) Par.?
annasya paktā pittaṃ tu pācakākhyaṃ pureritam / (49.1) Par.?
doṣadhātumalādīnām ūṣmety ātreyaśāsanam // (49.2) Par.?
tadadhiṣṭhānam annasya grahaṇād grahaṇī matā / (50.1) Par.?
saiva dhanvantarimate kalā pittadharāhvayā // (50.2) Par.?
āyurārogyavīryaujobhūtadhātvagnipuṣṭaye / (51.1) Par.?
sthitā pakvāśayadvāri bhuktamārgārgaleva sā // (51.2) Par.?
bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ / (52.1) Par.?
balavaty abalā tv annam āmam eva vimuñcati // (52.2) Par.?
grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ / (53.1) Par.?
dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī // (53.2) Par.?
yad annaṃ dehadhātvojobalavarṇādipoṣaṇam / (54.1) Par.?
tatrāgnir hetur āhārān na hy apakvād rasādayaḥ // (54.2) Par.?
annaṃ kāle 'bhyavahṛtaṃ koṣṭhaṃ prāṇānilāhṛtam / (55.1) Par.?
dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam // (55.2) Par.?
saṃdhukṣitaḥ samānena pacaty āmāśayasthitam / (56.1) Par.?
audaryo 'gnir yathā bāhyaḥ sthālīsthaṃ toyataṇḍulam // (56.2) Par.?
ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet / (57.1) Par.?
phenībhūtaṃ kaphaṃ yātaṃ vidāhād amlatāṃ tataḥ // (57.2) Par.?
pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ / (58.1) Par.?
agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam // (58.2) Par.?
bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ / (59.1) Par.?
pañcāhāraguṇān svān svān pārthivādīn pacanty anu // (59.2) Par.?
yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak / (60.1) Par.?
pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān // (60.2) Par.?
kiṭṭaṃ sāraś ca tat pakvam annaṃ sambhavati dvidhā / (61.1) Par.?
tatrācchaṃ kiṭṭam annasya mūtraṃ vidyād ghanam śakṛt // (61.2) Par.?
sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ / (62.1) Par.?
rasa => garbha
rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca // (62.2) Par.?
asthno majjā tataḥ śukraṃ śukrād garbhaḥ prajāyate / (63.1) Par.?
kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca // (63.2) Par.?
sneho 'kṣitvagviṣām ojo dhātūnāṃ kramaśo malāḥ / (64.1) Par.?
prasādakiṭṭau dhātūnāṃ pākād evaṃ dvidharcchataḥ // (64.2) Par.?
parasparopasaṃstambhād dhātusnehaparamparā / (65.1) Par.?
kecid āhur ahorātrāt ṣaḍahād apare pare // (65.2) Par.?
māsena yāti śukratvam annaṃ pākakramādibhiḥ / (66.1) Par.?
saṃtatā bhojyadhātūnāṃ parivṛttis tu cakravat // (66.2) Par.?
vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate / (67.1) Par.?
prāyaḥ karoty ahorātrāt karmānyad api bheṣajam // (67.2) Par.?
vyānena rasadhātur hi vikṣepocitakarmaṇā / (68.1) Par.?
yugapat sarvato 'jasraṃ dehe vikṣipyate sadā // (68.2) Par.?
kṣipyamāṇaḥ khavaiguṇyād rasaḥ sajati yatra saḥ / (69.1) Par.?
tasmin vikāraṃ kurute khe varṣam iva toyadaḥ // (69.2) Par.?
doṣāṇām api caivaṃ syād ekadeśaprakopaṇam / (70.1) Par.?
annabhautikadhātvagnikarmeti paribhāṣitam // (70.2) Par.?
annasya paktā sarveṣāṃ paktṝṇām adhiko mataḥ / (71.1) Par.?
tanmūlās te hi tadvṛddhikṣayavṛddhikṣayātmakāḥ // (71.2) Par.?
tasmāt taṃ vidhivad yuktair annapānendhanair hitaiḥ / (72.1) Par.?
pālayet prayatas tasya sthitau hy āyurbalasthitiḥ // (72.2) Par.?
samaḥ samāne sthānasthe viṣamo 'gnir vimārgage / (73.1) Par.?
pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite // (73.2) Par.?
samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ caturvidhaḥ / (74.1) Par.?
yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau // (74.2) Par.?
viṣamo 'samyag apy āśu samyag vāpi cirāt pacet / (75.1) Par.?
tīkṣṇo vahniḥ pacec chīghram asamyag api bhojanam // (75.2) Par.?
mandas tu samyag apy annam upayuktaṃ cirāt pacet / (76.1) Par.?
kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam // (76.2) Par.?
sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā / (77.1) Par.?
tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam // (77.2) Par.?
vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ / (78.1) Par.?
vihārāhārajanitaṃ tathorjaskarayogajam // (78.2) Par.?
deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ / (79.1) Par.?
ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ // (79.2) Par.?
majjamedovasāmūtrapittaśleṣmaśakṛntyasṛk / (80.1) Par.?
raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam // (80.2) Par.?
pṛthak svaprasṛtaṃ proktam ojomastiṣkaretasām / (81.1) Par.?
dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ // (81.2) Par.?
samadhātor idaṃ mānaṃ vidyād vṛddhikṣayāv ataḥ // (82.1) Par.?
śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu / (83.1) Par.?
yaḥ syād doṣo 'dhikas tena prakṛtiḥ saptadhoditā // (83.2) Par.?
vibhutvād āśukāritvād balitvād anyakopanāt / (84.1) Par.?
svātantryād bahurogatvād doṣāṇāṃ prabalo 'nilaḥ // (84.2) Par.?
prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ / (85.1) Par.?
śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ // (85.2) Par.?
alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ / (86.1) Par.?
nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ // (86.2) Par.?
madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ / (87.1) Par.?
na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā // (87.2) Par.?
netrāṇi caiṣāṃ kharadhūsarāṇi vṛttāny acārūṇi mṛtopamāni / (88.1) Par.?
unmīlitānīva bhavanti supte śailadrumāṃs te gaganaṃ ca yānti // (88.2) Par.?
adhanyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ / (89.1) Par.?
śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ // (89.2) Par.?
pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ / (90.1) Par.?
gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā // (90.2) Par.?
dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ / (91.1) Par.?
vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api // (91.2) Par.?
medhāvī praśithilasaṃdhibandhamāṃso nārīṇām anabhimato 'lpaśukrakāmaḥ / (92.1) Par.?
āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam // (92.2) Par.?
gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ / (93.1) Par.?
suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca // (93.2) Par.?
tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi / (94.1) Par.?
krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni // (94.2) Par.?
madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ / (95.1) Par.?
vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ // (95.2) Par.?
śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṃdhyasthimāṃsaḥ / (96.1) Par.?
kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ // (96.2) Par.?
priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ / (97.1) Par.?
pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ // (97.2) Par.?
mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ / (98.1) Par.?
dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam // (98.2) Par.?
samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ / (99.1) Par.?
smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ // (99.2) Par.?
tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi / (100.1) Par.?
raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ // (100.2) Par.?
alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ / (101.1) Par.?
śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ // (101.2) Par.?
ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca / (102.1) Par.?
svapne sapadmān savihaṃgamālāṃs toyāśayān paśyati toyadāṃś ca // (102.2) Par.?
brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ / (103.1) Par.?
śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ // (103.2) Par.?
prakṛtīr dvayasarvotthā dvaṃdvasarvaguṇodaye / (104.1) Par.?
śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet // (104.2) Par.?
vayas tv ā ṣoḍaśād bālaṃ tatra dhātvindriyaujasām / (105.1) Par.?
vṛddhir ā saptater madhyaṃ tatrāvṛddhiḥ paraṃ kṣayaḥ // (105.2) Par.?
svaṃ svaṃ hastatrayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ / (106.1) Par.?
na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ // (106.2) Par.?
aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ / (107.1) Par.?
susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ // (107.2) Par.?
lalāṭam unnataṃ śliṣṭaśaṅkham ardhendusaṃnibham / (108.1) Par.?
karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau // (108.2) Par.?
netre vyaktāsitasite subaddhaghanapakṣmaṇī / (109.1) Par.?
unnatāgrā mahocchvāsā pīnarjur nāsikā samā // (109.2) Par.?
oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū / (110.1) Par.?
mahad āsyaṃ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ // (110.2) Par.?
jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat / (111.1) Par.?
grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau // (111.2) Par.?
udaraṃ dakṣiṇāvartagūḍhanābhi samunnatam / (112.1) Par.?
tanuraktonnatanakhaṃ snigdham ātāmramāṃsalam // (112.2) Par.?
dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam / (113.1) Par.?
gūḍhavaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ saṃdhayo dṛḍhāḥ // (113.2) Par.?
dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ / (114.1) Par.?
svabhāvajaṃ sthiraṃ sattvam avikāri vipatsv api // (114.2) Par.?
uttarottarasukṣetraṃ vapur garbhādinīrujam / (115.1) Par.?
āyāmajñānavijñānair vardhamānaṃ śanaiḥ śubham // (115.2) Par.?
iti sarvaguṇopete śarīre śaradāṃ śatam / (116.1) Par.?
āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ // (116.2) Par.?
tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram / (117.1) Par.?
balapramāṇajñānārthaṃ sārāṇy uktāni dehinām // (117.2) Par.?
sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ / (118.1) Par.?
sarvārambheṣu cāśāvān sahiṣṇuḥ sanmatiḥ sthiraḥ // (118.2) Par.?
anutsekam adainyaṃ ca sukhaṃ duḥkhaṃ ca sevate / (119.1) Par.?
sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ // (119.2) Par.?
dānaśīladayāsatyabrahmacaryakṛtajñatāḥ / (120.1) Par.?
rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ // (120.2) Par.?
Duration=0.44478917121887 secs.