Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśvāmitra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
śrūyatāṃ pārtha tattvena viśvāmitro yathā purā / (1.2) Par.?
brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca // (1.3) Par.?
bharatasyānvaye caivājamīḍho nāma pārthivaḥ / (2.1) Par.?
babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ // (2.2) Par.?
tasya putro mahān āsījjahnur nāma nareśvaraḥ / (3.1) Par.?
duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ // (3.2) Par.?
tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ / (4.1) Par.?
sindhudvīpācca rājarṣir balākāśvo mahābalaḥ // (4.2) Par.?
vallabhastasya tanayaḥ sākṣād dharma ivāparaḥ / (5.1) Par.?
kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ // (5.2) Par.?
kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ / (6.1) Par.?
aputraḥ sa mahābāhur vanavāsam udāvasat // (6.2) Par.?
kanyā jajñe sutā tasya vane nivasataḥ sataḥ / (7.1) Par.?
nāmnā satyavatī nāma rūpeṇāpratimā bhuvi // (7.2) Par.?
tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ / (8.1) Par.?
ṛcīka iti vikhyāto vipule tapasi sthitaḥ // (8.2) Par.?
sa tāṃ na pradadau tasmai ṛcīkāya mahātmane / (9.1) Par.?
daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ // (9.2) Par.?
pratyākhyāya punar yāntam abravīd rājasattamaḥ / (10.1) Par.?
śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām // (10.2) Par.?
ṛcīka uvāca / (11.1) Par.?
kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa / (11.2) Par.?
duhitur brūhyasaṃsakto mātrābhūt te vicāraṇā // (11.3) Par.?
gādhir uvāca / (12.1) Par.?
candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām / (12.2) Par.?
ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ / (13.2) Par.?
abravīd varuṇaṃ devam ādityaṃ patim ambhasām // (13.3) Par.?
ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām / (14.1) Par.?
sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama // (14.2) Par.?
tatheti varuṇo deva ādityo bhṛgusattamam / (15.1) Par.?
uvāca yatra te chandastatrotthāsyanti vājinaḥ // (15.2) Par.?
dhyātamātre ṛcīkena hayānāṃ candravarcasām / (16.1) Par.?
gaṅgājalāt samuttasthau sahasraṃ vipulaujasām // (16.2) Par.?
adūre kanyakubjasya gaṅgāyāstīram uttamam / (17.1) Par.?
aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate // (17.2) Par.?
tat tadā gādhaye tāta sahasraṃ vājināṃ śubham / (18.1) Par.?
ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ // (18.2) Par.?
tataḥ sa vismito rājā gādhiḥ śāpabhayena ca / (19.1) Par.?
dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai // (19.2) Par.?
jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ / (20.1) Par.?
sā ca taṃ patim āsādya paraṃ harṣam avāpa ha // (20.2) Par.?
sa tutoṣa ca viprarṣistasyā vṛttena bhārata / (21.1) Par.?
chandayāmāsa caivaināṃ vareṇa varavarṇinīm // (21.2) Par.?
mātre tat sarvam ācakhyau sā kanyā rājasattamam / (22.1) Par.?
atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm // (22.2) Par.?
mamāpi putri bhartā te prasādaṃ kartum arhati / (23.1) Par.?
apatyasya pradānena samarthaḥ sa mahātapāḥ // (23.2) Par.?
tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat / (24.1) Par.?
mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt // (24.2) Par.?
guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ / (25.1) Par.?
jananyāstava kalyāṇi mā bhūd vai praṇayo 'nyathā // (25.2) Par.?
tava caiva guṇaślāghī putra utpatsyate śubhe / (26.1) Par.?
asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt // (26.2) Par.?
ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram / (27.1) Par.?
pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ // (27.2) Par.?
carudvayam idaṃ caiva mantrapūtaṃ śucismite / (28.1) Par.?
tvaṃ ca sā copayuñjīthāṃ tataḥ putrāvavāpsyathaḥ // (28.2) Par.?
tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata / (29.1) Par.?
yad ṛcīkena kathitaṃ taccācakhyau carudvayam // (29.2) Par.?
tām uvāca tato mātā sutāṃ satyavatīṃ tadā / (30.1) Par.?
putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama // (30.2) Par.?
bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ / (31.1) Par.?
etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca // (31.2) Par.?
vyatyāsaṃ vṛkṣayoścāpi karavāva śucismite / (32.1) Par.?
yadi pramāṇaṃ vacanaṃ mama mātur anindite // (32.2) Par.?
vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati / (33.1) Par.?
tato me tvaccarau bhāvaḥ pādape ca sumadhyame / (33.2) Par.?
kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya // (33.3) Par.?
tathā ca kṛtavatyau te mātā satyavatī ca sā / (34.1) Par.?
atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira // (34.2) Par.?
dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ / (35.1) Par.?
uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ // (35.2) Par.?
vyatyāsenopayuktaste carur vyaktaṃ bhaviṣyati / (36.1) Par.?
vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe // (36.2) Par.?
mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam / (37.1) Par.?
kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam // (37.2) Par.?
trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi / (38.1) Par.?
sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā // (38.2) Par.?
vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca / (39.1) Par.?
tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati // (39.2) Par.?
kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi / (40.1) Par.?
na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini // (40.2) Par.?
sā śrutvā śokasaṃtaptā papāta varavarṇinī / (41.1) Par.?
bhūmau satyavatī rājaṃśchinneva rucirā latā // (41.2) Par.?
pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca / (42.1) Par.?
uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham // (42.2) Par.?
prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara / (43.1) Par.?
prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ // (43.2) Par.?
kāmaṃ mamograkarmā vai pautro bhavitum arhati / (44.1) Par.?
na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ // (44.2) Par.?
evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ / (45.1) Par.?
tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham // (45.2) Par.?
viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī / (46.1) Par.?
ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam // (46.2) Par.?
tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ / (47.1) Par.?
kṣatriyaḥ so 'pyatha tathā brahmavaṃśasya kārakaḥ // (47.2) Par.?
tasya putrā mahātmāno brahmavaṃśavivardhanāḥ / (48.1) Par.?
tapasvino brahmavido gotrakartāra eva ca // (48.2) Par.?
madhucchandaśca bhagavān devarātaśca vīryavān / (49.1) Par.?
akṣīṇaśca śakuntaśca babhruḥ kālapathastathā // (49.2) Par.?
yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ / (50.1) Par.?
ulūko yamadūtaśca tatharṣiḥ saindhavāyanaḥ // (50.2) Par.?
karṇajaṅghaśca bhagavān gālavaśca mahān ṛṣiḥ / (51.1) Par.?
ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca // (51.2) Par.?
lālāṭyo nāradaścaiva tathā kūrcamukhaḥ smṛtaḥ / (52.1) Par.?
vādulir musalaścaiva rakṣogrīvastathaiva ca // (52.2) Par.?
aṅghriko naikabhṛccaiva śilāyūpaḥ sitaḥ śuciḥ / (53.1) Par.?
cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ // (53.2) Par.?
śyāmāyano 'tha gārgyaśca jābāliḥ suśrutastathā / (54.1) Par.?
kārīṣir atha saṃśrutyaḥ parapauravatantavaḥ // (54.2) Par.?
mahān ṛṣiśca kapilastatharṣistārakāyanaḥ / (55.1) Par.?
tathaiva copagahanastatharṣiścārjunāyanaḥ // (55.2) Par.?
mārgamitrir hiraṇyākṣo jaṅghārir babhruvāhanaḥ / (56.1) Par.?
sūtir vibhūtiḥ sūtaśca suraṅgaśca tathaiva hi // (56.2) Par.?
ārāddhir nāmayaś caiva cāmpeyojjayanau tathā / (57.1) Par.?
navatantur bakanakhaḥ śayonaratir eva ca // (57.2) Par.?
śayoruhaścārumatsyaḥ śirīṣī cātha gārdabhiḥ / (58.1) Par.?
ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ / (58.2) Par.?
viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ // (58.3) Par.?
tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ / (59.1) Par.?
ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira // (59.2) Par.?
etat te sarvam ākhyātaṃ tattvena bharatarṣabha / (60.1) Par.?
viśvāmitrasya vai janma somasūryāgnitejasaḥ // (60.2) Par.?
yatra yatra ca saṃdeho bhūyaste rājasattama / (61.1) Par.?
tatra tatra ca māṃ brūhi chettāsmi tava saṃśayān // (61.2) Par.?
Duration=0.20268821716309 secs.