Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca / (1.2) Par.?
śrotum icchāmi kārtsnyena tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
viṣaye kāśirājasya grāmānniṣkramya lubdhakaḥ / (2.2) Par.?
saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam // (2.3) Par.?
tatra cāmiṣalubdhena lubdhakena mahāvane / (3.1) Par.?
avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ // (3.2) Par.?
tena durvāritāstreṇa nimittacapaleṣuṇā / (4.1) Par.?
mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā // (4.2) Par.?
sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ / (5.1) Par.?
utsṛjya phalapatrāṇi pādapaḥ śoṣam āgataḥ // (5.2) Par.?
tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ / (6.1) Par.?
na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ // (6.2) Par.?
niṣpracāro nirāhāro glānaḥ śithilavāg api / (7.1) Par.?
kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata // (7.2) Par.?
tam udāraṃ mahāsattvam atimānuṣaceṣṭitam / (8.1) Par.?
samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ // (8.2) Par.?
tataścintām upagataḥ śakraḥ katham ayaṃ dvijaḥ / (9.1) Par.?
tiryagyonāvasaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ // (9.2) Par.?
athavā nātra citraṃ hītyabhavad vāsavasya tu / (10.1) Par.?
prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate // (10.2) Par.?
tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ / (11.1) Par.?
avatīrya mahīṃ śakrastaṃ pakṣiṇam uvāca ha // (11.2) Par.?
śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajāstvayā / (12.1) Par.?
pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam // (12.2) Par.?
atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam / (13.1) Par.?
svāgataṃ devarājāya vijñātastapasā mayā // (13.2) Par.?
tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam / (14.1) Par.?
aho vijñānam ityevaṃ tapasā pūjitastataḥ // (14.2) Par.?
tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam / (15.1) Par.?
vijānann api tāṃ prāptiṃ papraccha balasūdanaḥ // (15.2) Par.?
niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām / (16.1) Par.?
kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam // (16.2) Par.?
anye 'pi bahavo vṛkṣāḥ patrasaṃchannakoṭarāḥ / (17.1) Par.?
śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane // (17.2) Par.?
gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam / (18.1) Par.?
vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam // (18.2) Par.?
tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam / (19.1) Par.?
sudīrgham abhiniḥśvasya dīno vākyam uvāca ha // (19.2) Par.?
anatikramaṇīyāni daivatāni śacīpate / (20.1) Par.?
yatrābhavastatra bhavastannibodha surādhipa // (20.2) Par.?
asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ / (21.1) Par.?
bālabhāve ca saṃguptaḥ śatrubhiśca na dharṣitaḥ // (21.2) Par.?
kim anukrośavaiphalyam utpādayasi me 'nagha / (22.1) Par.?
ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca // (22.2) Par.?
anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam / (23.1) Par.?
anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati // (23.2) Par.?
tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān / (24.1) Par.?
atastvaṃ deva devānām ādhipatye pratiṣṭhitaḥ // (24.2) Par.?
nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ / (25.1) Par.?
samartham upajīvyemaṃ tyajeyaṃ katham adya vai // (25.2) Par.?
tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ / (26.1) Par.?
śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ // (26.2) Par.?
varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ / (27.1) Par.?
ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam // (27.2) Par.?
viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam / (28.1) Par.?
prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān // (28.2) Par.?
tataḥ phalāni patrāṇi śākhāścāpi manoramāḥ / (29.1) Par.?
śukasya dṛḍhabhaktitvācchrīmattvaṃ cāpa sa drumaḥ // (29.2) Par.?
śukaśca karmaṇā tena ānṛśaṃsyakṛtena ha / (30.1) Par.?
āyuṣo 'nte mahārāja prāpa śakrasalokatām // (30.2) Par.?
evam eva manuṣyendra bhaktimantaṃ samāśritaḥ / (31.1) Par.?
sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ // (31.2) Par.?
Duration=0.147616147995 secs.