Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha / (1.2) Par.?
phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira / (2.2) Par.?
yā gatiḥ prāpyate yena pretyabhāve cirepsitā // (2.3) Par.?
yena yena śarīreṇa yad yat karma karoti yaḥ / (3.1) Par.?
tena tena śarīreṇa tat tat phalam upāśnute // (3.2) Par.?
yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham / (4.1) Par.?
tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani // (4.2) Par.?
na naśyati kṛtaṃ karma sadā pañcendriyair iha / (5.1) Par.?
te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca // (5.2) Par.?
cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām / (6.1) Par.?
anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ // (6.2) Par.?
yo dadyād aparikliṣṭam annam adhvani vartate / (7.1) Par.?
śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat // (7.2) Par.?
sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca / (8.1) Par.?
cīravalkalasaṃvīte vāsāṃsyābharaṇāni ca // (8.2) Par.?
vāhanāsanayānāni yogātmani tapodhane / (9.1) Par.?
agnīn upaśayānasya rājapauruṣam ucyate // (9.2) Par.?
rasānāṃ pratisaṃhāre saubhāgyam anugacchati / (10.1) Par.?
āmiṣapratisaṃhāre paśūn putrāṃśca vindati // (10.2) Par.?
avākśirāstu yo lambed udavāsaṃ ca yo vaset / (11.1) Par.?
satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim // (11.2) Par.?
pādyam āsanam evātha dīpam annaṃ pratiśrayam / (12.1) Par.?
dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ // (12.2) Par.?
vīrāsanaṃ vīraśayyāṃ vīrasthānam upāsataḥ / (13.1) Par.?
akṣayāstasya vai lokāḥ sarvakāmagamāstathā // (13.2) Par.?
dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate / (14.1) Par.?
upabhogāṃśca tapasā brahmacaryeṇa jīvitam // (14.2) Par.?
rūpam aiśvaryam ārogyam ahiṃsāphalam aśnute / (15.1) Par.?
phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā // (15.2) Par.?
prāyopaveśanād rājyaṃ sarvatra sukham ucyate / (16.1) Par.?
svargaṃ satyena labhate dīkṣayā kulam uttamam // (16.2) Par.?
gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ / (17.1) Par.?
striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet // (17.2) Par.?
salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ / (18.1) Par.?
maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake // (18.2) Par.?
upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva / (19.1) Par.?
kṛtvā dvādaśavarṣāṇi vīrasthānād viśiṣyate // (19.2) Par.?
adhītya sarvavedān vai sadyo duḥkhāt pramucyate / (20.1) Par.?
mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt // (20.2) Par.?
yā dustyajā durmatibhir yā na jīryati jīryataḥ / (21.1) Par.?
yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham // (21.2) Par.?
yathā dhenusahasreṣu vatso vindati mātaram / (22.1) Par.?
evaṃ pūrvakṛtaṃ karma kartāram anugacchati // (22.2) Par.?
acodyamānāni yathā puṣpāṇi ca phalāni ca / (23.1) Par.?
svakālaṃ nātivartante tathā karma purākṛtam // (23.2) Par.?
jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ / (24.1) Par.?
cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate // (24.2) Par.?
yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ / (25.1) Par.?
prīṇāti mātaraṃ yena pṛthivī tena pūjitā / (25.2) Par.?
yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam // (25.3) Par.?
sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / (26.1) Par.?
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ // (26.2) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṃgavāḥ / (27.2) Par.?
āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃstadā // (27.3) Par.?
yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe / (28.1) Par.?
yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne // (28.2) Par.?
ityetad ṛṣiṇā proktam uktavān asmi yad vibho / (29.1) Par.?
śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi // (29.2) Par.?
Duration=0.19819498062134 secs.