Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya, karman doctrine, study, śiṣya, adhyāya, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ / (1.2) Par.?
jātyāvarasya rājarṣe doṣastasya bhavenna vā // (1.3) Par.?
etad icchāmi tattvena vyākhyātuṃ vai pitāmaha / (2.1) Par.?
sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atra te vartayiṣyāmi śṛṇu rājan yathāgamam / (3.2) Par.?
ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā // (3.3) Par.?
upadeśo na kartavyo jātihīnasya kasyacit / (4.1) Par.?
upadeśe mahān doṣa upādhyāyasya bhāṣyate // (4.2) Par.?
nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha / (5.1) Par.?
duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira / (5.2) Par.?
brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe // (5.3) Par.?
tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam / (6.1) Par.?
bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam // (6.2) Par.?
siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam / (7.1) Par.?
vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam // (7.2) Par.?
brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ / (8.1) Par.?
niyamavratasampannaiḥ samākīrṇaṃ tapasvibhiḥ / (8.2) Par.?
dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ // (8.3) Par.?
vedādhyayanaghoṣaiśca nāditaṃ bharatarṣabha / (9.1) Par.?
vālakhilyaiśca bahubhir yatibhiśca niṣevitam // (9.2) Par.?
tatra kaścit samutsāhaṃ kṛtvā śūdro dayānvitaḥ / (10.1) Par.?
āgato hyāśramapadaṃ pūjitaśca tapasvibhiḥ // (10.2) Par.?
tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ / (11.1) Par.?
vahato vividhā dīkṣāḥ samprahṛṣyata bhārata // (11.2) Par.?
athāsya buddhir abhavat tapasye bharatarṣabha / (12.1) Par.?
tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata // (12.2) Par.?
bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha / (13.1) Par.?
tanmāṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi // (13.2) Par.?
varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama / (14.1) Par.?
śuśrūṣāṃ kartum icchāmi prapannāya prasīda me // (14.2) Par.?
kulapatir uvāca / (15.1) Par.?
na śakyam iha śūdreṇa liṅgam āśritya vartitum / (15.2) Par.?
āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava // (15.3) Par.?
bhīṣma uvāca / (16.1) Par.?
evam uktastu muninā sa śūdro 'cintayannṛpa / (16.2) Par.?
katham atra mayā kāryaṃ śraddhā dharme parā ca me / (16.3) Par.?
vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ // (16.4) Par.?
gatvāśramapadād dūram uṭajaṃ kṛtavāṃstu saḥ / (17.1) Par.?
tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca / (17.2) Par.?
niveśya bharataśreṣṭha niyamastho 'bhavat sukham // (17.3) Par.?
abhiṣekāṃśca niyamān devatāyataneṣu ca / (18.1) Par.?
baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat // (18.2) Par.?
saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ / (19.1) Par.?
nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā // (19.2) Par.?
atithīn pūjayāmāsa yathāvat samupāgatān / (20.1) Par.?
evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai // (20.2) Par.?
athāsya munir āgacchat saṃgatyā vai tam āśramam / (21.1) Par.?
sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat // (21.2) Par.?
anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata / (22.1) Par.?
ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ // (22.2) Par.?
evaṃ sa bahuśastasya śūdrasya bharatarṣabha / (23.1) Par.?
so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha // (23.2) Par.?
atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha / (24.1) Par.?
pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru // (24.2) Par.?
bāḍham ityeva taṃ vipra uvāca bharatarṣabha / (25.1) Par.?
śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat // (25.2) Par.?
atha darbhāṃśca vanyāśca oṣadhīr bharatarṣabha / (26.1) Par.?
pavitram āsanaṃ caiva bṛsīṃ ca samupānayat // (26.2) Par.?
atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām / (27.1) Par.?
kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt // (27.2) Par.?
kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ / (28.1) Par.?
sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt // (28.2) Par.?
yathopadiṣṭaṃ medhāvī darbhādīṃstān yathātatham / (29.1) Par.?
havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā // (29.2) Par.?
ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ / (30.1) Par.?
pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha // (30.2) Par.?
atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ / (31.1) Par.?
vane pañcatvam agamat sukṛtena ca tena vai / (31.2) Par.?
ajāyata mahārājarājavaṃśe mahādyutiḥ // (31.3) Par.?
tathaiva sa ṛṣistāta kāladharmam avāpya ha / (32.1) Par.?
purohitakule vipra ājāto bharatarṣabha // (32.2) Par.?
evaṃ tau tatra sambhūtāvubhau śūdramunī tadā / (33.1) Par.?
krameṇa vardhitau cāpi vidyāsu kuśalāvubhau // (33.2) Par.?
atharvavede vede ca babhūvarṣiḥ suniścitaḥ / (34.1) Par.?
kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ / (34.2) Par.?
sakhye cāpi parā prītistayoścāpi vyavardhata // (34.3) Par.?
pitaryuparate cāpi kṛtaśaucaḥ sa bhārata / (35.1) Par.?
abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ / (35.2) Par.?
abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ // (35.3) Par.?
sa taṃ purodhāya sukham avasad bharatarṣabha / (36.1) Par.?
rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan // (36.2) Par.?
puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt / (37.1) Par.?
utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam / (37.2) Par.?
evaṃ sa bahuśo rājan purodhasam upāhasat // (37.3) Par.?
lakṣayitvā purodhāstu bahuśastaṃ narādhipam / (38.1) Par.?
utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt // (38.2) Par.?
atha śūnye purodhāstu saha rājñā samāgataḥ / (39.1) Par.?
kathābhir anukūlābhī rājānam abhirāmayat // (39.2) Par.?
tato 'bravīnnarendraṃ sa purodhā bharatarṣabha / (40.1) Par.?
varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute // (40.2) Par.?
rājovāca / (41.1) Par.?
varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama / (41.2) Par.?
snehācca bahumānācca nāstyadeyaṃ hi me tava // (41.3) Par.?
purohita uvāca / (42.1) Par.?
ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva / (42.2) Par.?
yad dadāsi mahārāja satyaṃ tad vada mānṛtam // (42.3) Par.?
bhīṣma uvāca / (43.1) Par.?
bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira / (43.2) Par.?
yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade // (43.3) Par.?
purohita uvāca / (44.1) Par.?
puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt / (44.2) Par.?
śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām // (44.3) Par.?
savrīḍaṃ vai bhavati hi mano me hasatā tvayā / (45.1) Par.?
kāmayā śāpito rājannānyathā vaktum arhasi // (45.2) Par.?
bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam / (46.1) Par.?
kautūhalaṃ me subhṛśaṃ tattvena kathayasva me // (46.2) Par.?
rājovāca / (47.1) Par.?
evam ukte tvayā vipra yad avācyaṃ bhaved api / (47.2) Par.?
avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija // (47.3) Par.?
pūrvadehe yathā vṛttaṃ tannibodha dvijottama / (48.1) Par.?
jātiṃ smarāmyahaṃ brahmann avadhānena me śṛṇu // (48.2) Par.?
śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ / (49.1) Par.?
ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama // (49.2) Par.?
prīyatā hi tadā brahmanmamānugrahabuddhinā / (50.1) Par.?
pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha / (50.2) Par.?
bṛsyāṃ darbheṣu havye ca kavye ca munisattama // (50.3) Par.?
etena karmadoṣeṇa purodhāstvam ajāyathāḥ / (51.1) Par.?
ahaṃ rājā ca viprendra paśya kālasya paryayam / (51.2) Par.?
matkṛte hyupadeśena tvayā prāptam idaṃ phalam // (51.3) Par.?
etasmāt kāraṇād brahman prahase tvāṃ dvijottama / (52.1) Par.?
na tvāṃ paribhavan brahman prahasāmi gurur bhavān // (52.2) Par.?
viparyayeṇa me manyustena saṃtapyate manaḥ / (53.1) Par.?
jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai // (53.2) Par.?
evaṃ tavograṃ hi tapa upadeśena nāśitam / (54.1) Par.?
purohitatvam utsṛjya yatasva tvaṃ punarbhave // (54.2) Par.?
itastvam adhamām anyāṃ mā yoniṃ prāpsyase dvija / (55.1) Par.?
gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama // (55.2) Par.?
bhīṣma uvāca / (56.1) Par.?
tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ / (56.2) Par.?
brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ // (56.3) Par.?
kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ / (57.1) Par.?
tīrthāni cābhigatvā vai dānāni vividhāni ca // (57.2) Par.?
dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ / (58.1) Par.?
tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ // (58.2) Par.?
tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama / (59.1) Par.?
saṃmataścābhavat teṣām āśrame ''śramavāsinām // (59.2) Par.?
evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama / (60.1) Par.?
brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane // (60.2) Par.?
varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa / (61.1) Par.?
upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt // (61.2) Par.?
eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt / (62.1) Par.?
na pravaktavyam iha hi kiṃcid varṇāvare jane // (62.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ / (63.1) Par.?
eteṣu kathayan rājan brāhmaṇo na praduṣyati // (63.2) Par.?
tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ / (64.1) Par.?
sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ // (64.2) Par.?
tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ / (65.1) Par.?
duruktasya bhayād rājan nānubhāṣanti kiṃcana // (65.2) Par.?
dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ / (66.1) Par.?
duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam // (66.2) Par.?
upadeśo na kartavyaḥ kadācid api kasyacit / (67.1) Par.?
upadeśāddhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt // (67.2) Par.?
vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā / (68.1) Par.?
satyānṛtena hi kṛta upadeśo hinasti vai // (68.2) Par.?
vaktavyam iha pṛṣṭena viniścitya viparyayam / (69.1) Par.?
sa copadeśaḥ kartavyo yena dharmam avāpnuyāt // (69.2) Par.?
etat te sarvam ākhyātam upadeśe kṛte sati / (70.1) Par.?
mahān kleśo hi bhavati tasmānnopadiśet kvacit // (70.2) Par.?
Duration=0.30348181724548 secs.