Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Śrī, Lakṣmī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha / (1.2) Par.?
śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam / (2.2) Par.?
rukmiṇī devakīputrasaṃnidhau paryapṛcchata // (2.3) Par.?
nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām / (3.1) Par.?
kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya // (3.2) Par.?
kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam / (4.1) Par.?
tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye // (4.2) Par.?
evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya / (5.1) Par.?
uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā // (5.2) Par.?
vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne / (6.1) Par.?
nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne / (6.2) Par.?
na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye // (6.3) Par.?
ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra / (7.1) Par.?
na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu // (7.2) Par.?
yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā / (8.1) Par.?
teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi // (8.2) Par.?
vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu / (9.1) Par.?
vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu // (9.2) Par.?
strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca / (10.1) Par.?
vasāmi satyaśīlāsu svabhāvaniratāsu ca // (10.2) Par.?
prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm / (11.1) Par.?
parasya veśmābhiratām alajjām evaṃvidhāṃ strīṃ parivarjayāmi // (11.2) Par.?
lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca / (12.1) Par.?
nidrābhibhūtāṃ satataṃ śayānām evaṃvidhāṃ strīṃ parivarjayāmi // (12.2) Par.?
satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu / (13.1) Par.?
vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu // (13.2) Par.?
yāneṣu kanyāsu vibhūṣaṇeṣu yajñeṣu megheṣu ca vṛṣṭimatsu / (14.1) Par.?
vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu // (14.2) Par.?
śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu / (15.1) Par.?
nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu // (15.2) Par.?
vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu / (16.1) Par.?
vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu / (16.2) Par.?
matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam // (16.3) Par.?
yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca / (17.1) Par.?
kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam // (17.2) Par.?
svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva / (18.1) Par.?
vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte // (18.2) Par.?
nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā / (19.1) Par.?
tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam // (19.2) Par.?
nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum / (20.1) Par.?
yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ // (20.2) Par.?
Duration=0.1255419254303 secs.