Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): differences between women and men, female ascetics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet / (1.2) Par.?
etanme saṃśayaṃ rājan yathāvad vaktum arhasi // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
bhaṅgāśvanena śakrasya yathā vairam abhūt purā // (2.3) Par.?
purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ / (3.1) Par.?
aputraḥ sa naravyāghra putrārthaṃ yajñam āharat // (3.2) Par.?
agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ / (4.1) Par.?
prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate // (4.2) Par.?
indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ / (5.1) Par.?
antaraṃ tasya rājarṣer anvicchanniyatātmanaḥ // (5.2) Par.?
kasyacit tvatha kālasya mṛgayām aṭato nṛpa / (6.1) Par.?
idam antaram ityeva śakro nṛpam amohayat // (6.2) Par.?
ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ / (7.1) Par.?
na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā // (7.2) Par.?
itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ / (8.1) Par.?
saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā / (8.2) Par.?
so 'vagāhya sarastāta pāyayāmāsa vājinam // (8.3) Par.?
atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ / (9.1) Par.?
avagāhya tataḥ snāto rājā strītvam avāpa ha // (9.2) Par.?
ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ / (10.1) Par.?
cintānugatasarvātmā vyākulendriyacetanaḥ // (10.2) Par.?
ārohiṣye kathaṃ tvaśvaṃ kathaṃ yāsyāmi vai puram / (11.1) Par.?
agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam // (11.2) Par.?
jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham / (12.1) Par.?
dāreṣu cāsmadīyeṣu paurajānapadeṣu ca // (12.2) Par.?
mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca / (13.1) Par.?
strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ / (13.2) Par.?
vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ // (13.3) Par.?
pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat / (14.1) Par.?
strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe // (14.2) Par.?
mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ / (15.1) Par.?
punar āyāt puraṃ tāta strībhūto nṛpasattama // (15.2) Par.?
putrā dārāśca bhṛtyāśca paurajānapadāśca te / (16.1) Par.?
kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ // (16.2) Par.?
athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ / (17.1) Par.?
mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham / (17.2) Par.?
udbhrāntaḥ prāviśaṃ ghorām aṭavīṃ daivamohitaḥ // (17.3) Par.?
aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ / (18.1) Par.?
saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam // (18.2) Par.?
tatrāvagāḍhaḥ strībhūto vyaktaṃ daivānna saṃśayaḥ / (19.1) Par.?
atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca // (19.2) Par.?
uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ / (20.1) Par.?
saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ / (20.2) Par.?
abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ // (20.3) Par.?
tām āśrame striyaṃ tāta tāpaso 'bhyavapadyata / (21.1) Par.?
tāpasenāsya putrāṇām āśrame 'pyabhavacchatam // (21.2) Par.?
atha sā tān sutān gṛhya pūrvaputrān abhāṣata / (22.1) Par.?
puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ // (22.2) Par.?
ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ / (23.1) Par.?
sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā // (23.2) Par.?
tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam / (24.1) Par.?
cintayāmāsa devendro manyunābhipariplutaḥ / (24.2) Par.?
upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā // (24.3) Par.?
tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ / (25.1) Par.?
bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān // (25.2) Par.?
bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ / (26.1) Par.?
rājyahetor vivaditāḥ kaśyapasya surāsurāḥ // (26.2) Par.?
yūyaṃ bhaṅgāśvanāpatyāstāpasasyetare sutāḥ / (27.1) Par.?
kaśyapasya surāścaiva asurāśca sutāstathā / (27.2) Par.?
yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ // (27.3) Par.?
indreṇa bheditāste tu yuddhe 'nyonyam apātayan / (28.1) Par.?
tacchrutvā tāpasī cāpi saṃtaptā praruroda ha // (28.2) Par.?
brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata / (29.1) Par.?
kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane // (29.2) Par.?
brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt / (30.1) Par.?
putrāṇāṃ dve śate brahman kālena vinipātite // (30.2) Par.?
ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā / (31.1) Par.?
samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama // (31.2) Par.?
kadācinmṛgayāṃ yāta udbhrānto gahane vane / (32.1) Par.?
avagāḍhaśca sarasi strībhūto brāhmaṇottama / (32.2) Par.?
putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ // (32.3) Par.?
striyāśca me putraśataṃ tāpasena mahātmanā / (33.1) Par.?
āśrame janitaṃ brahmannītāste nagaraṃ mayā // (33.2) Par.?
teṣāṃ ca vairam utpannaṃ kālayogena vai dvija / (34.1) Par.?
etacchocāmi viprendra daivenābhipariplutā // (34.2) Par.?
indrastāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ / (35.1) Par.?
purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam // (35.2) Par.?
indradviṣṭena yajatā mām anādṛtya durmate / (36.1) Par.?
indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā // (36.2) Par.?
indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ / (37.1) Par.?
prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ / (37.2) Par.?
iṣṭastridaśaśārdūla tatra me kṣantum arhasi // (37.3) Par.?
praṇipātena tasyendraḥ parituṣṭo varaṃ dadau / (38.1) Par.?
putrā vai katame rājañ jīvantu tava śaṃsa me / (38.2) Par.?
strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan // (38.3) Par.?
tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ / (39.1) Par.?
strībhūtasya hi ye jātāste me jīvantu vāsava // (39.2) Par.?
indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ / (40.1) Par.?
puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava // (40.2) Par.?
strībhūtasya hi ye jātāḥ snehastebhyo 'dhikaḥ katham / (41.1) Par.?
kāraṇaṃ śrotum icchāmi tanme vaktum ihārhasi // (41.2) Par.?
stryuvāca / (42.1) Par.?
striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai / (42.2) Par.?
tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai // (42.3) Par.?
bhīṣma uvāca / (43.1) Par.?
evam ukte tatastvindraḥ prīto vākyam uvāca ha / (43.2) Par.?
sarva eveha jīvantu putrāste satyavādini // (43.3) Par.?
varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata / (44.1) Par.?
puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi // (44.2) Par.?
stryuvāca / (45.1) Par.?
strītvam eva vṛṇe śakra prasanne tvayi vāsava // (45.2) Par.?
evam uktastu devendrastāṃ striyaṃ pratyuvāca ha / (46.1) Par.?
puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho // (46.2) Par.?
evam uktaḥ pratyuvāca strībhūto rājasattamaḥ / (47.1) Par.?
striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā / (47.2) Par.?
etasmāt kāraṇācchakra strītvam eva vṛṇomyaham // (47.3) Par.?
rame caivādhikaṃ strītve satyaṃ vai devasattama / (48.1) Par.?
strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa // (48.2) Par.?
evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ / (49.1) Par.?
evaṃ striyā mahārāja adhikā prītir ucyate // (49.2) Par.?
Duration=0.37047004699707 secs.