Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto marmavibhāgaṃ śārīraṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
saptottaraṃ marmaśataṃ teṣām ekādaśādiśet / (1.3) Par.?
pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi // (1.4) Par.?
pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca / (2.1) Par.?
madhye pādatalasyāhurabhito madhyamāṅgulīm // (2.2) Par.?
talahṛnnāma rujayā tatra viddhasya pañcatā / (3.1) Par.?
aṅguṣṭhāṅgulimadhyasthaṃ kṣipram ākṣepamāraṇam // (3.2) Par.?
tasyordhvaṃ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt / (4.1) Par.?
gulphasaṃdheradhaḥ kūrcaśiraḥ śopharujākaram // (4.2) Par.?
jaṅghācaraṇayoḥ saṃdhau gulpho rukstambhamāndyakṛt / (5.1) Par.?
jaṅghāntare tvindravastir mārayatyasṛjaḥ kṣayāt // (5.2) Par.?
jaṅghorvoḥ saṃgame jānu khañjatā tatra jīvataḥ / (6.1) Par.?
jānunas tryaṅgulād ūrdhvam āṇyūrustambhaśophakṛt // (6.2) Par.?
urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt / (7.1) Par.?
ūrumūle lohitākṣaṃ hanti pakṣam asṛkkṣayāt // (7.2) Par.?
muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram / (8.1) Par.?
iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat // (8.2) Par.?
kūrparaṃ jānuvat kauṇyaṃ tayor viṭapavat punaḥ / (9.1) Par.?
kakṣākṣamadhye kakṣādhṛkkuṇitvaṃ tatra jāyate // (9.2) Par.?
sthūlāntrabaddhaḥ sadyoghno viḍvātavamano gudaḥ / (10.1) Par.?
mūtrāśayo dhanurvakro vastiralpāsramāṃsagaḥ // (10.2) Par.?
ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn / (11.1) Par.?
ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ // (11.2) Par.?
mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ / (12.1) Par.?
dehāmapakvasthānānāṃ madhye sarvasirāśrayaḥ // (12.2) Par.?
nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca / (13.1) Par.?
sattvādidhāma hṛdayaṃ stanoraḥkoṣṭhamadhyagam // (13.2) Par.?
stanarohitamūlākhye dvyaṅgule stanayor vadet / (14.1) Par.?
ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt // (14.2) Par.?
apastambhāvuraḥpārśve nāḍyāvanilavāhinī / (15.1) Par.?
raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati // (15.2) Par.?
pṛṣṭhavaṃśorasor madhye tayoreva ca pārśvayoḥ / (16.1) Par.?
adho 'ṃsakūṭayor vidyād apālāpākhyamarmaṇī // (16.2) Par.?
tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām / (17.1) Par.?
pārśvayoḥ pṛṣṭhavaṃśasya śroṇikarṇau prati sthite // (17.2) Par.?
vaṃśāśrite sphijorūrdhvaṃ kaṭīkataruṇe smṛte / (18.1) Par.?
tatra raktakṣayāt pāṇḍur hīnarūpo vinaśyati // (18.2) Par.?
pṛṣṭhavaṃśaṃ hyubhayato yau saṃdhī kaṭipārśvayoḥ / (19.1) Par.?
jaghanasya bahirbhāge marmaṇī tau kukundarau // (19.2) Par.?
ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt / (20.1) Par.?
pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ // (20.2) Par.?
āśayacchādanau tau tu nitambau taruṇāsthigau / (21.1) Par.?
adhaḥśarīre śopho 'tra daurbalyaṃ maraṇaṃ tataḥ // (21.2) Par.?
pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ / (22.1) Par.?
tiryag ūrdhvaṃ ca nirdiṣṭau pārśvasaṃdhī tayor vyadhāt // (22.2) Par.?
raktapūritakoṣṭhasya śarīrāntarasaṃbhavaḥ / (23.1) Par.?
stanamūlārjave bhāge pṛṣṭhavaṃśāśraye sire // (23.2) Par.?
bṛhatyau tatra viddhasya maraṇaṃ raktasaṃkṣayāt / (24.1) Par.?
bāhumūlābhisaṃbaddhe pṛṣṭhavaṃśasya pārśvayoḥ // (24.2) Par.?
aṃsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt / (25.1) Par.?
grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare // (25.2) Par.?
skandhāṃsapīṭhasaṃbandhāvaṃsau bāhukriyāharau / (26.1) Par.?
kaṇṭhanālīm ubhayataḥ sirā hanusamāśritāḥ // (26.2) Par.?
catasras tāsu nīle dve manye dve marmaṇī smṛte / (27.1) Par.?
svarapraṇāśavaikṛtyaṃ rasājñānaṃ ca tadvyadhe // (27.2) Par.?
kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ / (28.1) Par.?
pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ // (28.2) Par.?
kṛkāṭike śirogrīvāsaṃdhau tatra calaṃ śiraḥ / (29.1) Par.?
adhastāt karṇayor nimne vidhure śrutihāriṇī // (29.2) Par.?
phaṇāvubhayato ghrāṇamārgaṃ śrotrapathānugau / (30.1) Par.?
antargalasthitau vedhād gandhavijñānahāriṇau // (30.2) Par.?
netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ / (31.1) Par.?
tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu // (31.2) Par.?
anukarṇaṃ lalāṭānte śaṅkhau sadyovināśanau / (32.1) Par.?
keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ // (32.2) Par.?
bhruvor madhye traye 'pyatra śalye jīved anuddhṛte / (33.1) Par.?
svayaṃ vā patite pākāt sadyo naśyati tūddhṛte // (33.2) Par.?
jihvākṣināsikāśrotrakhacatuṣṭayasaṃgame / (34.1) Par.?
tālūnyāsyāni catvāri srotasāṃ teṣu marmasu // (34.2) Par.?
viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam / (35.1) Par.?
kapāle saṃdhayaḥ pañca sīmantās tiryagūrdhvagāḥ // (35.2) Par.?
bhramonmādamanonāśais teṣu viddheṣu naśyati / (36.1) Par.?
āntaro mastakasyordhvaṃ sirāsaṃdhisamāgamaḥ // (36.2) Par.?
romāvarto 'dhipo nāma marma sadyo haratyasūn / (37.1) Par.?
viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat // (37.2) Par.?
māṃsāsthisnāyudhamanīsirāsaṃdhisamāgamaḥ / (38.1) Par.?
syān marmeti ca tenātra sutarāṃ jīvitaṃ sthitam // (38.2) Par.?
bāhulyena tu nirdeśaḥ ṣoḍhaivaṃ marmakalpanā / (39.1) Par.?
prāṇāyatanasāmānyād aikyaṃ vā marmaṇāṃ matam // (39.2) Par.?
māṃsajāni daśendrākhyatalahṛtstanarohitāḥ / (40.1) Par.?
śaṅkhau kaṭīkataruṇe nitambāvaṃsayoḥ phale // (40.2) Par.?
asthnyaṣṭau snāvamarmāṇi trayoviṃśatirāṇayaḥ / (41.1) Par.?
kūrcakūrcaśiro'pāṅgakṣiprotkṣepāṃsavastayaḥ // (41.2) Par.?
gudāpastambhavidhuraśṛṅgāṭāni navādiśet / (42.1) Par.?
marmāṇi dhamanīsthāni saptatriṃśat sirāśrayāḥ // (42.2) Par.?
bṛhatyau mātṛkā nīle manye kakṣādharau phaṇau / (43.1) Par.?
viṭape hṛdayaṃ nābhiḥ pārśvasaṃdhī stanādhare // (43.2) Par.?
apālāpau sthapanyurvyaścatasro lohitāni ca / (44.1) Par.?
saṃdhau viṃśatirāvartau maṇibandhau kukundarau // (44.2) Par.?
sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ / (45.1) Par.?
māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā // (45.2) Par.?
viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu / (46.1) Par.?
apastambhāvapāṅgau ca dhamanīsthaṃ na taiḥ smṛtam // (46.2) Par.?
viddhe 'jasram asṛksrāvo māṃsadhāvanavat tanuḥ / (47.1) Par.?
pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje // (47.2) Par.?
majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi / (48.1) Par.?
āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā // (48.2) Par.?
yānasthānāsanāśaktir vaikalyam atha vāntakaḥ / (49.1) Par.?
raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ // (49.2) Par.?
sirāmarmavyadhe sāndram ajasraṃ bahvasṛk sravet / (50.1) Par.?
tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ // (50.2) Par.?
vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā / (51.1) Par.?
balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije // (51.2) Par.?
nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ / (52.1) Par.?
aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṃśatiḥ // (52.2) Par.?
saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe / (53.1) Par.?
trayastriṃśadapastambhatalahṛtpārśvasaṃdhayaḥ // (53.2) Par.?
kaṭītaruṇasīmantastanamūlendravastayaḥ / (54.1) Par.?
kṣiprāpālāpabṛhatīnitambastanarohitāḥ // (54.2) Par.?
kālāntaraprāṇaharā māsamāsārdhajīvitāḥ / (55.1) Par.?
utkṣepau sthapanī trīṇi viśalyaghnāni tatra hi // (55.2) Par.?
vāyur māṃsavasāmajjamastuluṅgāni śoṣayet / (56.1) Par.?
śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn // (56.2) Par.?
phaṇāvapāṅgau vidhure nīle manye kṛkāṭike / (57.1) Par.?
aṃsāṃsaphalakāvartaviṭaporvīkukundarāḥ // (57.2) Par.?
sajānulohitākṣāṇikakṣādhṛkkūrcakūrparāḥ / (58.1) Par.?
vaikalyam iti catvāri catvāriṃśacca kurvate // (58.2) Par.?
haranti tānyapi prāṇān kadācid abhighātataḥ / (59.1) Par.?
aṣṭau kūrcaśirogulphamaṇibandhā rujākarāḥ // (59.2) Par.?
teṣāṃ viṭapakakṣādhṛgurvyaḥ kūrcaśirāṃsi ca / (60.1) Par.?
dvādaśāṅgulamānāni dvyaṅgule maṇibandhane // (60.2) Par.?
gulphau ca stanamūle ca tryaṅgulaṃ jānukūrparam / (61.1) Par.?
apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ // (61.2) Par.?
kūrcaśṛṅgāṭamanyāśca triṃśad ekena varjitāḥ / (62.1) Par.?
ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṃ vadet // (62.2) Par.?
pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi / (63.1) Par.?
iṣṭāni marmāṇyanyeṣāṃ caturdhoktāḥ sirās tu yāḥ // (63.2) Par.?
tarpayanti vapuḥ kṛtsnaṃ tā marmāṇyāśritās tataḥ / (64.1) Par.?
tatkṣatāt kṣatajātyarthapravṛtter dhātusaṃkṣaye // (64.2) Par.?
vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan / (65.1) Par.?
tejas tad uddhṛtaṃ dhatte tṛṣṇāśoṣamadabhramān // (65.2) Par.?
svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ / (66.1) Par.?
vardhayet saṃdhito gātraṃ marmaṇyabhihate drutam // (66.2) Par.?
chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ / (67.1) Par.?
jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati // (67.2) Par.?
suvikṣato 'pyato jīved amarmaṇi na marmaṇi / (68.1) Par.?
prāṇaghātini jīvet tu kaścid vaidyaguṇena cet // (68.2) Par.?
asamagrābhighātācca so 'pi vaikalyam aśnute / (69.1) Par.?
tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet // (69.2) Par.?
marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām / (70.1) Par.?
rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca // (70.2) Par.?
Duration=0.26972508430481 secs.