Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaheśāya vibho nāmānyācakṣva śaṃbhave / (1.2) Par.?
babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
surāsuraguro deva viṣṇo tvaṃ vaktum arhasi / (2.2) Par.?
śivāya viśvarūpāya yanmāṃ pṛcchad yudhiṣṭhiraḥ // (2.3) Par.?
nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā / (3.1) Par.?
niveditaṃ brahmaloke brahmaṇo yat purābhavat // (3.2) Par.?
dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ / (4.1) Par.?
ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava // (4.2) Par.?
dhruvāya nandine hotre goptre viśvasṛje 'gnaye / (5.1) Par.?
mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine // (5.2) Par.?
vāsudeva uvāca / (6.1) Par.?
na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ // (6.2) Par.?
hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ / (7.1) Par.?
na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ / (7.2) Par.?
sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ // (7.3) Par.?
tasyāham asuraghnasya kāṃścid bhagavato guṇān / (8.1) Par.?
bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ / (9.2) Par.?
upaspṛśya śucir bhūtvā kathayāmāsa dhīmataḥ // (9.3) Par.?
vāsudeva uvāca / (10.1) Par.?
śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira / (10.2) Par.?
tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ // (10.3) Par.?
yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram / (11.1) Par.?
yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā // (11.2) Par.?
śambare nihate pūrvaṃ raukmiṇeyena dhīmatā / (12.1) Par.?
atīte dvādaśe varṣe jāmbavatyabravīddhi mām // (12.2) Par.?
pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān / (13.1) Par.?
putrārthinī mām upetya vākyam āha yudhiṣṭhira // (13.2) Par.?
śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam / (14.1) Par.?
ātmatulyaṃ mama sutaṃ prayacchācyuta māciram // (14.2) Par.?
na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana / (15.1) Par.?
lokān sṛjestvam aparān icchan yadukulodvaha // (15.2) Par.?
tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā / (16.1) Par.?
ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ // (16.2) Par.?
cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ / (17.1) Par.?
cāruśravāścāruyaśāḥ pradyumnaḥ śaṃbhur eva ca // (17.2) Par.?
yathā te janitāḥ putrā rukmiṇyāścāruvikramāḥ / (18.1) Par.?
tathā mamāpi tanayaṃ prayaccha balaśālinam // (18.2) Par.?
ityevaṃ codito devyā tām avocaṃ sumadhyamām / (19.1) Par.?
anujānīhi māṃ rājñi kariṣye vacanaṃ tava / (19.2) Par.?
sā ca mām abravīd gaccha vijayāya śivāya ca // (19.3) Par.?
brahmā śivaḥ kāśyapaśca nadyo devā manonugāḥ / (20.1) Par.?
kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā // (20.2) Par.?
samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ / (21.1) Par.?
devapatnyo devakanyā devamātara eva ca // (21.2) Par.?
manvantarāṇi gāvaśca candramāḥ savitā hariḥ / (22.1) Par.?
sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ // (22.2) Par.?
kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ / (23.1) Par.?
rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham / (23.2) Par.?
ariṣṭaṃ gaccha panthānam apramatto bhavānagha // (23.3) Par.?
evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm / (24.1) Par.?
pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya // (24.2) Par.?
tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā / (25.1) Par.?
tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam // (25.2) Par.?
prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam / (26.1) Par.?
so 'vahaddhimavantaṃ māṃ prāpya cainaṃ vyasarjayam // (26.2) Par.?
tatrāham adbhutān bhāvān apaśyaṃ girisattame / (27.1) Par.?
kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramam uttamam // (27.2) Par.?
divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ / (28.1) Par.?
pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam // (28.2) Par.?
dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ / (29.1) Par.?
vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ // (29.2) Par.?
badarīkundapunnāgair aśokāmrātimuktakaiḥ / (30.1) Par.?
bhallātakair madhūkaiśca campakaiḥ panasaistathā // (30.2) Par.?
vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam / (31.1) Par.?
puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam // (31.2) Par.?
nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam / (32.1) Par.?
yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ // (32.2) Par.?
ruruvāraṇaśārdūlasiṃhadvīpisamākulam / (33.1) Par.?
kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam / (33.2) Par.?
pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam // (33.3) Par.?
nānāpuṣparajomiśro gajadānādhivāsitaḥ / (34.1) Par.?
divyastrīgītabahulo māruto 'tra sukho vavau // (34.2) Par.?
dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām / (35.1) Par.?
gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra // (35.2) Par.?
acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam / (36.1) Par.?
viśālaiścāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam // (36.2) Par.?
vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā / (37.1) Par.?
mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ // (37.2) Par.?
vāyvāhārair ambupair japyanityaiḥ saṃprakṣālair yatibhir dhyānanityaiḥ / (38.1) Par.?
dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt // (38.2) Par.?
gocāriṇo 'thāśmakuṭṭā dantolūkhalinastathā / (39.1) Par.?
marīcipāḥ phenapāśca tathaiva mṛgacāriṇaḥ // (39.2) Par.?
suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān / (40.1) Par.?
paśyann utphullanayanaḥ praveṣṭum upacakrame // (40.2) Par.?
supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ / (41.1) Par.?
rarāja taccāśramamaṇḍalaṃ sadā divīva rājan ravimaṇḍalaṃ yathā // (41.2) Par.?
krīḍanti sarpair nakulā mṛgair vyāghrāśca mitravat / (42.1) Par.?
prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ // (42.2) Par.?
tatrāśramapade śreṣṭhe sarvabhūtamanorame / (43.1) Par.?
sevite dvijaśārdūlair vedavedāṅgapāragaiḥ // (43.2) Par.?
nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ / (44.1) Par.?
praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum // (44.2) Par.?
tejasā tapasā caiva dīpyamānaṃ yathānalam / (45.1) Par.?
śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham / (45.2) Par.?
śirasā vandamānaṃ mām upamanyur abhāṣata // (45.3) Par.?
svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ / (46.1) Par.?
yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi // (46.2) Par.?
tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu / (47.1) Par.?
dharme ca śiṣyavarge ca samapṛccham anāmayam // (47.2) Par.?
tato māṃ bhagavān āha sāmnā paramavalgunā / (48.1) Par.?
lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam // (48.2) Par.?
tapaḥ sumahad āsthāya toṣayeśānam īśvaram / (49.1) Par.?
iha devaḥ sapatnīkaḥ samākrīḍatyadhokṣaja // (49.2) Par.?
ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā / (50.1) Par.?
tapasā brahmacaryeṇa satyena ca damena ca / (50.2) Par.?
toṣayitvā śubhān kāmān prāpnuvaṃste janārdana // (50.3) Par.?
tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha / (51.1) Par.?
śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api / (51.2) Par.?
āste devyā sahācintyo yaṃ prārthayasi śatruhan // (51.3) Par.?
hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ / (52.1) Par.?
tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam // (52.2) Par.?
tasyaiva putrapravaro mandaro nāma viśrutaḥ / (53.1) Par.?
mahādevavarācchakraṃ varṣārbudam ayodhayat // (53.2) Par.?
viṣṇoścakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca / (54.1) Par.?
śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava // (54.2) Par.?
ardyamānāśca vibudhā graheṇa subalīyasā / (55.1) Par.?
śivadattavarāñ jaghnur asurendrān surā bhṛśam // (55.2) Par.?
tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt / (56.1) Par.?
śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat / (56.2) Par.?
mamaivānucaro nityaṃ bhavitāsīti cābravīt // (56.3) Par.?
tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ / (57.1) Par.?
kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ // (57.2) Par.?
tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ / (58.1) Par.?
yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ / (58.2) Par.?
taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ // (58.3) Par.?
taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ / (59.1) Par.?
balaṃ ca daivataśreṣṭha śāśvataṃ samprayaccha me // (59.2) Par.?
svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā / (60.1) Par.?
āviśya yogenātmānaṃ trīṇi varṣaśatānyapi // (60.2) Par.?
tasya devo 'dadat putrān sahasraṃ kratusaṃmitān / (61.1) Par.?
yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ // (61.2) Par.?
vālakhilyā maghavatā avajñātāḥ purā kila / (62.1) Par.?
taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt // (62.2) Par.?
tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ / (63.1) Par.?
suparṇaṃ somahartāraṃ tapasotpādayiṣyatha // (63.2) Par.?
mahādevasya roṣācca āpo naṣṭāḥ purābhavan / (64.1) Par.?
tāśca saptakapālena devair anyāḥ pravartitāḥ // (64.2) Par.?
atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī / (65.1) Par.?
nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana / (65.2) Par.?
ityuktvā sā mahādevam agacchaccharaṇaṃ kila // (65.3) Par.?
nirāhārā bhayād atrestrīṇi varṣaśatānyapi / (66.1) Par.?
aśeta musaleṣveva prasādārthaṃ bhavasya sā // (66.2) Par.?
tām abravīddhasan devo bhavitā vai sutastava / (67.1) Par.?
vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām // (67.2) Par.?
śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi / (68.1) Par.?
ārādhayāmāsa bhavaṃ manoyajñena keśava // (68.2) Par.?
taṃ cāha bhagavāṃstuṣṭo granthakāro bhaviṣyasi / (69.1) Par.?
vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati / (69.2) Par.?
akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam // (69.3) Par.?
sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge / (70.1) Par.?
iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha // (70.2) Par.?
tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha / (71.1) Par.?
granthakṛl lokavikhyāto bhavitāsyajarāmaraḥ // (71.2) Par.?
mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ / (72.1) Par.?
sākṣāt paśupatistāta taccāpi śṛṇu mādhava // (72.2) Par.?
yadarthaṃ ca mahādevaḥ prayatena mayā purā / (73.1) Par.?
ārādhito mahātejās taccāpi śṛṇu vistaram // (73.2) Par.?
yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt / (74.1) Par.?
tat sarvam akhilenādya kathayiṣyāmi te 'nagha // (74.2) Par.?
purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ / (75.1) Par.?
vyāghrapāda iti khyāto vedavedāṅgapāragaḥ / (75.2) Par.?
tasyāham abhavaṃ putro dhaumyaścāpi mamānujaḥ // (75.3) Par.?
kasyacit tvatha kālasya dhaumyena saha mādhava / (76.1) Par.?
āgaccham āśramaṃ krīḍanmunīnāṃ bhāvitātmanām // (76.2) Par.?
tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī / (77.1) Par.?
lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam // (77.2) Par.?
tataḥ piṣṭaṃ samāloḍya toyena saha mādhava / (78.1) Par.?
āvayoḥ kṣīram ityeva pānārtham upanīyate // (78.2) Par.?
atha gavyaṃ payastāta kadācit prāśitaṃ mayā / (79.1) Par.?
tataḥ piṣṭarasaṃ tāta na me prītim udāvahat // (79.2) Par.?
tato 'ham abruvaṃ bālyājjananīm ātmanastadā / (80.1) Par.?
kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me // (80.2) Par.?
tato mām abravīnmātā duḥkhaśokasamanvitā / (81.1) Par.?
putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava // (81.2) Par.?
kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām / (82.1) Par.?
vane nivasatāṃ nityaṃ kandamūlaphalāśinām // (82.2) Par.?
aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam / (83.1) Par.?
kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca // (83.2) Par.?
taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram / (84.1) Par.?
tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka // (84.2) Par.?
jananyāstad vacaḥ śrutvā tadāprabhṛti śatruhan / (85.1) Par.?
mama bhaktir mahādeve naiṣṭhikī samapadyata // (85.2) Par.?
tato 'haṃ tapa āsthāya toṣayāmāsa śaṃkaram / (86.1) Par.?
divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ // (86.2) Par.?
ekaṃ varṣaśataṃ caiva phalāhārastadābhavam / (87.1) Par.?
dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ / (87.2) Par.?
śatāni sapta caivāhaṃ vāyubhakṣastadābhavam // (87.3) Par.?
tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ / (88.1) Par.?
śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ / (88.2) Par.?
sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ // (88.3) Par.?
sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam / (89.1) Par.?
āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam // (89.2) Par.?
samāsthitaśca bhagavān dīpyamānaḥ svatejasā / (90.1) Par.?
ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ // (90.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (91.1) Par.?
sevyamāno 'psarobhiśca divyagandharvanāditaḥ // (91.2) Par.?
tato mām āha devendraḥ prītaste 'haṃ dvijottama / (92.1) Par.?
varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate // (92.2) Par.?
śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam / (93.1) Par.?
abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ // (93.2) Par.?
nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt / (94.1) Par.?
mahādevād ṛte saumya satyam etad bravīmi te // (94.2) Par.?
paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ / (95.1) Par.?
apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā // (95.2) Par.?
api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā / (96.1) Par.?
na tu śakra tvayā dattaṃ trailokyam api kāmaye // (96.2) Par.?
yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ / (97.1) Par.?
tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi // (97.2) Par.?
divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāram apāram ādyam ekam / (98.1) Par.?
ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim // (98.2) Par.?
śakra uvāca / (99.1) Par.?
kaḥ punastava hetur vai īśe kāraṇakāraṇe / (99.2) Par.?
yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi // (99.3) Par.?
upamanyur uvāca / (100.1) Par.?
hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam / (100.2) Par.?
na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ // (100.3) Par.?
kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram / (101.1) Par.?
arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ // (101.2) Par.?
yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ / (102.1) Par.?
arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ // (102.2) Par.?
tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika / (103.1) Par.?
gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana // (103.2) Par.?
kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt / (104.1) Par.?
na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi // (104.2) Par.?
evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ / (105.1) Par.?
na prasīdati me rudraḥ kim etad iti cintayan / (105.2) Par.?
athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ // (105.3) Par.?
haṃsakundendusadṛśaṃ mṛṇālakumudaprabham / (106.1) Par.?
vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram // (106.2) Par.?
kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam / (107.1) Par.?
jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam // (107.2) Par.?
raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam / (108.1) Par.?
supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam // (108.2) Par.?
kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam / (109.1) Par.?
tuṣāragirikūṭābhaṃ sitābhraśikharopamam // (109.2) Par.?
tam āsthitaśca bhagavān devadevaḥ sahomayā / (110.1) Par.?
aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ // (110.2) Par.?
tasya tejobhavo vahniḥ sameghaḥ stanayitnumān / (111.1) Par.?
sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati // (111.2) Par.?
īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ / (112.1) Par.?
yugānte sarvabhūtāni didhakṣur iva codyataḥ // (112.2) Par.?
tejasā tu tadā vyāpte durnirīkṣye samantataḥ / (113.1) Par.?
punar udvignahṛdayaḥ kim etad iti cintayam // (113.2) Par.?
muhūrtam iva tat tejo vyāpya sarvā diśo daśa / (114.1) Par.?
praśāntaṃ ca kṣaṇenaiva devadevasya māyayā // (114.2) Par.?
athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram / (115.1) Par.?
saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam / (115.2) Par.?
sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram // (115.3) Par.?
nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim / (116.1) Par.?
aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam // (116.2) Par.?
śuklāmbaradharaṃ devaṃ śuklamālyānulepanam / (117.1) Par.?
śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam // (117.2) Par.?
gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ / (118.1) Par.?
vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ // (118.2) Par.?
bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam / (119.1) Par.?
tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ // (119.2) Par.?
aśobhata ca devasya mālā gātre sitaprabhe / (120.1) Par.?
jātarūpamayaiḥ padmair grathitā ratnabhūṣitā // (120.2) Par.?
mūrtimanti tathāstrāṇi sarvatejomayāni ca / (121.1) Par.?
mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ // (121.2) Par.?
indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ / (122.1) Par.?
pinākam iti vikhyātaṃ sa ca vai pannago mahān // (122.2) Par.?
saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ / (123.1) Par.?
jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ // (123.2) Par.?
śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ / (124.1) Par.?
yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat // (124.2) Par.?
advitīyam anirdeśyaṃ sarvabhūtabhayāvaham / (125.1) Par.?
sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam // (125.2) Par.?
ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram / (126.1) Par.?
sahasrabhujajihvākṣam udgirantam ivānalam // (126.2) Par.?
brāhmānnārāyaṇād aindrād āgneyād api vāruṇāt / (127.1) Par.?
yad viśiṣṭaṃ mahābāho sarvaśastravighātanam // (127.2) Par.?
yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā / (128.1) Par.?
śareṇaikena govinda mahādevena līlayā // (128.2) Par.?
nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram / (129.1) Par.?
maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ // (129.2) Par.?
nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi / (130.1) Par.?
tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam // (130.2) Par.?
guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā / (131.1) Par.?
yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ // (131.2) Par.?
dārayed yanmahīṃ kṛtsnāṃ śoṣayed vā mahodadhim / (132.1) Par.?
saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā // (132.2) Par.?
yauvanāśvo hato yena māndhātā sabalaḥ purā / (133.1) Par.?
cakravartī mahātejāstrilokavijayī nṛpaḥ // (133.2) Par.?
mahābalo mahāvīryaḥ śakratulyaparākramaḥ / (134.1) Par.?
karasthenaiva govinda lavaṇasyeha rakṣasaḥ // (134.2) Par.?
tacchūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam / (135.1) Par.?
triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam // (135.2) Par.?
vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam / (136.1) Par.?
sarpahastam anirdeśyaṃ pāśahastam ivāntakam / (136.2) Par.?
dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau // (136.3) Par.?
paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā / (137.1) Par.?
mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ / (137.2) Par.?
kārtavīryo hato yena cakravartī mahāmṛdhe // (137.3) Par.?
triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā / (138.1) Par.?
jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā // (138.2) Par.?
dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ / (139.1) Par.?
abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ // (139.2) Par.?
asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ / (140.1) Par.?
prādhānyato mayaitāni kīrtitāni tavānagha // (140.2) Par.?
savyadeśe tu devasya brahmā lokapitāmahaḥ / (141.1) Par.?
divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam // (141.2) Par.?
vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ / (142.1) Par.?
vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ // (142.2) Par.?
skando mayūram āsthāya sthito devyāḥ samīpataḥ / (143.1) Par.?
śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ // (143.2) Par.?
purastāccaiva devasya nandiṃ paśyāmyavasthitam / (144.1) Par.?
śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram // (144.2) Par.?
svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā / (145.1) Par.?
śakrādyā devatāścaiva sarva eva samabhyayuḥ // (145.2) Par.?
te 'bhivādya mahātmānaṃ parivārya samantataḥ / (146.1) Par.?
astuvan vividhaiḥ stotrair mahādevaṃ surāstadā // (146.2) Par.?
brahmā bhavaṃ tadā stunvan rathantaram udīrayan / (147.1) Par.?
jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇastadā / (147.2) Par.?
gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam // (147.3) Par.?
brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ / (148.1) Par.?
aśobhanta mahātmānastrayastraya ivāgnayaḥ // (148.2) Par.?
teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ / (149.1) Par.?
śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān / (149.2) Par.?
tato 'ham astuvaṃ devaṃ stavenānena suvratam // (149.3) Par.?
namo devādhidevāya mahādevāya vai namaḥ / (150.1) Par.?
śakrāya śakrarūpāya śakraveṣadharāya ca // (150.2) Par.?
namaste vajrahastāya piṅgalāyāruṇāya ca / (151.1) Par.?
pinākapāṇaye nityaṃ khaḍgaśūladharāya ca // (151.2) Par.?
namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje / (152.1) Par.?
kṛṣṇājinottarīyāya kṛṣṇāṣṭamiratāya ca // (152.2) Par.?
śuklavarṇāya śuklāya śuklāmbaradharāya ca / (153.1) Par.?
śuklabhasmāvaliptāya śuklakarmaratāya ca // (153.2) Par.?
tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ / (154.1) Par.?
ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase // (154.2) Par.?
ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ / (155.1) Par.?
āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ / (155.2) Par.?
kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase // (155.3) Par.?
parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ / (156.1) Par.?
vasiṣṭhastvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase // (156.2) Par.?
āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ / (157.1) Par.?
grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ // (157.2) Par.?
ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ / (158.1) Par.?
pakṣiṇāṃ vainateyaśca ananto bhujageṣu ca // (158.2) Par.?
sāmavedaśca vedānāṃ yajuṣāṃ śatarudriyam / (159.1) Par.?
sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi // (159.2) Par.?
śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi / (160.1) Par.?
brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase // (160.2) Par.?
kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ / (161.1) Par.?
varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ / (161.2) Par.?
ādistvam asi lokānāṃ saṃhartā kāla eva ca // (161.3) Par.?
yaccānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam / (162.1) Par.?
tat sarvaṃ bhagavān eva iti me niścitā matiḥ // (162.2) Par.?
namaste bhagavan deva namaste bhaktavatsala / (163.1) Par.?
yogeśvara namaste 'stu namaste viśvasaṃbhava // (163.2) Par.?
prasīda mama bhaktasya dīnasya kṛpaṇasya ca / (164.1) Par.?
anaiśvaryeṇa yuktasya gatir bhava sanātana // (164.2) Par.?
yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara / (165.1) Par.?
madbhakta iti deveśa tat sarvaṃ kṣantum arhasi // (165.2) Par.?
mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt / (166.1) Par.?
tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara // (166.2) Par.?
evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ / (167.1) Par.?
kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam // (167.2) Par.?
tataḥ śītāmbusaṃyuktā divyagandhasamanvitā / (168.1) Par.?
puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani // (168.2) Par.?
dundubhiśca tato divyastāḍito devakiṃkaraiḥ / (169.1) Par.?
vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ // (169.2) Par.?
tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ / (170.1) Par.?
abravīt tridaśāṃstatra harṣayann iva māṃ tadā // (170.2) Par.?
paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ / (171.1) Par.?
mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām // (171.2) Par.?
evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā / (172.1) Par.?
ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam // (172.2) Par.?
bhagavan devadeveśa lokanātha jagatpate / (173.1) Par.?
labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ // (173.2) Par.?
evam uktastataḥ śarvaḥ surair brahmādibhistathā / (174.1) Par.?
āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ // (174.2) Par.?
vatsopamanyo prīto 'smi paśya māṃ munipuṃgava / (175.1) Par.?
dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi // (175.2) Par.?
anayā caiva bhaktyā te atyarthaṃ prītimān aham / (176.1) Par.?
tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān // (176.2) Par.?
evam uktasya caivātha mahādevena me vibho / (177.1) Par.?
harṣād aśrūṇyavartanta lomaharṣaśca jāyate // (177.2) Par.?
abruvaṃ ca tadā devaṃ harṣagadgadayā girā / (178.1) Par.?
jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ // (178.2) Par.?
adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ / (179.1) Par.?
yanme sākṣānmahādevaḥ prasannastiṣṭhate 'grataḥ // (179.2) Par.?
yaṃ na paśyanti cārādhya devā hyamitavikramam / (180.1) Par.?
tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā // (180.2) Par.?
evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam / (181.1) Par.?
ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram // (181.2) Par.?
sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ / (182.1) Par.?
sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ // (182.2) Par.?
yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam / (183.1) Par.?
vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ / (183.2) Par.?
yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ // (183.3) Par.?
sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam / (184.1) Par.?
kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ // (184.2) Par.?
eṣa devo mahādevo jagat sṛṣṭvā carācaram / (185.1) Par.?
kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati // (185.2) Par.?
sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ / (186.1) Par.?
āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ // (186.2) Par.?
yadi deyo varo mahyaṃ yadi tuṣṭaśca me prabhuḥ / (187.1) Par.?
bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara // (187.2) Par.?
atītānāgataṃ caiva vartamānaṃ ca yad vibho / (188.1) Par.?
jānīyām iti me buddhistvatprasādāt surottama // (188.2) Par.?
kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ / (189.1) Par.?
āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te // (189.2) Par.?
evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ / (190.1) Par.?
maheśvaro mahātejāścarācaraguruḥ prabhuḥ // (190.2) Par.?
ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ / (191.1) Par.?
śīlavān guṇasampannaḥ sarvajñaḥ priyadarśanaḥ // (191.2) Par.?
akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam / (192.1) Par.?
kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune // (192.2) Par.?
tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ / (193.1) Par.?
kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam // (193.2) Par.?
bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi / (194.1) Par.?
sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama // (194.2) Par.?
tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi / (195.1) Par.?
smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam // (195.2) Par.?
evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ / (196.1) Par.?
mameśāno varaṃ dattvā tatraivāntaradhīyata // (196.2) Par.?
evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā / (197.1) Par.?
tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā // (197.2) Par.?
pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān / (198.1) Par.?
ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā // (198.2) Par.?
paśya vṛkṣānmanoramyān sadā puṣpaphalānvitān / (199.1) Par.?
sarvartukusumair yuktān snigdhapatrān suśākhinaḥ / (199.2) Par.?
sarvam etanmahābāho divyabhāvasamanvitam // (199.3) Par.?
Duration=0.8725278377533 secs.