Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upamanyur uvāca / (1.1) Par.?
etān sahasraśaścānyān samanudhyātavān haraḥ / (1.2) Par.?
kasmāt prasādaṃ bhagavānna kuryāt tava mādhava // (1.3) Par.?
tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ / (2.1) Par.?
brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta / (2.2) Par.?
japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram // (2.3) Par.?
kṛṣṇa uvāca / (3.1) Par.?
abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune / (3.2) Par.?
drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram // (3.3) Par.?
dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi / (4.1) Par.?
daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā // (4.2) Par.?
māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ / (5.1) Par.?
tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ // (5.2) Par.?
ekapādena tiṣṭhaṃśca ūrdhvabāhur atandritaḥ / (6.1) Par.?
tejaḥ sūryasahasrasya apaśyaṃ divi bhārata // (6.2) Par.?
tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana / (7.1) Par.?
indrāyudhapinaddhāṅgaṃ vidyunmālāgavākṣakam / (7.2) Par.?
nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam // (7.3) Par.?
tam āsthitaśca bhagavān devyā saha mahādyutiḥ / (8.1) Par.?
tapasā tejasā kāntyā dīptayā saha bhāryayā // (8.2) Par.?
rarāja bhagavāṃstatra devyā saha maheśvaraḥ / (9.1) Par.?
somena sahitaḥ sūryo yathā meghasthitastathā // (9.2) Par.?
saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ / (10.1) Par.?
apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram // (10.2) Par.?
kirīṭinaṃ gadinaṃ śūlapāṇiṃ vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim / (11.1) Par.?
pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam // (11.2) Par.?
divyāṃ mālām urasānekavarṇāṃ samudvahantaṃ gulphadeśāvalambām / (12.1) Par.?
candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam // (12.2) Par.?
pramathānāṃ gaṇaiścaiva samantāt parivāritam / (13.1) Par.?
śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram // (13.2) Par.?
ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam / (14.1) Par.?
astuvanniyatātmānaḥ karmabhiḥ śubhakarmiṇam // (14.2) Par.?
ādityā vasavaḥ sādhyā viśvedevāstathāśvinau / (15.1) Par.?
viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan // (15.2) Par.?
śatakratuśca bhagavān viṣṇuścāditinandanau / (16.1) Par.?
brahmā rathantaraṃ sāma īrayanti bhavāntike // (16.2) Par.?
yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum / (17.1) Par.?
brahmarṣayaśca sasutāstathā devarṣayaśca vai // (17.2) Par.?
pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā / (18.1) Par.?
māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ // (18.2) Par.?
muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ / (19.1) Par.?
divyā rājannamasyanti vidyāḥ sarvā diśastathā // (19.2) Par.?
sanatkumāro vedāśca itihāsāstathaiva ca / (20.1) Par.?
marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ // (20.2) Par.?
manavaḥ saptasomaśca atharvā sabṛhaspatiḥ / (21.1) Par.?
bhṛgur dakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca // (21.2) Par.?
chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ / (22.1) Par.?
yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira // (22.2) Par.?
prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ / (23.1) Par.?
devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ // (23.2) Par.?
sahasrāṇi munīnāṃ ca ayutānyarbudāni ca / (24.1) Par.?
namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ // (24.2) Par.?
gandharvāpsarasaścaiva gītavāditrakovidāḥ / (25.1) Par.?
divyatānena gāyantaḥ stuvanti bhavam adbhutam / (25.2) Par.?
vidyādharā dānavāśca guhyakā rākṣasāstathā // (25.3) Par.?
sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca / (26.1) Par.?
namasyanti mahārāja vāṅmanaḥkarmabhir vibhum / (26.2) Par.?
purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ // (26.3) Par.?
purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata / (27.1) Par.?
saprajāpatiśakrāntaṃ jaganmām abhyudaikṣata // (27.2) Par.?
īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā / (28.1) Par.?
tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca // (28.2) Par.?
śirasā vandite deve devī prītā umābhavat / (29.1) Par.?
tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ // (29.2) Par.?
namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti / (30.1) Par.?
tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ // (30.2) Par.?
tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ / (31.1) Par.?
dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ // (31.2) Par.?
tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca / (32.1) Par.?
tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi // (32.2) Par.?
ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ / (33.1) Par.?
ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti // (33.2) Par.?
vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ / (34.1) Par.?
yajñopagaṃ ca yat kiṃcid bhagavāṃstad asaṃśayam // (34.2) Par.?
iṣṭaṃ dattam adhītaṃ ca vratāni niyamāśca ye / (35.1) Par.?
hrīḥ kīrtiḥ śrīr dyutistuṣṭiḥ siddhiścaiva tvadarpaṇā // (35.2) Par.?
kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ / (36.1) Par.?
ādhayo vyādhayaścaiva bhagavaṃstanayāstava // (36.2) Par.?
kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ / (37.1) Par.?
manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ / (37.2) Par.?
avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ // (37.3) Par.?
ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ / (38.1) Par.?
mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ // (38.2) Par.?
buddhiḥ prajñopalabdhiśca saṃvit khyātir dhṛtiḥ smṛtiḥ / (39.1) Par.?
paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase // (39.2) Par.?
tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati / (40.1) Par.?
hṛdayaṃ sarvabhūtānāṃ kṣetrajñastvam ṛṣiṣṭutaḥ // (40.2) Par.?
sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ / (41.1) Par.?
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi // (41.2) Par.?
phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu / (42.1) Par.?
tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ / (42.2) Par.?
aṇimā laghimā prāptir īśāno jyotir avyayaḥ // (42.3) Par.?
tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye / (43.1) Par.?
dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ // (43.2) Par.?
yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam / (44.1) Par.?
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati // (44.2) Par.?
viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ / (45.1) Par.?
pradhānavidhiyogasthastvām eva viśate budhaḥ // (45.2) Par.?
evam ukte mayā pārtha bhave cārtivināśane / (46.1) Par.?
carācaraṃ jagat sarvaṃ siṃhanādam athākarot // (46.2) Par.?
saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi / (47.1) Par.?
rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ // (47.2) Par.?
mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām / (48.1) Par.?
rāśayo nipatanti sma vāyuśca susukho vavau // (48.2) Par.?
nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ / (49.1) Par.?
śatakratuṃ cābhivīkṣya svayaṃ mām āha śaṃkaraḥ // (49.2) Par.?
vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan / (50.1) Par.?
kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi // (50.2) Par.?
vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama / (51.1) Par.?
brūhi yādavaśārdūla yān icchasi sudurlabhān // (51.2) Par.?
Duration=0.17094993591309 secs.