Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇa uvāca / (1.1) Par.?
mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ / (1.2) Par.?
paramaṃ harṣam āgamya bhagavantam athābruvam // (1.3) Par.?
dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca / (2.1) Par.?
yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni // (2.2) Par.?
evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ // (3.1) Par.?
tato māṃ jagato mātā dharaṇī sarvapāvanī / (4.1) Par.?
uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ // (4.2) Par.?
datto bhagavatā putraḥ sāmbo nāma tavānagha / (5.1) Par.?
matto 'pyaṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te / (5.2) Par.?
praṇamya śirasā sā ca mayoktā pāṇḍunandana // (5.3) Par.?
dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca / (6.1) Par.?
kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam // (6.2) Par.?
devyuvāca / (7.1) Par.?
evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit / (7.2) Par.?
bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam // (7.3) Par.?
prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca / (8.1) Par.?
bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam // (8.2) Par.?
vāsudeva uvāca / (9.1) Par.?
evaṃ dattvā varān devo mama devī ca bhārata / (9.2) Par.?
antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja // (9.3) Par.?
etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase / (10.1) Par.?
upamanyave mayā kṛtsnam ākhyātaṃ kauravottama // (10.2) Par.?
namaskṛtvā tu sa prāha devadevāya suvrata / (11.1) Par.?
nāsti śarvasamo dāne nāsti śarvasamo raṇe / (11.2) Par.?
nāsti śarvasamo devo nāsti śarvasamā gatiḥ // (11.3) Par.?
ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ / (12.1) Par.?
daśa varṣasahasrāṇi tena devaḥ samādhinā / (12.2) Par.?
ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya // (12.3) Par.?
sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum / (13.1) Par.?
pavitrāṇāṃ pavitrastvaṃ gatir gatimatāṃ vara / (13.2) Par.?
atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ // (13.3) Par.?
viśvāvasuhiraṇyākṣapuruhūtanamaskṛta / (14.1) Par.?
bhūrikalyāṇada vibho purusatya namo 'stu te // (14.2) Par.?
jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho / (15.1) Par.?
nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya // (15.2) Par.?
brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ / (16.1) Par.?
na vidustvāṃ tu tattvena kuto vetsyāmahe vayam // (16.2) Par.?
tvattaḥ pravartate kālastvayi kālaśca līyate / (17.1) Par.?
kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi // (17.2) Par.?
tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ / (18.1) Par.?
adhipauruṣam adhyātmam adhibhūtādhidaivatam / (18.2) Par.?
adhilokyādhivijñānam adhiyajñastvam eva hi // (18.3) Par.?
tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api / (19.1) Par.?
vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam // (19.2) Par.?
anicchatastava vibho janmamṛtyur anekataḥ / (20.1) Par.?
dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca // (20.2) Par.?
tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi / (21.1) Par.?
sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi // (21.2) Par.?
brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ / (22.1) Par.?
varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ // (22.2) Par.?
bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ / (23.1) Par.?
karma satyānṛte cobhe tvam evāsti ca nāsti ca // (23.2) Par.?
indriyāṇīndriyārthāśca tatparaṃ prakṛter dhruvam / (24.1) Par.?
viśvāviśvaparo bhāvaścintyācintyastvam eva hi // (24.2) Par.?
yaccaitat paramaṃ brahma yacca tat paramaṃ padam / (25.1) Par.?
yā gatiḥ sāṃkhyayogānāṃ sa bhavānnātra saṃśayaḥ // (25.2) Par.?
nūnam adya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim / (26.1) Par.?
yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ // (26.2) Par.?
aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ / (27.1) Par.?
yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ // (27.2) Par.?
so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā / (28.1) Par.?
bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute // (28.2) Par.?
devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam / (29.1) Par.?
guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api // (29.2) Par.?
sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ / (30.1) Par.?
sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā // (30.2) Par.?
prāṇakṛt prāṇabhṛt prāṇī prāṇadaḥ prāṇināṃ gatiḥ / (31.1) Par.?
dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ // (31.2) Par.?
adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām / (32.1) Par.?
apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ // (32.2) Par.?
ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ / (33.1) Par.?
ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu // (33.2) Par.?
ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ / (34.1) Par.?
ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ // (34.2) Par.?
bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ / (35.1) Par.?
bibharti devastanubhir aṣṭābhiśca dadāti ca // (35.2) Par.?
ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam / (36.1) Par.?
asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ // (36.2) Par.?
ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām / (37.1) Par.?
apavargaśca muktānāṃ kaivalyaṃ cātmavādinām // (37.2) Par.?
ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ / (38.1) Par.?
devāsuramanuṣyāṇāṃ na prakāśo bhaved iti // (38.2) Par.?
taṃ tvāṃ devāsuranarāstattvena na vidur bhavam / (39.1) Par.?
mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ // (39.2) Par.?
ye cainaṃ samprapadyante bhaktiyogena bhārata / (40.1) Par.?
teṣām evātmanātmānaṃ darśayatyeṣa hṛcchayaḥ // (40.2) Par.?
yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate / (41.1) Par.?
yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate // (41.2) Par.?
yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ / (42.1) Par.?
prāṇasūkṣmāṃ parāṃ prāptim āgacchatyakṣayāvahām // (42.2) Par.?
yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ / (43.1) Par.?
sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ // (43.2) Par.?
yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam / (44.1) Par.?
prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca // (44.2) Par.?
ayaṃ sa devayānānām ādityo dvāram ucyate / (45.1) Par.?
ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate // (45.2) Par.?
eṣa kālagatiścitrā saṃvatsarayugādiṣu / (46.1) Par.?
bhāvābhāvau tadātve ca ayane dakṣiṇottare // (46.2) Par.?
evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ / (47.1) Par.?
varayāmāsa putratve nīlalohitasaṃjñitam // (47.2) Par.?
ṛgbhir yam anuśaṃsanti tantre karmaṇi bahvṛcaḥ / (48.1) Par.?
yajurbhir yaṃ tridhā vedyaṃ juhvatyadhvaryavo 'dhvare // (48.2) Par.?
sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ / (49.1) Par.?
yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ // (49.2) Par.?
rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ / (50.1) Par.?
ṛtuvīryastapodhairyo hyabdaguhyorupādavān // (50.2) Par.?
mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān / (51.1) Par.?
kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ // (51.2) Par.?
candrādityau sanakṣatrau sagrahau saha vāyunā / (52.1) Par.?
dhruvaḥ saptarṣayaścaiva bhuvanāḥ sapta eva ca // (52.2) Par.?
pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam / (53.1) Par.?
brahmādi stambaparyantaṃ bhūtādi sad asacca yat // (53.2) Par.?
aṣṭau prakṛtayaścaiva prakṛtibhyaśca yat param / (54.1) Par.?
asya devasya yad bhāgaṃ kṛtsnaṃ samparivartate // (54.2) Par.?
etat paramam ānandaṃ yat tacchāśvatam eva ca / (55.1) Par.?
eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām // (55.2) Par.?
etat padam anudvignam etad brahma sanātanam / (56.1) Par.?
śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam // (56.2) Par.?
iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā / (57.1) Par.?
iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ // (57.2) Par.?
iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā / (58.1) Par.?
yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ // (58.2) Par.?
iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ / (59.1) Par.?
adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā // (59.2) Par.?
yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ / (60.1) Par.?
yā gatir daivatair divyā sā gatistvaṃ sanātana // (60.2) Par.?
japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ / (61.1) Par.?
tapyatāṃ yā gatir deva vairāje sā gatir bhavān // (61.2) Par.?
karmanyāsakṛtānāṃ ca viraktānāṃ tatastataḥ / (62.1) Par.?
yā gatir brahmabhavane sā gatistvaṃ sanātana // (62.2) Par.?
apunarmārakāmānāṃ vairāgye vartatāṃ pare / (63.1) Par.?
vikṛtīnāṃ layānāṃ ca sā gatistvaṃ sanātana // (63.2) Par.?
jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā / (64.1) Par.?
kaivalyā yā gatir deva paramā sā gatir bhavān // (64.2) Par.?
vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ / (65.1) Par.?
tvatprasādāddhi labhyante na labhyante 'nyathā vibho // (65.2) Par.?
iti taṇḍistapoyogāt tuṣṭāveśānam avyayam / (66.1) Par.?
jagau ca paramaṃ brahma yat purā lokakṛjjagau // (66.2) Par.?
brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ / (67.1) Par.?
na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ // (67.2) Par.?
akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ / (68.1) Par.?
yaśasvī tejasā yukto divyajñānasamanvitaḥ // (68.2) Par.?
ṛṣīṇām abhigamyaśca sūtrakartā sutastava / (69.1) Par.?
matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ // (69.2) Par.?
kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase / (70.1) Par.?
prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me // (70.2) Par.?
evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ / (71.1) Par.?
stūyamānaśca vibudhaistatraivāntaradhīyata // (71.2) Par.?
antarhite bhagavati sānuge yādaveśvara / (72.1) Par.?
ṛṣir āśramam āgamya mamaitat proktavān iha // (72.2) Par.?
yāni ca prathitānyādau taṇḍir ākhyātavānmama / (73.1) Par.?
nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye // (73.2) Par.?
daśa nāmasahasrāṇi vedeṣvāha pitāmahaḥ / (74.1) Par.?
śarvasya śāstreṣu tathā daśa nāmaśatāni vai // (74.2) Par.?
guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta / (75.1) Par.?
devaprasādād deveśa purā prāha mahātmane // (75.2) Par.?
Duration=0.28087711334229 secs.