Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Śiva, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira / (1.2) Par.?
prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ // (1.3) Par.?
upamanyur uvāca / (2.1) Par.?
brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ / (2.2) Par.?
sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ // (2.3) Par.?
mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ / (3.1) Par.?
ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā // (3.2) Par.?
yathoktair lokavikhyātair munibhistattvadarśibhiḥ / (4.1) Par.?
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham / (4.2) Par.?
śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ // (4.3) Par.?
yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam / (5.1) Par.?
vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama // (5.2) Par.?
paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram / (6.1) Par.?
tena te śrāvayiṣyāmi yat tad brahma sanātanam // (6.2) Par.?
na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit / (7.1) Par.?
yuktenāpi vibhūtīnām api varṣaśatair api // (7.2) Par.?
yasyādir madhyam antaśca surair api na gamyate / (8.1) Par.?
kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava // (8.2) Par.?
kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram / (9.1) Par.?
śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi // (9.2) Par.?
aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ / (10.1) Par.?
yadā tenābhyanujñātaḥ stuvatyeva sadā bhavam // (10.2) Par.?
anādinidhanasyāhaṃ sarvayoner mahātmanaḥ / (11.1) Par.?
nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ // (11.2) Par.?
varadasya vareṇyasya viśvarūpasya dhīmataḥ / (12.1) Par.?
śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā // (12.2) Par.?
daśa nāmasahasrāṇi yānyāha prapitāmahaḥ / (13.1) Par.?
tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam // (13.2) Par.?
gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu / (14.1) Par.?
ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam // (14.2) Par.?
sarvapāpmāpaham idaṃ caturvedasamanvitam / (15.1) Par.?
prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā / (15.2) Par.?
śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat // (15.3) Par.?
idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca / (16.1) Par.?
nāśraddadhānarūpāya nāstikāyājitātmane // (16.2) Par.?
yaścābhyasūyate devaṃ bhūtātmānaṃ pinākinam / (17.1) Par.?
sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ // (17.2) Par.?
idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam / (18.1) Par.?
idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam / (18.2) Par.?
idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim // (18.3) Par.?
pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam / (19.1) Par.?
nigadiṣye mahābāho stavānām uttamaṃ stavam // (19.2) Par.?
idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ / (20.1) Par.?
sarvastavānāṃ divyānāṃ rājatve samakalpayat // (20.2) Par.?
tadāprabhṛti caivāyam īśvarasya mahātmanaḥ / (21.1) Par.?
stavarājeti vikhyāto jagatyamarapūjitaḥ / (21.2) Par.?
brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ // (21.3) Par.?
yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat / (22.1) Par.?
svargāccaivātra bhūlokaṃ taṇḍinā hyavatāritaḥ // (22.2) Par.?
sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam / (23.1) Par.?
nigadiṣye mahābāho stavānām uttamaṃ stavam // (23.2) Par.?
brahmaṇām api yad brahma parāṇām api yat param / (24.1) Par.?
tejasām api yat tejastapasām api yat tapaḥ // (24.2) Par.?
śāntīnām api yā śāntir dyutīnām api yā dyutiḥ / (25.1) Par.?
dāntānām api yo dānto dhīmatām api yā ca dhīḥ // (25.2) Par.?
devānām api yo devo munīnām api yo muniḥ / (26.1) Par.?
yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ // (26.2) Par.?
rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api / (27.1) Par.?
yoginām api yo yogī kāraṇānāṃ ca kāraṇam // (27.2) Par.?
yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ / (28.1) Par.?
sarvabhūtātmabhūtasya harasyāmitatejasaḥ // (28.2) Par.?
aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu / (29.1) Par.?
yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi // (29.2) Par.?
sthiraḥ sthāṇuḥ prabhur bhānuḥ pravaro varado varaḥ / (30.1) Par.?
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ // (30.2) Par.?
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ / (31.1) Par.?
hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ // (31.2) Par.?
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ / (32.1) Par.?
śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ // (32.2) Par.?
abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ / (33.1) Par.?
unmattaveśapracchannaḥ sarvalokaprajāpatiḥ // (33.2) Par.?
mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ / (34.1) Par.?
mahātmā sarvabhūtaśca virūpo vāmano manuḥ // (34.2) Par.?
lokapālo 'ntarhitātmā prasādo hayagardabhiḥ / (35.1) Par.?
pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ // (35.2) Par.?
sarvakarmā svayaṃbhūśca ādir ādikaro nidhiḥ / (36.1) Par.?
sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ // (36.2) Par.?
candrasūryagatiḥ ketur graho grahapatir varaḥ / (37.1) Par.?
adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ // (37.2) Par.?
mahātapā ghoratapā adīno dīnasādhakaḥ / (38.1) Par.?
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ // (38.2) Par.?
yogī yojyo mahābījo mahāretā mahātapāḥ / (39.1) Par.?
suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ // (39.2) Par.?
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ / (40.1) Par.?
viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ // (40.2) Par.?
gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca / (41.1) Par.?
pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ // (41.2) Par.?
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān / (42.1) Par.?
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān // (42.2) Par.?
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ / (43.1) Par.?
uṣṇīṣī ca suvaktraśca udagro vinatastathā // (43.2) Par.?
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca / (44.1) Par.?
sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ // (44.2) Par.?
ajaśca mṛgarūpaśca gandhadhārī kapardyapi / (45.1) Par.?
ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ // (45.2) Par.?
trijaṭaścīravāsāśca rudraḥ senāpatir vibhuḥ / (46.1) Par.?
ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ // (46.2) Par.?
gajahā daityahā loko lokadhātā guṇākaraḥ / (47.1) Par.?
siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ // (47.2) Par.?
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ / (48.1) Par.?
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ // (48.2) Par.?
bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ / (49.1) Par.?
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ // (49.2) Par.?
ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ / (50.1) Par.?
sahasrahasto vijayo vyavasāyo hyaninditaḥ // (50.2) Par.?
amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ / (51.1) Par.?
dakṣayajñāpahārī ca susaho madhyamastathā // (51.2) Par.?
tejo'pahārī balahā mudito 'rtho jito varaḥ / (52.1) Par.?
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ // (52.2) Par.?
nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ / (53.1) Par.?
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit // (53.2) Par.?
viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ / (54.1) Par.?
hutāśanasahāyaśca praśāntātmā hutāśanaḥ // (54.2) Par.?
ugratejā mahātejā jayo vijayakālavit / (55.1) Par.?
jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca // (55.2) Par.?
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī / (56.1) Par.?
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ // (56.2) Par.?
nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ / (57.1) Par.?
prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ // (57.2) Par.?
vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ / (58.1) Par.?
meḍhrajo balacārī ca mahācārī stutastathā // (58.2) Par.?
sarvatūryaninādī ca sarvavādyaparigrahaḥ / (59.1) Par.?
vyālarūpo bilāvāsī hemamālī taraṃgavit // (59.2) Par.?
tridaśastrikāladhṛk karmasarvabandhavimocanaḥ / (60.1) Par.?
bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ // (60.2) Par.?
sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ / (61.1) Par.?
praskandano vibhāgaśca atulyo yajñabhāgavit // (61.2) Par.?
sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ / (62.1) Par.?
hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ // (62.2) Par.?
lohitākṣo mahākṣaśca vijayākṣo viśāradaḥ / (63.1) Par.?
saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ // (63.2) Par.?
mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ / (64.1) Par.?
sarvakālaprasādaśca subalo balarūpadhṛk // (64.2) Par.?
ākāśanidhirūpaśca nipātī uragaḥ khagaḥ / (65.1) Par.?
raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī // (65.2) Par.?
vasuvego mahāvego manovego niśācaraḥ / (66.1) Par.?
sarvāvāsī śriyāvāsī upadeśakaro haraḥ // (66.2) Par.?
munir ātmapatir loke saṃbhojyaśca sahasradaḥ / (67.1) Par.?
pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ // (67.2) Par.?
unmādo madanākāro 'rthārthakararomaśaḥ / (68.1) Par.?
vāmadevaśca vāmaśca prāgdakṣiṇyaśca vāmanaḥ // (68.2) Par.?
siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ / (69.1) Par.?
bhikṣuśca bhikṣurūpaśca viṣāṇī mṛdur avyayaḥ // (69.2) Par.?
mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ / (70.1) Par.?
vajrahastaśca viṣkambhī camūstambhana eva ca // (70.2) Par.?
ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ / (71.1) Par.?
vānaspatyo vājaseno nityam āśramapūjitaḥ // (71.2) Par.?
brahmacārī lokacārī sarvacārī sucāravit / (72.1) Par.?
īśāna īśvaraḥ kālo niśācārī pinākadhṛk // (72.2) Par.?
nandīśvaraśca nandī ca nandano nandivardhanaḥ / (73.1) Par.?
bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ // (73.2) Par.?
caturmukho mahāliṅgaścāruliṅgastathaiva ca / (74.1) Par.?
liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ // (74.2) Par.?
bījādhyakṣo bījakartā adhyātmānugato balaḥ / (75.1) Par.?
itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ // (75.2) Par.?
dambho hyadambho vaidambho vaśyo vaśyakaraḥ kaviḥ / (76.1) Par.?
lokakartā paśupatir mahākartā mahauṣadhiḥ // (76.2) Par.?
akṣaraṃ paramaṃ brahma balavāñ śakra eva ca / (77.1) Par.?
nītir hyanītiḥ śuddhātmā śuddho mānyo manogatiḥ // (77.2) Par.?
bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit / (78.1) Par.?
vedakāraḥ sūtrakāro vidvān samaramardanaḥ // (78.2) Par.?
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ / (79.1) Par.?
agnijvālo mahājvālo 'tidhūmro huto haviḥ // (79.2) Par.?
vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ / (80.1) Par.?
nīlastathāṅgalubdhaśca śobhano niravagrahaḥ // (80.2) Par.?
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ / (81.1) Par.?
utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā // (81.2) Par.?
kṛṣṇavarṇaḥ suvarṇaśca indriyaḥ sarvadehinām / (82.1) Par.?
mahāpādo mahāhasto mahākāyo mahāyaśāḥ // (82.2) Par.?
mahāmūrdhā mahāmātro mahānetro digālayaḥ / (83.1) Par.?
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ // (83.2) Par.?
mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk / (84.1) Par.?
mahāvakṣā mahorasko 'ntarātmā mṛgālayaḥ // (84.2) Par.?
lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ / (85.1) Par.?
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ // (85.2) Par.?
mahānakho mahāromā mahākeśo mahājaṭaḥ / (86.1) Par.?
asapatnaḥ prasādaśca pratyayo girisādhanaḥ // (86.2) Par.?
snehano 'snehanaścaiva ajitaśca mahāmuniḥ / (87.1) Par.?
vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ // (87.2) Par.?
maṇḍalī merudhāmā ca devadānavadarpahā / (88.1) Par.?
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ // (88.2) Par.?
yajuḥpādabhujo guhyaḥ prakāśo jaṅgamastathā / (89.1) Par.?
amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ // (89.2) Par.?
upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ / (90.1) Par.?
nābhir nandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ // (90.2) Par.?
dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ / (91.1) Par.?
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ // (91.2) Par.?
sagaṇo gaṇakāraśca bhūtabhāvanasārathiḥ / (92.1) Par.?
bhasmaśāyī bhasmagoptā bhasmabhūtastarur gaṇaḥ // (92.2) Par.?
agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ / (93.1) Par.?
śaṅkustriśaṅkuḥ sampannaḥ śucir bhūtaniṣevitaḥ // (93.2) Par.?
āśramasthaḥ kapotastho viśvakarmā patir varaḥ / (94.1) Par.?
śākho viśākhastāmroṣṭho hyambujālaḥ suniścayaḥ // (94.2) Par.?
kapilo 'kapilaḥ śūra āyuścaiva paro 'paraḥ / (95.1) Par.?
gandharvo hyaditistārkṣyaḥ suvijñeyaḥ susārathiḥ // (95.2) Par.?
paraśvadhāyudho deva arthakārī subāndhavaḥ / (96.1) Par.?
tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ // (96.2) Par.?
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ / (97.1) Par.?
sarvāṅgarūpo māyāvī suhṛdo hyanilo 'nalaḥ // (97.2) Par.?
bandhano bandhakartā ca subandhanavimocanaḥ / (98.1) Par.?
sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudhaḥ // (98.2) Par.?
bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ / (99.1) Par.?
amareśo mahādevo viśvadevaḥ surārihā // (99.2) Par.?
ahirbudhno nirṛtiśca cekitāno haristathā / (100.1) Par.?
ajaikapācca kāpālī triśaṅkur ajitaḥ śivaḥ // (100.2) Par.?
dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā / (101.1) Par.?
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ // (101.2) Par.?
prabhāvaḥ sarvago vāyur aryamā savitā raviḥ / (102.1) Par.?
udagraśca vidhātā ca māndhātā bhūtabhāvanaḥ // (102.2) Par.?
ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ / (103.1) Par.?
padmagarbho mahāgarbhaścandravaktro manoramaḥ // (103.2) Par.?
balavāṃścopaśāntaśca purāṇaḥ puṇyacañcurī / (104.1) Par.?
kurukartā kālarūpī kurubhūto maheśvaraḥ // (104.2) Par.?
sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ / (105.1) Par.?
devadevamukho 'saktaḥ sad asat sarvaratnavit // (105.2) Par.?
kailāsaśikharāvāsī himavadgirisaṃśrayaḥ / (106.1) Par.?
kūlahārī kūlakartā bahuvidyo bahupradaḥ // (106.2) Par.?
vaṇijo vardhano vṛkṣo nakulaścandanaśchadaḥ / (107.1) Par.?
sāragrīvo mahājatrur alolaśca mahauṣadhaḥ // (107.2) Par.?
siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ / (108.1) Par.?
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ // (108.2) Par.?
prabhāvātmā jagatkālastālo lokahitastaruḥ / (109.1) Par.?
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ // (109.2) Par.?
bhūtālayo bhūtapatir ahorātram aninditaḥ / (110.1) Par.?
vāhitā sarvabhūtānāṃ nilayaśca vibhur bhavaḥ // (110.2) Par.?
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ / (111.1) Par.?
dhṛtimānmatimān dakṣaḥ satkṛtaśca yugādhipaḥ // (111.2) Par.?
gopālir gopatir grāmo gocarmavasano haraḥ / (112.1) Par.?
hiraṇyabāhuśca tathā guhāpālaḥ praveśinām // (112.2) Par.?
pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ / (113.1) Par.?
gandhāraśca surālaśca tapaḥkarmaratir dhanuḥ // (113.2) Par.?
mahāgīto mahānṛtto hyapsarogaṇasevitaḥ / (114.1) Par.?
mahāketur dhanur dhātur naikasānucaraścalaḥ // (114.2) Par.?
āvedanīya āveśaḥ sarvagandhasukhāvahaḥ / (115.1) Par.?
toraṇastāraṇo vāyuḥ paridhāvati caikataḥ // (115.2) Par.?
saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ / (116.1) Par.?
nitya ātmasahāyaśca devāsurapatiḥ patiḥ // (116.2) Par.?
yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ / (117.1) Par.?
āṣāḍhaśca suṣāḍhaśca dhruvo harihaṇo haraḥ // (117.2) Par.?
vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ / (118.1) Par.?
śirohārī vimarṣaśca sarvalakṣaṇabhūṣitaḥ // (118.2) Par.?
akṣaśca rathayogī ca sarvayogī mahābalaḥ / (119.1) Par.?
samāmnāyo 'samāmnāyastīrthadevo mahārathaḥ // (119.2) Par.?
nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ / (120.1) Par.?
ratnaprabhūto raktāṅgo mahārṇavanipānavit // (120.2) Par.?
mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ / (121.1) Par.?
ārohaṇo nirohaśca śailahārī mahātapāḥ // (121.2) Par.?
senākalpo mahākalpo yugāyugakaro hariḥ / (122.1) Par.?
yugarūpo mahārūpaḥ pavano gahano nagaḥ // (122.2) Par.?
nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ / (123.1) Par.?
bahumālo mahāmālaḥ sumālo bahulocanaḥ // (123.2) Par.?
vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ / (124.1) Par.?
vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ // (124.2) Par.?
indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ / (125.1) Par.?
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ // (125.2) Par.?
gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām / (126.1) Par.?
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ // (126.2) Par.?
tarastālī karastālī ūrdhvasaṃhanano vahaḥ / (127.1) Par.?
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān // (127.2) Par.?
muṇḍo virūpo vikṛto daṇḍimuṇḍo vikurvaṇaḥ / (128.1) Par.?
haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt // (128.2) Par.?
sahasramūrdhā devendraḥ sarvadevamayo guruḥ / (129.1) Par.?
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt // (129.2) Par.?
pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ / (130.1) Par.?
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛk // (130.2) Par.?
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ / (131.1) Par.?
gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ // (131.2) Par.?
anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ / (132.1) Par.?
ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ // (132.2) Par.?
candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ / (133.1) Par.?
karṇikāramahāsragvī nīlamauliḥ pinākadhṛk // (133.2) Par.?
umāpatir umākānto jāhnavīdhṛg umādhavaḥ / (134.1) Par.?
varo varāho varado vareśaḥ sumahāsvanaḥ // (134.2) Par.?
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ / (135.1) Par.?
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk // (135.2) Par.?
sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ / (136.1) Par.?
carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ // (136.2) Par.?
sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ / (137.1) Par.?
vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ // (137.2) Par.?
ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ / (138.1) Par.?
kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ // (138.2) Par.?
viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ / (139.1) Par.?
sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ // (139.2) Par.?
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam / (140.1) Par.?
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ // (140.2) Par.?
devāsuravinirmātā devāsuraparāyaṇaḥ / (141.1) Par.?
devāsuragurur devo devāsuranamaskṛtaḥ // (141.2) Par.?
devāsuramahāmātro devāsuragaṇāśrayaḥ / (142.1) Par.?
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ // (142.2) Par.?
devātidevo devarṣir devāsuravarapradaḥ / (143.1) Par.?
devāsureśvaro devo devāsuramaheśvaraḥ // (143.2) Par.?
sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ / (144.1) Par.?
udbhidastrikramo vaidyo virajo virajo'mbaraḥ // (144.2) Par.?
īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ / (145.1) Par.?
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ // (145.2) Par.?
prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ / (146.1) Par.?
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ // (146.2) Par.?
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ / (147.1) Par.?
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ // (147.2) Par.?
lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ / (148.1) Par.?
sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ // (148.2) Par.?
siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ / (149.1) Par.?
vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ // (149.2) Par.?
vimukto muktatejāśca śrīmāñ śrīvardhano jagat / (150.1) Par.?
yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā // (150.2) Par.?
yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ / (151.1) Par.?
taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim // (151.2) Par.?
bhaktim eva puraskṛtya mayā yajñapatir vasuḥ / (152.1) Par.?
tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ // (152.2) Par.?
śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ / (153.1) Par.?
nityayuktaḥ śucir bhūtvā prāpnotyātmānam ātmanā // (153.2) Par.?
etaddhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā / (154.1) Par.?
ṛṣayaścaiva devāśca stuvantyetena tatparam // (154.2) Par.?
stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ / (155.1) Par.?
bhaktānukampī bhagavān ātmasaṃsthān karoti tān // (155.2) Par.?
tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ / (156.1) Par.?
āstikāḥ śraddadhānāśca bahubhir janmabhiḥ stavaiḥ // (156.2) Par.?
jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ / (157.1) Par.?
stuvanti stūyamānāśca tuṣyanti ca ramanti ca / (157.2) Par.?
janmakoṭisahasreṣu nānāsaṃsārayoniṣu // (157.3) Par.?
jantor viśuddhapāpasya bhave bhaktiḥ prajāyate / (158.1) Par.?
utpannā ca bhave bhaktir ananyā sarvabhāvataḥ // (158.2) Par.?
kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ / (159.1) Par.?
etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate // (159.2) Par.?
nirvighnā niścalā rudre bhaktir avyabhicāriṇī / (160.1) Par.?
tasyaiva ca prasādena bhaktir utpadyate nṛṇām / (160.2) Par.?
yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ // (160.3) Par.?
ye sarvabhāvopagatāḥ paratvenābhavannarāḥ / (161.1) Par.?
prapannavatsalo devaḥ saṃsārāt tān samuddharet // (161.2) Par.?
evam anye na kurvanti devāḥ saṃsāramocanam / (162.1) Par.?
manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt // (162.2) Par.?
iti tenendrakalpena bhagavān sadasatpatiḥ / (163.1) Par.?
kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā // (163.2) Par.?
stavam etaṃ bhagavato brahmā svayam adhārayat / (164.1) Par.?
brahmā provāca śakrāya śakraḥ provāca mṛtyave // (164.2) Par.?
mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat / (165.1) Par.?
mahatā tapasā prāptastaṇḍinā brahmasadmani // (165.2) Par.?
taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ / (166.1) Par.?
vaivasvatāya manave gautamaḥ prāha mādhava // (166.2) Par.?
nārāyaṇāya sādhyāya manur iṣṭāya dhīmate / (167.1) Par.?
yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ // (167.2) Par.?
nāciketāya bhagavān āha vaivasvato yamaḥ / (168.1) Par.?
mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata // (168.2) Par.?
mārkaṇḍeyānmayā prāptaṃ niyamena janārdana / (169.1) Par.?
tavāpyaham amitraghna stavaṃ dadmyadya viśrutam / (169.2) Par.?
svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca // (169.3) Par.?
na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ / (170.1) Par.?
piśācā yātudhānāśca guhyakā bhujagā api // (170.2) Par.?
yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ / (171.1) Par.?
abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet // (171.2) Par.?
Duration=0.73792099952698 secs.