Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Travel, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
tathāstu sādhayiṣyāmi tatra yāsyāmyasaṃśayam / (1.2) Par.?
yatra tvaṃ vadase sādho bhavān bhavatu satyavāk // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
tato 'gacchat sa bhagavān uttarām uttamāṃ diśam / (2.2) Par.?
himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam // (2.3) Par.?
sa gatvā dvijaśārdūlo himavantaṃ mahāgirim / (3.1) Par.?
abhyagacchannadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm // (3.2) Par.?
aśoke vimale tīrthe snātvā tarpya ca devatāḥ / (4.1) Par.?
tatra vāsāya śayane kauśye sukham uvāsa ha // (4.2) Par.?
tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ / (5.1) Par.?
snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ // (5.2) Par.?
rudrāṇīkūpam āsādya hrade tatra samāśvasat / (6.1) Par.?
viśrāntaśca samutthāya kailāsam abhito yayau // (6.2) Par.?
so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā / (7.1) Par.?
mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ // (7.2) Par.?
atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm / (8.1) Par.?
pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ // (8.2) Par.?
sa tān pratyarcayāmāsa rākṣasān bhīmavikramān / (9.1) Par.?
nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt // (9.2) Par.?
te rākṣasāstadā rājan bhagavantam athābruvan / (10.1) Par.?
asau vaiśravaṇo rājā svayam āyāti te 'ntikam // (10.2) Par.?
vidito bhagavān asya kāryam āgamane ca yat / (11.1) Par.?
paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā // (11.2) Par.?
tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam / (12.1) Par.?
vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt // (12.2) Par.?
sukhaṃ prāpto bhavān kaccit kiṃ vā mattaścikīrṣasi / (13.1) Par.?
brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija // (13.2) Par.?
bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama / (14.1) Par.?
satkṛtaḥ kṛtakāryaśca bhavān yāsyatyavighnataḥ // (14.2) Par.?
prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam / (15.1) Par.?
āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca // (15.2) Par.?
athopaviṣṭayostatra maṇibhadrapurogamāḥ / (16.1) Par.?
niṣedustatra kauberā yakṣagandharvarākṣasāḥ // (16.2) Par.?
tatasteṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt / (17.1) Par.?
bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ // (17.2) Par.?
ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatastathā / (18.1) Par.?
saṃvartatām ityuvāca munir madhurayā girā // (18.2) Par.?
athorvarā miśrakeśī rambhā caivorvaśī tathā / (19.1) Par.?
alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ // (19.2) Par.?
manoharā sukeśī ca sumukhī hāsinī prabhā / (20.1) Par.?
vidyutā praśamā dāntā vidyotā ratir eva ca // (20.2) Par.?
etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ / (21.1) Par.?
avādayaṃśca gandharvā vādyāni vividhāni ca // (21.2) Par.?
atha pravṛtte gāndharve divye ṛṣir upāvasat / (22.1) Par.?
divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ // (22.2) Par.?
tato vaiśravaṇo rājā bhagavantam uvāca ha / (23.1) Par.?
sāgraḥ saṃvatsaro yātastava vipreha paśyataḥ // (23.2) Par.?
hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ / (24.1) Par.?
chandato vartatāṃ vipra yathā vadati vā bhavān // (24.2) Par.?
atithiḥ pūjanīyastvam idaṃ ca bhavato gṛham / (25.1) Par.?
sarvam ājñāpyatām āśu paravanto vayaṃ tvayi // (25.2) Par.?
atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata / (26.1) Par.?
arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara // (26.2) Par.?
prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa / (27.1) Par.?
tava prasādād bhagavanmaharṣeśca mahātmanaḥ / (27.2) Par.?
niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava // (27.3) Par.?
atha niṣkramya bhagavān prayayāvuttarāmukhaḥ / (28.1) Par.?
kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha // (28.2) Par.?
tān atītya mahāśailān kairātaṃ sthānam uttamam / (29.1) Par.?
pradakṣiṇaṃ tataścakre prayataḥ śirasā naman / (29.2) Par.?
dharaṇīm avatīryātha pūtātmāsau tadābhavat // (29.3) Par.?
sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ / (30.1) Par.?
samena bhūmibhāgena yayau prītipuraskṛtaḥ // (30.2) Par.?
tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata / (31.1) Par.?
sarvartubhir mūlaphalaiḥ pakṣibhiśca samanvitam / (31.2) Par.?
ramaṇīyair vanoddeśaistatra tatra vibhūṣitam // (31.3) Par.?
tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha / (32.1) Par.?
śailāṃśca vividhākārān kāñcanān ratnabhūṣitān / (32.2) Par.?
maṇibhūmau niviṣṭāśca puṣkariṇyastathaiva ca // (32.3) Par.?
anyānyapi suramyāṇi dadarśa subahūnyatha / (33.1) Par.?
bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ // (33.2) Par.?
sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham / (34.1) Par.?
dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam // (34.2) Par.?
mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ / (35.1) Par.?
vimānāni ca ramyāṇi ratnāni vividhāni ca // (35.2) Par.?
mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī / (36.1) Par.?
svayaṃprabhāśca maṇayo vajrair bhūmiśca bhūṣitā // (36.2) Par.?
nānāvidhaiśca bhavanair vicitramaṇitoraṇaiḥ / (37.1) Par.?
muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ / (37.2) Par.?
manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ // (37.3) Par.?
ṛṣiḥ samantato 'paśyat tatra tatra manoramam / (38.1) Par.?
tato 'bhavat tasya cintā kva me vāso bhaved iti // (38.2) Par.?
atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt / (39.1) Par.?
atithiṃ mām anuprāptam anujānantu ye 'tra vai // (39.2) Par.?
atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ / (40.1) Par.?
nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ // (40.2) Par.?
yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat / (41.1) Par.?
nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati // (41.2) Par.?
tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ / (42.1) Par.?
atha taṃ pramadāḥ prāhur bhagavān praviśatviti // (42.2) Par.?
sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca / (43.1) Par.?
kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ // (43.2) Par.?
tatrāpaśyajjarāyuktām arajombaradhāriṇīm / (44.1) Par.?
vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām // (44.2) Par.?
svastīti cātha tenoktā sā strī pratyavadat tadā / (45.1) Par.?
pratyutthāya ca taṃ vipram āsyatām ityuvāca ha // (45.2) Par.?
aṣṭāvakra uvāca / (46.1) Par.?
sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu / (46.2) Par.?
suprajñātā supraśāntā śeṣā gacchantu chandataḥ // (46.3) Par.?
tataḥ pradakṣiṇīkṛtya kanyāstāstam ṛṣiṃ tadā / (47.1) Par.?
nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata // (47.2) Par.?
atha tāṃ saṃviśan prāha śayane bhāsvare tadā / (48.1) Par.?
tvayāpi supyatāṃ bhadre rajanī hyativartate // (48.2) Par.?
saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā / (49.1) Par.?
dvitīye śayane divye saṃviveśa mahāprabhe // (49.2) Par.?
atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā / (50.1) Par.?
vyapadiśya maharṣer vai śayanaṃ cādhyarohata // (50.2) Par.?
svāgataṃ svāgatenāstu bhagavāṃstām abhāṣata / (51.1) Par.?
sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha // (51.2) Par.?
nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā / (52.1) Par.?
duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha // (52.2) Par.?
brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ / (53.1) Par.?
kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām // (53.2) Par.?
prahṛṣṭo bhava viprarṣe samāgaccha mayā saha / (54.1) Par.?
upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi // (54.2) Par.?
etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam / (55.1) Par.?
prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām // (55.2) Par.?
sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi / (56.1) Par.?
prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ // (56.2) Par.?
sarvān kāmān vidhāsyāmi ramasva sahito mayā / (57.1) Par.?
ramaṇīye vane vipra sarvakāmaphalaprade // (57.2) Par.?
tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha / (58.1) Par.?
sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ // (58.2) Par.?
nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate / (59.1) Par.?
yathā puruṣasaṃsargaḥ param etaddhi naḥ phalam // (59.2) Par.?
ātmacchandena vartante nāryo manmathacoditāḥ / (60.1) Par.?
na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ // (60.2) Par.?
aṣṭāvakra uvāca / (61.1) Par.?
paradārān ahaṃ bhadre na gaccheyaṃ kathaṃcana / (61.2) Par.?
dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam // (61.3) Par.?
bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape / (62.1) Par.?
viṣayeṣvanabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ // (62.2) Par.?
evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ / (63.1) Par.?
bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha // (63.2) Par.?
stryuvāca / (64.1) Par.?
nānilo 'gnir na varuṇo na cānye tridaśā dvija / (64.2) Par.?
priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ // (64.3) Par.?
sahasraikā yatā nārī prāpnotīha kadācana / (65.1) Par.?
tathā śatasahasreṣu yadi kācit pativratā // (65.2) Par.?
naitā jānanti pitaraṃ na kulaṃ na ca mātaram / (66.1) Par.?
na bhrātṝnna ca bhartāraṃ na putrānna ca devarān // (66.2) Par.?
līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ / (67.1) Par.?
doṣāṃśca mandānmandāsu prajāpatir abhāṣata // (67.2) Par.?
bhīṣma uvāca / (68.1) Par.?
tataḥ sa ṛṣir ekāgrastāṃ striyaṃ pratyabhāṣata / (68.2) Par.?
āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me // (68.3) Par.?
sā strī provāca bhagavan drakṣyase deśakālataḥ / (69.1) Par.?
vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi // (69.2) Par.?
brahmarṣistām athovāca sa tatheti yudhiṣṭhira / (70.1) Par.?
vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ // (70.2) Par.?
atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām / (71.1) Par.?
cintāṃ paramikāṃ bheje saṃtapta iva cābhavat // (71.2) Par.?
yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā / (72.1) Par.?
nāramat tatra tatrāsya dṛṣṭī rūpaparājitā // (72.2) Par.?
devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā / (73.1) Par.?
asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā // (73.2) Par.?
iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ / (74.1) Par.?
vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu // (74.2) Par.?
atha sā strī tadovāca bhagavan paśya vai raveḥ / (75.1) Par.?
rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava // (75.2) Par.?
sa uvāca tadā tāṃ strīṃ snānodakam ihānaya / (76.1) Par.?
upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ // (76.2) Par.?
Duration=0.27162313461304 secs.