Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atha sā strī tam uktvā tu vipram evaṃ bhavatviti / (1.2) Par.?
tailaṃ divyam upādāya snānaśāṭīm upānayat // (1.3) Par.?
anujñātā ca muninā sā strī tena mahātmanā / (2.1) Par.?
athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat // (2.2) Par.?
śanaiścotsāditastatra snānaśālām upāgamat / (3.1) Par.?
bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam // (3.2) Par.?
athopaviṣṭaśca yadā tasmin bhadrāsane tadā / (4.1) Par.?
snāpayāmāsa śanakaistam ṛṣiṃ sukhahastavat / (4.2) Par.?
divyaṃ ca vidhivaccakre sopacāraṃ munestadā // (4.3) Par.?
sa tena susukhoṣṇena tasyā hastasukhena ca / (5.1) Par.?
vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ // (5.2) Par.?
tata utthāya sa munistadā paramavismitaḥ / (6.1) Par.?
pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi // (6.2) Par.?
tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet / (7.1) Par.?
athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām // (7.2) Par.?
sā cāmṛtarasaprakhyam ṛṣer annam upāharat / (8.1) Par.?
tasya svādutayānnasya na prabhūtaṃ cakāra saḥ / (8.2) Par.?
vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ // (8.3) Par.?
atha strī bhagavantaṃ sā supyatām ityacodayat / (9.1) Par.?
tatra vai śayane divye tasya tasyāśca kalpite // (9.2) Par.?
aṣṭāvakra uvāca / (10.1) Par.?
na bhadre paradāreṣu mano me samprasajati / (10.2) Par.?
uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca // (10.3) Par.?
bhīṣma uvāca / (11.1) Par.?
sā tadā tena vipreṇa tathā dhṛtyā nivartitā / (11.2) Par.?
svatantrāsmītyuvācainaṃ na dharmacchalam asti te // (11.3) Par.?
aṣṭāvakra uvāca / (12.1) Par.?
nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ / (12.2) Par.?
prajāpatimataṃ hyetan na strī svātantryam arhati // (12.3) Par.?
stryuvāca / (13.1) Par.?
bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai / (13.2) Par.?
adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi // (13.3) Par.?
aṣṭāvakra uvāca / (14.1) Par.?
haranti doṣajātāni naraṃ jātaṃ yathecchakam / (14.2) Par.?
prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja // (14.3) Par.?
stryuvāca / (15.1) Par.?
śirasā praṇame vipra prasādaṃ kartum arhasi / (15.2) Par.?
bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha // (15.3) Par.?
yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi / (16.1) Par.?
ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija // (16.2) Par.?
na doṣo bhavitā caiva satyenaitad bravīmyaham / (17.1) Par.?
svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi // (17.2) Par.?
aṣṭāvakra uvāca / (18.1) Par.?
svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai / (18.2) Par.?
nāsti loke hi kācit strī yā vai svātantryam arhati // (18.3) Par.?
pitā rakṣati kaumāre bhartā rakṣati yauvane / (19.1) Par.?
putrāśca sthavirībhāve na strī svātantryam arhati // (19.2) Par.?
stryuvāca / (20.1) Par.?
kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ / (20.2) Par.?
kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama // (20.3) Par.?
aṣṭāvakra uvāca / (21.1) Par.?
yathā mama tathā tubhyaṃ yathā tava tathā mama / (21.2) Par.?
jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet // (21.3) Par.?
āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet / (22.1) Par.?
divyābharaṇavastrā hi kanyeyaṃ mām upasthitā // (22.2) Par.?
kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ / (23.1) Par.?
kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet // (23.2) Par.?
yathā paraṃ śaktidhṛter na vyutthāsye kathaṃcana / (24.1) Par.?
na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham // (24.2) Par.?
Duration=0.17775177955627 secs.