Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha / (1.2) Par.?
śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ // (1.3) Par.?
pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha / (2.1) Par.?
vaktum arhasi me tāni śrotāsmi niyataḥ prabho // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute / (3.2) Par.?
śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam // (3.3) Par.?
tapovanagataṃ vipram abhigamya mahāmunim / (4.1) Par.?
papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ // (4.2) Par.?
asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ / (5.1) Par.?
tat sarvaṃ śrotum icchāmi tanme śaṃsa mahāmune // (5.2) Par.?
upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune / (6.1) Par.?
pretyabhāve mahāprājña tad yathāsti tathā vada // (6.2) Par.?
aṅgirā uvāca / (7.1) Par.?
saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm / (7.2) Par.?
vigāhya vai nirāhāro nirmamo munivad bhavet // (7.3) Par.?
kāśmīramaṇḍale nadyo yāḥ patanti mahānadam / (8.1) Par.?
tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt // (8.2) Par.?
puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam / (9.1) Par.?
devikām indramārgaṃ ca svarṇabinduṃ vigāhya ca / (9.2) Par.?
vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ // (9.3) Par.?
hiraṇyabinduṃ vikṣobhya prayataścābhivādya tam / (10.1) Par.?
kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam // (10.2) Par.?
indratoyāṃ samāsādya gandhamādanasaṃnidhau / (11.1) Par.?
karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ / (11.2) Par.?
aśvamedham avāpnoti vigāhya niyataḥ śuciḥ // (11.3) Par.?
gaṅgādvāre kuśāvarte bilvake nemiparvate / (12.1) Par.?
tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet // (12.2) Par.?
apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet / (13.1) Par.?
brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ // (13.2) Par.?
yatra bhāgīrathī gaṅgā bhajate diśam uttarām / (14.1) Par.?
maheśvarasya niṣṭhāne yo narastvabhiṣicyate / (14.2) Par.?
ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ // (14.3) Par.?
saptagaṅge trigaṅge ca indramārge ca tarpayan / (15.1) Par.?
sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ // (15.2) Par.?
mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ / (16.1) Par.?
ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet // (16.2) Par.?
mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ / (17.1) Par.?
trirātropoṣito bhūtvā mucyate brahmahatyayā // (17.2) Par.?
kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ / (18.1) Par.?
deveṣu kīrtiṃ labhate yaśasā ca virājate // (18.2) Par.?
deśakāla upaspṛśya tathā sundarikāhrade / (19.1) Par.?
aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ // (19.2) Par.?
mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā / (20.1) Par.?
pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ // (20.2) Par.?
vaimānika upaspṛśya kiṅkiṇīkāśrame tathā / (21.1) Par.?
nivāse 'psarasāṃ divye kāmacārī mahīyate // (21.2) Par.?
kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ / (22.1) Par.?
brahmacārī jitakrodhastrirātrānmucyate bhavāt // (22.2) Par.?
āśrame kṛttikānāṃ tu snātvā yastarpayet pitṝn / (23.1) Par.?
toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt // (23.2) Par.?
mahāpura upaspṛśya trirātropoṣito naraḥ / (24.1) Par.?
trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet // (24.2) Par.?
devadāruvane snātvā dhūtapāpmā kṛtodakaḥ / (25.1) Par.?
devalokam avāpnoti saptarātroṣitaḥ śuciḥ // (25.2) Par.?
kauśante ca kuśastambe droṇaśarmapade tathā / (26.1) Par.?
āpaḥprapatane snātaḥ sevyate so 'psarogaṇaiḥ // (26.2) Par.?
citrakūṭe janasthāne tathā mandākinījale / (27.1) Par.?
vigāhya vai nirāhāro rājalakṣmīṃ nigacchati // (27.2) Par.?
śyāmāyāstvāśramaṃ gatvā uṣya caivābhiṣicya ca / (28.1) Par.?
trīṃstrirātrān sa saṃdhāya gandharvanagare vaset // (28.2) Par.?
ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike / (29.1) Par.?
ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet // (29.2) Par.?
kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ / (30.1) Par.?
ekaviṃśatirātreṇa svargam ārohate naraḥ // (30.2) Par.?
mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati / (31.1) Par.?
vigāhati hyanālambam andhakaṃ vai sanātanam // (31.2) Par.?
naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ / (32.1) Par.?
phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ // (32.2) Par.?
gaṅgāhrada upaspṛśya tathā caivotpalāvane / (33.1) Par.?
aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ // (33.2) Par.?
gaṅgāyamunayostīrthe tathā kālaṃjare girau / (34.1) Par.?
ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate // (34.2) Par.?
daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ / (35.1) Par.?
samāgacchanti māghyāṃ tu prayāge bharatarṣabha // (35.2) Par.?
māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ / (36.1) Par.?
snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt // (36.2) Par.?
marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ / (37.1) Par.?
vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ // (37.2) Par.?
tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ / (38.1) Par.?
ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt // (38.2) Par.?
kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ / (39.1) Par.?
dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet // (39.2) Par.?
muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam / (40.1) Par.?
tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati // (40.2) Par.?
kalaśyāṃ vāpyupaspṛśya vedyāṃ ca bahuśojalām / (41.1) Par.?
agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ / (41.2) Par.?
devahrada upaspṛśya brahmabhūto virājate // (41.3) Par.?
purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai / (42.1) Par.?
nandane sevyate dāntastvapsarobhir ahiṃsakaḥ // (42.2) Par.?
urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ / (43.1) Par.?
lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet // (43.2) Par.?
rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ / (44.1) Par.?
dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate // (44.2) Par.?
mahāhrada upaspṛśya śuddhena manasā naraḥ / (45.1) Par.?
ekamāsaṃ nirāhāro jamadagnigatiṃ labhet // (45.2) Par.?
vindhye saṃtāpya cātmānaṃ satyasaṃdhastvahiṃsakaḥ / (46.1) Par.?
ṣaṇmāsaṃ padam āsthāya māsenaikena śudhyati // (46.2) Par.?
narmadāyām upaspṛśya tathā sūrpārakodake / (47.1) Par.?
ekapakṣaṃ nirāhāro rājaputro vidhīyate // (47.2) Par.?
jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ / (48.1) Par.?
ahorātreṇa caikena siddhiṃ samadhigacchati // (48.2) Par.?
kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam / (49.1) Par.?
śākabhakṣaścīravāsāḥ kumārīr vindate daśa // (49.2) Par.?
vaivasvatasya sadanaṃ na sa gacchet kadācana / (50.1) Par.?
yasya kanyāhrade vāso devalokaṃ sa gacchati // (50.2) Par.?
prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ / (51.1) Par.?
sidhyate 'tra mahābāho yo naro jāyate punaḥ // (51.2) Par.?
ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame / (52.1) Par.?
piṅgāyāścāśrame snātvā sarvapāpaiḥ pramucyate // (52.2) Par.?
kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam / (53.1) Par.?
aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ // (53.2) Par.?
piṇḍāraka upaspṛśya ekarātroṣito naraḥ / (54.1) Par.?
agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ // (54.2) Par.?
tathā brahmasaro gatvā dharmāraṇyopaśobhitam / (55.1) Par.?
puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ // (55.2) Par.?
maināke parvate snātvā tathā saṃdhyām upāsya ca / (56.1) Par.?
kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet // (56.2) Par.?
vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ / (57.1) Par.?
ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ // (57.2) Par.?
śarīram utsṛjet tatra vidhipūrvam anāśake / (58.1) Par.?
adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ // (58.2) Par.?
abhyarcya devatāstatra namaskṛtya munīṃstathā / (59.1) Par.?
tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam // (59.2) Par.?
kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset / (60.1) Par.?
na tena kiṃcinna prāptaṃ tīrthābhigamanād bhavet // (60.2) Par.?
yānyagamyāni tīrthāni durgāṇi viṣamāṇi ca / (61.1) Par.?
manasā tāni gamyāni sarvatīrthasamāsataḥ // (61.2) Par.?
idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham / (62.1) Par.?
idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam // (62.2) Par.?
idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā / (63.1) Par.?
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā // (63.2) Par.?
dattavān gautamasyedam aṅgirā vai mahātapāḥ / (64.1) Par.?
gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā // (64.2) Par.?
maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam / (65.1) Par.?
japaṃścābhyutthitaḥ śaśvannirmalaḥ svargam āpnuyāt // (65.2) Par.?
idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam / (66.1) Par.?
uttame ca kule janma labhejjātiṃ ca saṃsmaret // (66.2) Par.?
Duration=0.26231288909912 secs.