Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Gaṅgā, Ganges

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam / (1.2) Par.?
parākrame śakrasamam ādityasamatejasam // (1.3) Par.?
gāṅgeyam arjunenājau nihataṃ bhūrivarcasam / (2.1) Par.?
bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ // (2.2) Par.?
śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam / (3.1) Par.?
ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ // (3.2) Par.?
atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ / (4.1) Par.?
aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān // (4.2) Par.?
viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ / (5.1) Par.?
uśanā bṛhaspatir vyāsaścyavanaḥ kāśyapo dhruvaḥ // (5.2) Par.?
durvāsā jamadagniśca mārkaṇḍeyo 'tha gālavaḥ / (6.1) Par.?
bharadvājaśca raibhyaśca yavakrītastritastathā // (6.2) Par.?
sthūlākṣaḥ śakalākṣaśca kaṇvo medhātithiḥ kṛśaḥ / (7.1) Par.?
nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ // (7.2) Par.?
nitaṃbhūr bhuvano dhaumyaḥ śatānando 'kṛtavraṇaḥ / (8.1) Par.?
jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ / (8.2) Par.?
samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ // (8.3) Par.?
teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ / (9.1) Par.?
bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ // (9.2) Par.?
te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ / (10.1) Par.?
bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ // (10.2) Par.?
bhīṣmasteṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām / (11.1) Par.?
mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ // (11.2) Par.?
tataste bhīṣmam āmantrya pāṇḍavāṃśca maharṣayaḥ / (12.1) Par.?
antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām // (12.2) Par.?
tān ṛṣīn sumahābhāgān antardhānagatān api / (13.1) Par.?
pāṇḍavāstuṣṭuvuḥ sarve praṇemuśca muhur muhuḥ // (13.2) Par.?
prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ / (14.1) Par.?
upatasthur yathodyantam ādityaṃ mantrakovidāḥ // (14.2) Par.?
prabhāvāt tapasasteṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ / (15.1) Par.?
prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ // (15.2) Par.?
mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te / (16.1) Par.?
pāṇḍavāḥ saha bhīṣmeṇa kathāścakrustadāśrayāḥ // (16.2) Par.?
kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ / (17.1) Par.?
dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ // (17.2) Par.?
ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ / (18.1) Par.?
prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyaḥ pitāmaha // (18.2) Par.?
bhīṣma uvāca / (19.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (19.2) Par.?
śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira // (19.3) Par.?
imāṃ kaścit parikramya pṛthivīṃ śailabhūṣitām / (20.1) Par.?
asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ // (20.2) Par.?
śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ / (21.1) Par.?
kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā // (21.2) Par.?
tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ / (22.1) Par.?
cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ // (22.2) Par.?
śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ / (23.1) Par.?
praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi // (23.2) Par.?
śilavṛttir uvāca / (24.1) Par.?
ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ / (24.2) Par.?
prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyastad ucyatām // (24.3) Par.?
siddha uvāca / (25.1) Par.?
te deśāste janapadāste ''śramāste ca parvatāḥ / (25.2) Par.?
yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā // (25.3) Par.?
tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ / (26.1) Par.?
gatiṃ tāṃ na labhejjantur gaṅgāṃ saṃsevya yāṃ labhet // (26.2) Par.?
spṛṣṭāni yeṣāṃ gāṅgeyaistoyair gātrāṇi dehinām / (27.1) Par.?
nyastāni na punasteṣāṃ tyāgaḥ svargād vidhīyate // (27.2) Par.?
sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām / (28.1) Par.?
gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ // (28.2) Par.?
pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ / (29.1) Par.?
paścād gaṅgāṃ niṣevante te 'pi yāntyuttamāṃ gatim // (29.2) Par.?
snātānāṃ śucibhistoyair gāṅgeyaiḥ prayatātmanām / (30.1) Par.?
vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api // (30.2) Par.?
yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati / (31.1) Par.?
tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate // (31.2) Par.?
apahatya tamastīvraṃ yathā bhātyudaye raviḥ / (32.1) Par.?
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ // (32.2) Par.?
visomā iva śarvaryo vipuṣpāstaravo yathā / (33.1) Par.?
tadvad deśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ // (33.2) Par.?
varṇāśramā yathā sarve svadharmajñānavarjitāḥ / (34.1) Par.?
kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat // (34.2) Par.?
yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā / (35.1) Par.?
tathā deśā diśaścaiva gaṅgāhīnā na saṃśayaḥ // (35.2) Par.?
triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te / (36.1) Par.?
tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ // (36.2) Par.?
yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam / (37.1) Par.?
gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate // (37.2) Par.?
induvratasahasraṃ tu cared yaḥ kāyaśodhanam / (38.1) Par.?
pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau // (38.2) Par.?
tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān / (39.1) Par.?
māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau // (39.2) Par.?
lambetāvākśirā yastu yugānām ayutaṃ pumān / (40.1) Par.?
tiṣṭhed yatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate // (40.2) Par.?
agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama / (41.1) Par.?
tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate // (41.2) Par.?
bhūtānām iha sarveṣāṃ duḥkhopahatacetasām / (42.1) Par.?
gatim anveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ // (42.2) Par.?
bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt / (43.1) Par.?
gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate // (43.2) Par.?
apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye / (44.1) Par.?
teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca // (44.2) Par.?
prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān / (45.1) Par.?
patato narake gaṅgā saṃśritān pretya tārayet // (45.2) Par.?
te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ / (46.1) Par.?
ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ // (46.2) Par.?
vinayācārahīnāśca aśivāśca narādhamāḥ / (47.1) Par.?
te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ // (47.2) Par.?
yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā / (48.1) Par.?
sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām // (48.2) Par.?
upāsate yathā bālā mātaraṃ kṣudhayārditāḥ / (49.1) Par.?
śreyaskāmāstathā gaṅgām upāsantīha dehinaḥ // (49.2) Par.?
svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate / (50.1) Par.?
snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate // (50.2) Par.?
yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā / (51.1) Par.?
tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha // (51.2) Par.?
devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ / (52.1) Par.?
amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ // (52.2) Par.?
jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ / (53.1) Par.?
manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam // (53.2) Par.?
jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ / (54.1) Par.?
bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam // (54.2) Par.?
gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā / (55.1) Par.?
spṛśate so 'pi pāpmānaṃ sadya evāpamārjati // (55.2) Par.?
vyasanair abhitaptasya narasya vinaśiṣyataḥ / (56.1) Par.?
gaṅgādarśanajā prītir vyasanānyapakarṣati // (56.2) Par.?
haṃsārāvaiḥ kokaravai ravair anyaiśca pakṣiṇām / (57.1) Par.?
paspardha gaṅgā gandharvān pulinaiśca śiloccayān // (57.2) Par.?
haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām / (58.1) Par.?
gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ // (58.2) Par.?
na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ / (59.1) Par.?
abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām // (59.2) Par.?
vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha / (60.1) Par.?
vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ // (60.2) Par.?
saptāvarān sapta parān pitṝṃstebhyaśca ye pare / (61.1) Par.?
pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca // (61.2) Par.?
śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā / (62.1) Par.?
gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ // (62.2) Par.?
darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt / (63.1) Par.?
punātyapuṇyān puruṣāñ śataśo 'tha sahasraśaḥ // (63.2) Par.?
ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca / (64.1) Par.?
sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā // (64.2) Par.?
na sutair na ca vittena karmaṇā na ca tat phalam / (65.1) Par.?
prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt // (65.2) Par.?
jātyandhair iha tulyāste mṛtaiḥ paṅgubhir eva ca / (66.1) Par.?
samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām // (66.2) Par.?
bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām / (67.1) Par.?
devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ // (67.2) Par.?
vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ / (68.1) Par.?
vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet // (68.2) Par.?
utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ / (69.1) Par.?
cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet // (69.2) Par.?
na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ / (70.1) Par.?
ā dehapatanād gaṅgām upāste yaḥ pumān iha // (70.2) Par.?
gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ / (71.1) Par.?
dadhāra śirasā devīṃ tām eva divi sevate // (71.2) Par.?
alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ / (72.1) Par.?
yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet // (72.2) Par.?
divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ / (73.1) Par.?
deveśaśca yathā nṝṇāṃ gaṅgeha saritāṃ tathā // (73.2) Par.?
mātrā pitrā sutair dārair viyuktasya dhanena vā / (74.1) Par.?
na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam // (74.2) Par.?
nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ / (75.1) Par.?
tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām // (75.2) Par.?
pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati / (76.1) Par.?
gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati // (76.2) Par.?
tadbhāvastadgatamanāstanniṣṭhastatparāyaṇaḥ / (77.1) Par.?
gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet // (77.2) Par.?
bhūḥsthaiḥ khasthair diviṣṭhaiśca bhūtair uccāvacair api / (78.1) Par.?
gaṅgā vigāhyā satatam etat kāryatamaṃ satām // (78.2) Par.?
triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ / (79.1) Par.?
yat putrān sagarasyaiṣā bhasmākhyān anayad divam // (79.2) Par.?
vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ / (80.1) Par.?
gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti // (80.2) Par.?
payasvinīṃ ghṛtinīm atyudārāṃ samṛddhinīṃ veginīṃ durvigāhyām / (81.1) Par.?
gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam // (81.2) Par.?
andhāñ jaḍān dravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā / (82.1) Par.?
devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti // (82.2) Par.?
ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām / (83.1) Par.?
trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ // (83.2) Par.?
yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ / (84.1) Par.?
tadbhāvitāḥ sparśane darśane yas tasmai devā gatim iṣṭāṃ diśanti // (84.2) Par.?
dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām / (85.1) Par.?
vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste // (85.2) Par.?
khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe / (86.1) Par.?
tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti // (86.2) Par.?
iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā / (87.1) Par.?
prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā // (87.2) Par.?
sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā / (88.1) Par.?
bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām // (88.2) Par.?
madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca / (89.1) Par.?
divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā // (89.2) Par.?
yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā / (90.1) Par.?
viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ // (90.2) Par.?
kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva / (91.1) Par.?
tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam // (91.2) Par.?
ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke / (92.1) Par.?
sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ // (92.2) Par.?
lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā / (93.1) Par.?
svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā // (93.2) Par.?
usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām / (94.1) Par.?
śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ // (94.2) Par.?
prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām / (95.1) Par.?
gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt // (95.2) Par.?
udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā / (96.1) Par.?
śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva // (96.2) Par.?
meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi / (97.1) Par.?
vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva // (97.2) Par.?
tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva / (98.1) Par.?
bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ // (98.2) Par.?
lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām / (99.1) Par.?
gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam // (99.2) Par.?
tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ / (100.1) Par.?
abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam // (100.2) Par.?
bhīṣma uvāca / (101.1) Par.?
iti paramamatir guṇān anekāñ śilarataye tripathānuyogarūpān / (101.2) Par.?
bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ // (101.3) Par.?
śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā / (102.1) Par.?
gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām // (102.2) Par.?
tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ / (103.1) Par.?
gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām // (103.2) Par.?
vaiśaṃpāyana uvāca / (104.1) Par.?
śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam / (104.2) Par.?
yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha // (104.3) Par.?
itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā / (105.1) Par.?
gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ // (105.2) Par.?
Duration=0.34555983543396 secs.