Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutaṃ me mahad ākhyānam etat kurukulodvaha / (1.2) Par.?
suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara // (1.3) Par.?
viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ityuta / (2.1) Par.?
śrūyate vadase tacca duṣprāpam iti sattama // (2.2) Par.?
vītahavyaśca rājarṣiḥ śruto me vipratāṃ gataḥ / (3.1) Par.?
tad eva tāvad gāṅgeya śrotum icchāmyahaṃ vibho // (3.2) Par.?
sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama / (4.1) Par.?
vareṇa tapasā vāpi tanme vyākhyātum arhati // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ / (5.2) Par.?
kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam // (5.3) Par.?
manor mahātmanastāta prajādharmeṇa śāsataḥ / (6.1) Par.?
babhūva putro dharmātmā śaryātir iti viśrutaḥ // (6.2) Par.?
tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ / (7.1) Par.?
hehayastālajaṅghaśca vatseṣu jayatāṃ vara // (7.2) Par.?
hehayasya tu putrāṇāṃ daśasu strīṣu bhārata / (8.1) Par.?
śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām // (8.2) Par.?
tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām / (9.1) Par.?
dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ // (9.2) Par.?
kāśiṣvapi nṛpo rājan divodāsapitāmahaḥ / (10.1) Par.?
haryaśva iti vikhyāto babhūva jayatāṃ varaḥ // (10.2) Par.?
sa vītahavyadāyādair āgatya puruṣarṣabha / (11.1) Par.?
gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ // (11.2) Par.?
taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ / (12.1) Par.?
pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ // (12.2) Par.?
haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata / (13.1) Par.?
sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ // (13.2) Par.?
sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ / (14.1) Par.?
tair vītahavyair āgatya yudhi sarvair vinirjitaḥ // (14.2) Par.?
tam apyājau vinirjitya pratijagmur yathāgatam / (15.1) Par.?
saudevistvatha kāśīśo divodāso 'bhyaṣicyata // (15.2) Par.?
divodāsastu vijñāya vīryaṃ teṣāṃ mahātmanām / (16.1) Par.?
vārāṇasīṃ mahātejā nirmame śakraśāsanāt // (16.2) Par.?
viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām / (17.1) Par.?
naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām // (17.2) Par.?
gaṅgāyā uttare kūle vaprānte rājasattama / (18.1) Par.?
gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm // (18.2) Par.?
tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim / (19.1) Par.?
āgatya hehayā bhūyaḥ paryadhāvanta bhārata // (19.2) Par.?
sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ / (20.1) Par.?
devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ // (20.2) Par.?
sa tu yuddhe mahārāja dinānāṃ daśatīr daśa / (21.1) Par.?
hatavāhanabhūyiṣṭhastato dainyam upāgamat // (21.2) Par.?
hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ / (22.1) Par.?
divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat // (22.2) Par.?
sa tvāśramam upāgamya bharadvājasya dhīmataḥ / (23.1) Par.?
jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama // (23.2) Par.?
Divodāsa and the Vaitahavyas
rājovāca / (24.1) Par.?
bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ / (24.2) Par.?
aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ // (24.3) Par.?
śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi / (25.1) Par.?
niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ // (25.2) Par.?
tam uvāca mahābhāgo bharadvājaḥ pratāpavān / (26.1) Par.?
na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam // (26.2) Par.?
aham iṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate / (27.1) Par.?
vaitahavyasahasrāṇi yathā tvaṃ prasahiṣyasi // (27.2) Par.?
tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm / (28.1) Par.?
athāsya tanayo jajñe pratardana iti śrutaḥ // (28.2) Par.?
sa jātamātro vavṛdhe samāḥ sadyastrayodaśa / (29.1) Par.?
vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata // (29.2) Par.?
yogena ca samāviṣṭo bharadvājena dhīmatā / (30.1) Par.?
tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat // (30.2) Par.?
tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ / (31.1) Par.?
prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ // (31.2) Par.?
taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau / (32.1) Par.?
mene ca manasā dagdhān vaitahavyān sa pārthivaḥ // (32.2) Par.?
tatastaṃ yauvarājyena sthāpayitvā pratardanam / (33.1) Par.?
kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata // (33.2) Par.?
tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ / (34.1) Par.?
putraṃ prasthāpayāmāsa pratardanam ariṃdamam // (34.2) Par.?
sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī / (35.1) Par.?
prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ // (35.2) Par.?
vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam / (36.1) Par.?
niryayur nagarākārai rathaiḥ pararathārujaiḥ // (36.2) Par.?
niṣkramya te naravyāghrā daṃśitāścitrayodhinaḥ / (37.1) Par.?
pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ // (37.2) Par.?
astraiśca vividhākārai rathaughaiśca yudhiṣṭhira / (38.1) Par.?
abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ // (38.2) Par.?
astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ / (39.1) Par.?
jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ // (39.2) Par.?
kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ / (40.1) Par.?
apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ // (40.2) Par.?
hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha / (41.1) Par.?
prādravannagaraṃ hitvā bhṛgor āśramam apyuta // (41.2) Par.?
yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ / (42.1) Par.?
abhayaṃ ca dadau tasmai rājñe rājan bhṛgustathā / (42.2) Par.?
tato dadāvāsanaṃ ca tasmai śiṣyo bhṛgostadā // (42.3) Par.?
athānupadam evāśu tatrāgacchat pratardanaḥ / (43.1) Par.?
sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt // (43.2) Par.?
bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ / (44.1) Par.?
draṣṭum icche munim ahaṃ tasyācakṣata mām iti // (44.2) Par.?
sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā / (45.1) Par.?
pūjayāmāsa ca tato vidhinā parameṇa ha // (45.2) Par.?
uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam / (46.1) Par.?
sa covāca nṛpastasmai yad āgamanakāraṇam // (46.2) Par.?
ayaṃ brahmann ito rājā vītahavyo visarjyatām / (47.1) Par.?
asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ / (47.2) Par.?
utsāditaśca viṣayaḥ kāśīnāṃ ratnasaṃcayaḥ // (47.3) Par.?
etasya vīryadṛptasya hataṃ putraśataṃ mayā / (48.1) Par.?
asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ // (48.2) Par.?
tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ / (49.1) Par.?
nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ // (49.2) Par.?
evaṃ tu vacanaṃ śrutvā bhṛgostathyaṃ pratardanaḥ / (50.1) Par.?
pādāvupaspṛśya śanaiḥ prahasan vākyam abravīt // (50.2) Par.?
evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ / (51.1) Par.?
yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā // (51.2) Par.?
anujānīhi māṃ brahman dhyāyasva ca śivena mām / (52.1) Par.?
tyājito hi mayā jātim eṣa rājā bhṛgūdvaha // (52.2) Par.?
tatastenābhyanujñāto yayau rājā pratardanaḥ / (53.1) Par.?
yathāgataṃ mahārāja muktvā viṣam ivoragaḥ // (53.2) Par.?
bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ / (54.1) Par.?
vītahavyo mahārāja brahmavāditvam eva ca // (54.2) Par.?
tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ / (55.1) Par.?
śakrastvam iti yo daityair nigṛhītaḥ kilābhavat // (55.2) Par.?
ṛgvede vartate cāgryā śrutir atra viśāṃ pate / (56.1) Par.?
yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate // (56.2) Par.?
sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat / (57.1) Par.?
putro gṛtsamadasyāpi sucetā abhavad dvijaḥ // (57.2) Par.?
varcāḥ sutejasaḥ putro vihavyastasya cātmajaḥ / (58.1) Par.?
vihavyasya tu putrastu vitatyastasya cātmajaḥ // (58.2) Par.?
vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ / (59.1) Par.?
śravāstasya sutaścarṣiḥ śravasaścābhavat tamaḥ // (59.2) Par.?
tamasaśca prakāśo 'bhūt tanayo dvijasattamaḥ / (60.1) Par.?
prakāśasya ca vāgindro babhūva jayatāṃ varaḥ // (60.2) Par.?
tasyātmajaśca pramatir vedavedāṅgapāragaḥ / (61.1) Par.?
ghṛtācyāṃ tasya putrastu rurur nāmodapadyata // (61.2) Par.?
pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata / (62.1) Par.?
śunako nāma viprarṣir yasya putro 'tha śaunakaḥ // (62.2) Par.?
evaṃ vipratvam agamad vītahavyo narādhipaḥ / (63.1) Par.?
bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha // (63.2) Par.?
tathaiva kathito vaṃśo mayā gārtsamadastava / (64.1) Par.?
vistareṇa mahārāja kim anyad anupṛcchasi // (64.2) Par.?
Duration=0.26275420188904 secs.