Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha / (1.2) Par.?
vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ // (2.3) Par.?
nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān / (3.1) Par.?
keśavaḥ paripapraccha bhagavan kānnamasyasi // (3.2) Par.?
bahumānaḥ paraḥ keṣu bhavato yānnamasyasi / (4.1) Par.?
śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama // (4.2) Par.?
nārada uvāca / (5.1) Par.?
śṛṇu govinda yān etān pūjayāmyarimardana / (5.2) Par.?
tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati // (5.3) Par.?
varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam / (6.1) Par.?
sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca // (6.2) Par.?
vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm / (7.1) Par.?
satataṃ ye namasyanti tānnamasyāmyahaṃ vibho // (7.2) Par.?
tapodhanān vedavido nityaṃ vedaparāyaṇān / (8.1) Par.?
mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham // (8.2) Par.?
abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ / (9.1) Par.?
saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho // (9.2) Par.?
samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ / (10.1) Par.?
sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava // (10.2) Par.?
ye te tapasi vartante vane mūlaphalāśanāḥ / (11.1) Par.?
asaṃcayāḥ kriyāvantastānnamasyāmi yādava // (11.2) Par.?
ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ / (12.1) Par.?
bhuñjante devaśeṣāṇi tānnamasyāmi yādava // (12.2) Par.?
ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ / (13.1) Par.?
yājanādhyāpane yuktā nityaṃ tān pūjayāmyaham // (13.2) Par.?
prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ / (14.1) Par.?
ā pṛṣṭhatāpāt svādhyāye yuktāstān pūjayāmyaham // (14.2) Par.?
guruprasāde svādhyāye yatante ye sthiravratāḥ / (15.1) Par.?
śuśrūṣavo 'nasūyantastānnamasyāmi yādava // (15.2) Par.?
suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ / (16.1) Par.?
voḍhāro havyakavyānāṃ tānnamasyāmi yādava // (16.2) Par.?
bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ / (17.1) Par.?
niḥsukhā nirdhanā ye ca tānnamasyāmi yādava // (17.2) Par.?
nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ / (18.1) Par.?
ahiṃsāniratā ye ca ye ca satyavratā narāḥ / (18.2) Par.?
dāntāḥ śamaparāścaiva tānnamasyāmi keśava // (18.3) Par.?
devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ / (19.1) Par.?
kapotavṛttayo nityaṃ tānnamasyāmi yādava // (19.2) Par.?
yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate / (20.1) Par.?
śiṣṭācārapravṛttāśca tānnamasyāmyahaṃ sadā // (20.2) Par.?
brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ / (21.1) Par.?
alolupāḥ puṇyaśīlāstānnamasyāmi keśava // (21.2) Par.?
abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā / (22.1) Par.?
vrataiśca vividhair yuktāstānnamasyāmi mādhava // (22.2) Par.?
ayonīn agniyonīṃśca brahmayonīṃstathaiva ca / (23.1) Par.?
sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān // (23.2) Par.?
nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn / (24.1) Par.?
lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān // (24.2) Par.?
tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā / (25.1) Par.?
pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha // (25.2) Par.?
asmiṃl loke sadā hyete paratra ca sukhapradāḥ / (26.1) Par.?
ta ete mānyamānā vai pradāsyanti sukhaṃ tava // (26.2) Par.?
ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca / (27.1) Par.?
nityaṃ satye ca niratā durgāṇyatitaranti te // (27.2) Par.?
nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ / (28.1) Par.?
nityaṃ svādhyāyino ye ca durgāṇyatitaranti te // (28.2) Par.?
sarvān devānnamasyanti ye caikaṃ devam āśritāḥ / (29.1) Par.?
śraddadhānāśca dāntāśca durgāṇyatitaranti te // (29.2) Par.?
tathaiva viprapravarānnamaskṛtya yatavratān / (30.1) Par.?
bhavanti ye dānaratā durgāṇyatitaranti te // (30.2) Par.?
agnīn ādhāya vidhivat prayatā dhārayanti ye / (31.1) Par.?
prāptāḥ somāhutiṃ caiva durgāṇyatitaranti te // (31.2) Par.?
mātāpitror guruṣu ca samyag vartanti ye sadā / (32.1) Par.?
yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ // (32.2) Par.?
tasmāt tvam api kaunteya pitṛdevadvijātithīn / (33.1) Par.?
samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi // (33.2) Par.?
Duration=0.15536689758301 secs.