Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
brāhmaṇān eva satataṃ bhṛśaṃ sampratipūjayet / (1.2) Par.?
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ // (1.3) Par.?
ete bhogair alaṃkārair anyaiścaiva kimicchakaiḥ / (2.1) Par.?
sadā pūjyā namaskāryā rakṣyāśca pitṛvannṛpaiḥ / (2.2) Par.?
ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt // (2.3) Par.?
jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ / (3.1) Par.?
mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ // (3.2) Par.?
brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam / (4.1) Par.?
vāsayeta gṛhe rājanna tasmāt param asti vai // (4.2) Par.?
brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ / (5.1) Par.?
pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param // (5.2) Par.?
ādityaścandramā vāyur bhūmir āpo 'mbaraṃ diśaḥ / (6.1) Par.?
sarve brāhmaṇam āviśya sadānnam upabhuñjate // (6.2) Par.?
na tasyāśnanti pitaro yasya viprā na bhuñjate / (7.1) Par.?
devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ // (7.2) Par.?
brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā / (8.1) Par.?
tathaiva devatā rājannātra kāryā vicāraṇā // (8.2) Par.?
tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ / (9.1) Par.?
na ca pretya vinaśyanti gacchanti paramāṃ gatim // (9.2) Par.?
yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ / (10.1) Par.?
tena tenaiva prīyante pitaro devatāstathā // (10.2) Par.?
brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ / (11.1) Par.?
yataścāyaṃ prabhavati pretya yatra ca gacchati // (11.2) Par.?
vedaiṣa mārgaṃ svargasya tathaiva narakasya ca / (12.1) Par.?
āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ / (12.2) Par.?
brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā // (12.3) Par.?
ye cainam anuvartante te na yānti parābhavam / (13.1) Par.?
na te pretya vinaśyanti gacchanti na parābhavam // (13.2) Par.?
ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ / (14.1) Par.?
kṛtātmāno mahātmānaste na yānti parābhavam // (14.2) Par.?
kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca / (15.1) Par.?
brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca // (15.2) Par.?
bhṛgavo 'jayaṃstālajaṅghānnīpān aṅgiraso 'jayan / (16.1) Par.?
bharadvājo vaitahavyān ailāṃśca bharatarṣabha // (16.2) Par.?
citrāyudhāṃścāpyajayann ete kṛṣṇājinadhvajāḥ / (17.1) Par.?
prakṣipyātha ca kumbhān vai pāragāminam ārabhet // (17.2) Par.?
yat kiṃcit kathyate loke śrūyate paśyate 'pi vā / (18.1) Par.?
sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu // (18.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (19.1) Par.?
saṃvādaṃ vāsudevasya pṛthvyāśca bharatarṣabha // (19.2) Par.?
vāsudeva uvāca / (20.1) Par.?
mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe / (20.2) Par.?
kena svit karmaṇā pāpaṃ vyapohati naro gṛhī // (20.3) Par.?
pṛthivyuvāca / (21.1) Par.?
brāhmaṇān eva seveta pavitraṃ hyetad uttamam / (21.2) Par.?
brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati // (21.3) Par.?
ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate / (22.1) Par.?
apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare // (22.2) Par.?
brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate / (23.1) Par.?
atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt // (23.2) Par.?
yathā mahārṇave kṣipta āmaloṣṭo vinaśyati / (24.1) Par.?
tathā duścaritaṃ karma parābhāvāya kalpate // (24.2) Par.?
paśya candre kṛtaṃ lakṣma samudre lavaṇodakam / (25.1) Par.?
tathā bhagasahasreṇa mahendraṃ paricihnitam // (25.2) Par.?
teṣām eva prabhāvena sahasranayano hyasau / (26.1) Par.?
śatakratuḥ samabhavat paśya mādhava yādṛśam // (26.2) Par.?
icchan bhūtiṃ ca kīrtiṃ ca lokāṃśca madhusūdana / (27.1) Par.?
brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān // (27.2) Par.?
ityetad vacanaṃ śrutvā medinyā madhusūdanaḥ / (28.1) Par.?
sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat // (28.2) Par.?
etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān / (29.1) Par.?
satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase // (29.2) Par.?
Duration=0.15918684005737 secs.