Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira // (1.3) Par.?
śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ / (2.1) Par.?
virūpaṃ rūpam āsthāya praśnaṃ papraccha śambaram // (2.2) Par.?
kena śambara vṛttena svajātyān adhitiṣṭhasi / (3.1) Par.?
śreṣṭhaṃ tvāṃ kena manyante tanme prabrūhi pṛcchataḥ // (3.2) Par.?
śambara uvāca / (4.1) Par.?
nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham / (4.2) Par.?
śāstrāṇi vadato viprān saṃmanyāmi yathāsukham // (4.3) Par.?
śrutvā ca nāvajānāmi nāparādhyāmi karhicit / (5.1) Par.?
abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām // (5.2) Par.?
te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā / (6.1) Par.?
pramatteṣvapramatto 'smi sadā supteṣu jāgṛmi // (6.2) Par.?
te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam / (7.1) Par.?
samāsiñcanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ // (7.2) Par.?
yacca bhāṣanti te tuṣṭāstat tad gṛhṇāmi medhayā / (8.1) Par.?
samādhim ātmano nityam anulomam acintayan // (8.2) Par.?
so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ / (9.1) Par.?
svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ // (9.2) Par.?
etat pṛthivyām amṛtam etaccakṣur anuttamam / (10.1) Par.?
yad brāhmaṇamukhācchāstram iha śrutvā pravartate // (10.2) Par.?
etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā / (11.1) Par.?
yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata // (11.2) Par.?
dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām / (12.1) Par.?
paryapṛcchat katham ime siddhā iti niśākaram // (12.2) Par.?
soma uvāca / (13.1) Par.?
brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā / (13.2) Par.?
bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ // (13.3) Par.?
pravasan vāpyadhīyīta bahvīr durvasatīr vasan / (14.1) Par.?
nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ // (14.2) Par.?
api cejjātisampannaḥ sarvān vedān pitur gṛhe / (15.1) Par.?
ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ // (15.2) Par.?
bhūmir etau nigirati sarpo bilaśayān iva / (16.1) Par.?
rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam // (16.2) Par.?
atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ / (17.1) Par.?
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ // (17.2) Par.?
ityetanme pitā śrutvā somād adbhutadarśanāt / (18.1) Par.?
brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān // (18.2) Par.?
bhīṣma uvāca / (19.1) Par.?
śrutvaitad vacanaṃ śakro dānavendramukhāccyutam / (19.2) Par.?
dvijān saṃpūjayāmāsa mahendratvam avāpa ca // (19.3) Par.?
Duration=0.075439929962158 secs.