Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya, jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam / (1.2) Par.?
dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
kriyā bhavati keṣāṃcid upāṃśuvratam uttamam / (2.2) Par.?
yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta // (2.3) Par.?
apīḍayan bhṛtyavargam ityevam anuśuśruma / (3.1) Par.?
pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati // (3.2) Par.?
apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam / (4.1) Par.?
dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā / (5.2) Par.?
pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet // (5.3) Par.?
bhīṣma uvāca / (6.1) Par.?
ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ / (6.2) Par.?
sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ // (6.3) Par.?
ato 'nyathā vartamānāḥ sarve nārhanti satkriyām / (7.1) Par.?
tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai // (7.2) Par.?
akrodhaḥ satyavacanam ahiṃsā dama ārjavam / (8.1) Par.?
adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ // (8.2) Par.?
yasminn etāni dṛśyante na cākāryāṇi bhārata / (9.1) Par.?
bhāvato viniviṣṭāni tat pātraṃ mānam arhati // (9.2) Par.?
tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca / (10.1) Par.?
apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati // (10.2) Par.?
aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam / (11.1) Par.?
sarvatra cānavasthānam etannāśanam ātmanaḥ // (11.2) Par.?
bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ / (12.1) Par.?
ānvīkṣikīṃ tarkavidyām anurakto nirarthikām // (12.2) Par.?
hetuvādān bruvan satsu vijetāhetuvādikaḥ / (13.1) Par.?
ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi // (13.2) Par.?
sarvābhiśaṅkī mūḍhaśca bālaḥ kaṭukavāg api / (14.1) Par.?
boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ // (14.2) Par.?
yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate / (15.1) Par.?
evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca / (15.2) Par.?
alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ // (15.3) Par.?
śrutismṛtītihāsādipurāṇāraṇyavedinaḥ / (16.1) Par.?
anurundhyād bahujñāṃśca sārajñāṃścaiva paṇḍitān // (16.2) Par.?
lokayātrā ca draṣṭavyā dharmaścātmahitāni ca / (17.1) Par.?
evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ // (17.2) Par.?
ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca / (18.1) Par.?
pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam // (18.2) Par.?
paryāyeṇa viśuddhena sunirṇiktena karmaṇā / (19.1) Par.?
evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate // (19.2) Par.?
Duration=0.097633838653564 secs.