Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ime vai mānavā loke strīṣu sajantyabhīkṣṇaśaḥ / (1.2) Par.?
mohena param āviṣṭā daivādiṣṭena pārthiva / (1.3) Par.?
striyaśca puruṣeṣveva pratyakṣaṃ lokasākṣikam // (1.4) Par.?
atra me saṃśayastīvro hṛdi samparivartate / (2.1) Par.?
katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana / (2.2) Par.?
striyo vā teṣu rajyante virajyante 'thavā punaḥ // (2.3) Par.?
iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum / (3.1) Par.?
pramadāḥ puruṣeṇeha tanme vyākhyātum arhasi // (3.2) Par.?
etā hi mayamāyābhir vañcayantīha mānavān / (4.1) Par.?
na cāsāṃ mucyate kaścit puruṣo hastam āgataḥ / (4.2) Par.?
gāvo navatṛṇānīva gṛhṇantyeva navānnavān // (4.3) Par.?
śambarasya ca yā māyā yā māyā namucer api / (5.1) Par.?
baleḥ kumbhīnaseścaiva sarvāstā yoṣito viduḥ // (5.2) Par.?
hasantaṃ prahasantyetā rudantaṃ prarudanti ca / (6.1) Par.?
apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ // (6.2) Par.?
uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ / (7.1) Par.?
strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ // (7.2) Par.?
anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam / (8.1) Par.?
iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha // (8.2) Par.?
strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan / (9.1) Par.?
bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai // (9.2) Par.?
sampūjyamānāḥ puruṣair vikurvanti mano nṛṣu / (10.1) Par.?
apāstāśca tathā rājan vikurvanti manaḥ striyaḥ // (10.2) Par.?
kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān / (11.1) Par.?
tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana // (11.2) Par.?
yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃcana / (12.1) Par.?
kartuṃ vā kṛtapūrvā vā tanme vyākhyātum arhasi // (12.2) Par.?
Duration=0.044826984405518 secs.