Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam etanmahābāho nātra mithyāsti kiṃcana / (1.2) Par.?
yathā bravīṣi kauravya nārīṃ prati janādhipa // (1.3) Par.?
atra te vartayiṣyāmi itihāsaṃ purātanam / (2.1) Par.?
yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā // (2.2) Par.?
pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha / (3.1) Par.?
yadarthaṃ tacca te tāta pravakṣye vasudhādhipa // (3.2) Par.?
na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai / (4.1) Par.?
agnir hi pramadā dīpto māyāśca mayajā vibho / (4.2) Par.?
kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ // (4.3) Par.?
imāḥ prajā mahābāho dhārmikā iti naḥ śrutam / (5.1) Par.?
svayaṃ gacchanti devatvaṃ tato devān iyād bhayam // (5.2) Par.?
athābhyagacchan devāste pitāmaham ariṃdama / (6.1) Par.?
nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ // (6.2) Par.?
teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ / (7.1) Par.?
mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ // (7.2) Par.?
pūrvasarge tu kaunteya sādhvyo nārya ihābhavan / (8.1) Par.?
asādhvyastu samutpannā kṛtyā sargāt prajāpateḥ // (8.2) Par.?
tābhyaḥ kāmān yathākāmaṃ prādāddhi sa pitāmahaḥ / (9.1) Par.?
tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā // (9.2) Par.?
krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ / (10.1) Par.?
asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ // (10.2) Par.?
na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ / (11.1) Par.?
nirindriyā amantrāśca striyo 'nṛtam iti śrutiḥ // (11.2) Par.?
śayyāsanam alaṃkāram annapānam anāryatām / (12.1) Par.?
durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ // (12.2) Par.?
na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana / (13.1) Par.?
api viśvakṛtā tāta kutastu puruṣair iha // (13.2) Par.?
vācā vā vadhabandhair vā kleśair vā vividhaistathā / (14.1) Par.?
na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ // (14.2) Par.?
idaṃ tu puruṣavyāghra purastācchrutavān aham / (15.1) Par.?
yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ // (15.2) Par.?
ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ / (16.1) Par.?
tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi // (16.2) Par.?
tasya rūpeṇa saṃmattā devagandharvadānavāḥ / (17.1) Par.?
tad
g.s.m.
rūpa
i.s.n.
sammad
PPP, n.p.m.
deva
comp.
∞ gandharva
comp.
∞ dānava
n.p.m.
viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ // (17.2) Par.?
nārīṇāṃ caritajñaśca devaśarmā mahāmuniḥ / (18.1) Par.?
yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata // (18.2) Par.?
puraṃdaraṃ ca jānīte parastrīkāmacāriṇam / (19.1) Par.?
tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha // (19.2) Par.?
sa kadācid ṛṣistāta yajñaṃ kartumanāstadā / (20.1) Par.?
bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ityacintayat // (20.2) Par.?
rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ / (21.1) Par.?
āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam // (21.2) Par.?
yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ / (22.1) Par.?
putra prārthayate nityaṃ tāṃ rakṣasva yathābalam // (22.2) Par.?
apramattena te bhāvyaṃ sadā prati puraṃdaram / (23.1) Par.?
sa hi rūpāṇi kurute vividhāni bhṛgūdvaha // (23.2) Par.?
ityukto vipulastena tapasvī niyatendriyaḥ / (24.1) Par.?
sadaivogratapā rājann agnyarkasadṛśadyutiḥ // (24.2) Par.?
dharmajñaḥ satyavādī ca tatheti pratyabhāṣata / (25.1) Par.?
punaścedaṃ mahārāja papraccha prathitaṃ gurum // (25.2) Par.?
kāni rūpāṇi śakrasya bhavantyāgacchato mune / (26.1) Par.?
vapustejaśca kīdṛg vai tanme vyākhyātum arhasi // (26.2) Par.?
tataḥ sa bhagavāṃstasmai vipulāya mahātmane / (27.1) Par.?
ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata // (27.2) Par.?
bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ / (28.1) Par.?
tāṃstān vikurute bhāvān bahūn atha muhur muhuḥ // (28.2) Par.?
kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ / (29.1) Par.?
bhavatyatha muhūrtena caṇḍālasamadarśanaḥ // (29.2) Par.?
śikhī jaṭī cīravāsāḥ punar bhavati putraka / (30.1) Par.?
bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ // (30.2) Par.?
gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ / (31.1) Par.?
virūpo rūpavāṃścaiva yuvā vṛddhastathaiva ca // (31.2) Par.?
prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca / (32.1) Par.?
brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca / (32.2) Par.?
pratilomānulomaśca bhavatyatha śatakratuḥ // (32.3) Par.?
śukavāyasarūpī ca haṃsakokilarūpavān / (33.1) Par.?
siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ // (33.2) Par.?
daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca / (34.1) Par.?
sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā // (34.2) Par.?
catuṣpād bahurūpaśca punar bhavati bāliśaḥ / (35.1) Par.?
makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca // (35.2) Par.?
na śakyam asya grahaṇaṃ kartuṃ vipula kenacit / (36.1) Par.?
api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat // (36.2) Par.?
punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā / (37.1) Par.?
vāyubhūtaśca sa punar devarājo bhavatyuta // (37.2) Par.?
evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ / (38.1) Par.?
tasmād vipula yatnena rakṣemāṃ tanumadhyamām // (38.2) Par.?
yathā ruciṃ nāvalihed devendro bhṛgusattama / (39.1) Par.?
kratāvupahitaṃ nyastaṃ haviḥ śveva durātmavān // (39.2) Par.?
evam ākhyāya sa munir yajñakāro 'gamat tadā / (40.1) Par.?
devaśarmā mahābhāgastato bharatasattama // (40.2) Par.?
vipulastu vacaḥ śrutvā gurościntāparo 'bhavat / (41.1) Par.?
rakṣāṃ ca paramāṃ cakre devarājānmahābalāt // (41.2) Par.?
kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe / (42.1) Par.?
māyāvī hi surendro 'sau durdharṣaścāpi vīryavān // (42.2) Par.?
nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ / (43.1) Par.?
uṭajaṃ vā tathā hyasya nānāvidhasarūpatā // (43.2) Par.?
vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet / (44.1) Par.?
tasmād imāṃ sampraviśya ruciṃ sthāsye 'ham adya vai // (44.2) Par.?
atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā / (45.1) Par.?
bahurūpo hi bhagavāñchrūyate harivāhanaḥ // (45.2) Par.?
so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt / (46.1) Par.?
gātrāṇi gātrair asyāhaṃ sampravekṣye 'bhirakṣitum // (46.2) Par.?
yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ / (47.1) Par.?
śapsyatyasaṃśayaṃ kopād divyajñāno mahātapāḥ // (47.2) Par.?
na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ / (48.1) Par.?
māyāvī hi surendro 'sāvaho prāpto 'smi saṃśayam // (48.2) Par.?
avaśyakaraṇīyaṃ hi guror iha hi śāsanam / (49.1) Par.?
yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā // (49.2) Par.?
yogenānupraviśyeha gurupatnyāḥ kalevaram / (50.1) Par.?
nirmuktasya rajorūpānnāparādho bhavenmama // (50.2) Par.?
yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi / (51.1) Par.?
tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram // (51.2) Par.?
asaktaḥ padmapatrastho jalabindur yathā calaḥ / (52.1) Par.?
evam eva śarīre 'syā nivatsyāmi samāhitaḥ // (52.2) Par.?
ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ / (53.1) Par.?
tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca // (53.2) Par.?
iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ / (54.1) Par.?
ātiṣṭhat paramaṃ yatnaṃ yathā tacchṛṇu pārthiva // (54.2) Par.?
gurupatnīm upāsīno vipulaḥ sa mahātapāḥ / (55.1) Par.?
upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat // (55.2) Par.?
netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ / (56.1) Par.?
viveśa vipulaḥ kāyam ākāśaṃ pavano yathā // (56.2) Par.?
lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca / (57.1) Par.?
aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ // (57.2) Par.?
tato viṣṭabhya vipulo gurupatnyāḥ kalevaram / (58.1) Par.?
uvāsa rakṣaṇe yukto na ca sā tam abudhyata // (58.2) Par.?
yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ / (59.1) Par.?
kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata // (59.2) Par.?
Duration=0.22403192520142 secs.