Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
vipulastvakarot tīvraṃ tapaḥ kṛtvā guror vacaḥ / (1.2) Par.?
tapoyuktam athātmānam amanyata ca vīryavān // (1.3) Par.?
sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate / (2.1) Par.?
cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu // (2.2) Par.?
ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ / (3.1) Par.?
karmaṇā tena kauravya tapasā vipulena ca // (3.2) Par.?
atha kāle vyatikrānte kasmiṃścit kurunandana / (4.1) Par.?
rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat // (4.2) Par.?
etasminn eva kāle tu divyā kācid varāṅganā / (5.1) Par.?
bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā // (5.2) Par.?
tasyāḥ śarīrāt puṣpāṇi patitāni mahītale / (6.1) Par.?
tasyāśramasyāvidūre divyagandhāni bhārata // (6.2) Par.?
tānyagṛhṇāt tato rājan rucir nalinalocanā / (7.1) Par.?
tadā nimantrakastasyā aṅgebhyaḥ kṣipram āgamat // (7.2) Par.?
tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī / (8.1) Par.?
bhāryā citrarathasyātha babhūvāṅgeśvarasya vai // (8.2) Par.?
pinahya tāni puṣpāṇi keśeṣu varavarṇinī / (9.1) Par.?
āmantritā tato 'gacchad rucir aṅgapater gṛhān // (9.2) Par.?
puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā / (10.1) Par.?
bhaginīṃ codayāmāsa puṣpārthe cārulocanā // (10.2) Par.?
sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā / (11.1) Par.?
bhaginyā bhāṣitaṃ sarvam ṛṣistaccābhyanandata // (11.2) Par.?
tato vipulam ānāyya devaśarmā mahātapāḥ / (12.1) Par.?
puṣpārthe codayāmāsa gaccha gaccheti bhārata // (12.2) Par.?
vipulastu guror vākyam avicārya mahātapāḥ / (13.1) Par.?
sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha // (13.2) Par.?
yasmin deśe tu tānyāsan patitāni nabhastalāt / (14.1) Par.?
amlānānyapi tatrāsan kusumānyaparāṇyapi // (14.2) Par.?
tataḥ sa tāni jagrāha divyāni rucirāṇi ca / (15.1) Par.?
prāptāni svena tapasā divyagandhāni bhārata // (15.2) Par.?
samprāpya tāni prītātmā guror vacanakārakaḥ / (16.1) Par.?
tato jagāma tūrṇaṃ ca campāṃ campakamālinīm // (16.2) Par.?
sa vane vijane tāta dadarśa mithunaṃ nṛṇām / (17.1) Par.?
cakravat parivartantaṃ gṛhītvā pāṇinā karam // (17.2) Par.?
tatraikastūrṇam agamat tatpade parivartayan / (18.1) Par.?
ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ // (18.2) Par.?
tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ / (19.1) Par.?
neti neti ca tau tāta parasparam athocatuḥ // (19.2) Par.?
tayor vispardhator evaṃ śapatho 'yam abhūt tadā / (20.1) Par.?
manasoddiśya vipulaṃ tato vākyam athocatuḥ // (20.2) Par.?
āvayor anṛtaṃ prāha yastasyātha dvijasya vai / (21.1) Par.?
vipulasya pare loke yā gatiḥ sā bhaved iti // (21.2) Par.?
etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat / (22.1) Par.?
evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ // (22.2) Par.?
mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ / (23.1) Par.?
aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai // (23.2) Par.?
evaṃ saṃcintayann eva vipulo rājasattama / (24.1) Par.?
avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ // (24.2) Par.?
tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ / (25.1) Par.?
apaśyad dīvyamānān vai lobhaharṣānvitāṃstathā // (25.2) Par.?
kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai / (26.1) Par.?
vipulaṃ vai samuddiśya te 'pi vākyam athābruvan // (26.2) Par.?
yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet / (27.1) Par.?
vipulasya pare loke yā gatistām avāpnuyāt // (27.2) Par.?
etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram / (28.1) Par.?
janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ // (28.2) Par.?
sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ / (29.1) Par.?
dahyamānena manasā śāpaṃ śrutvā tathāvidham // (29.2) Par.?
tasya cintayatastāta bahvyo dinaniśā yayuḥ / (30.1) Par.?
idam āsīnmanasi ca rucyā rakṣaṇakāritam // (30.2) Par.?
lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca / (31.1) Par.?
vidhāya na mayā coktaṃ satyam etad gurostadā // (31.2) Par.?
etad ātmani kauravya duṣkṛtaṃ vipulastadā / (32.1) Par.?
amanyata mahābhāga tathā tacca na saṃśayaḥ // (32.2) Par.?
sa campāṃ nagarīm etya puṣpāṇi gurave dadau / (33.1) Par.?
pūjayāmāsa ca guruṃ vidhivat sa gurupriyaḥ // (33.2) Par.?
Duration=0.12682104110718 secs.