Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca / (1.2) Par.?
pitṛdevātithīnāṃ ca tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ / (2.2) Par.?
kīdṛśāya pradeyā syāt kanyeti vasudhādhipa // (2.3) Par.?
śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca / (3.1) Par.?
adbhir eva pradātavyā kanyā guṇavate vare / (3.2) Par.?
brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira // (3.3) Par.?
āvāhyam āvahed evaṃ yo dadyād anukūlataḥ / (4.1) Par.?
śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ // (4.2) Par.?
ātmābhipretam utsṛjya kanyābhipreta eva yaḥ / (5.1) Par.?
abhipretā ca yā yasya tasmai deyā yudhiṣṭhira / (5.2) Par.?
gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ // (5.3) Par.?
dhanena bahunā krītvā sampralobhya ca bāndhavān / (6.1) Par.?
asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ // (6.2) Par.?
hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt / (7.1) Par.?
prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam // (7.2) Par.?
pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira / (8.1) Par.?
paiśāca āsuraścaiva na kartavyau kathaṃcana // (8.2) Par.?
brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha / (9.1) Par.?
pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ // (9.2) Par.?
tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu / (10.1) Par.?
vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet // (10.2) Par.?
brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu / (11.1) Par.?
ratyartham api śūdrā syānnetyāhur apare janāḥ // (11.2) Par.?
apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ / (12.1) Par.?
śūdrāyāṃ janayan vipraḥ prāyaścittī vidhīyate // (12.2) Par.?
triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām / (13.1) Par.?
ekaviṃśativarṣo vā saptavarṣām avāpnuyāt // (13.2) Par.?
yasyāstu na bhaved bhrātā pitā vā bharatarṣabha / (14.1) Par.?
nopayaccheta tāṃ jātu putrikādharmiṇī hi sā // (14.2) Par.?
trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī / (15.1) Par.?
caturthe tvatha samprāpte svayaṃ bhartāram arjayet // (15.2) Par.?
prajano hīyate tasyā ratiśca bharatarṣabha / (16.1) Par.?
ato 'nyathā vartamānā bhaved vācyā prajāpateḥ // (16.2) Par.?
asapiṇḍā ca yā mātur asagotrā ca yā pituḥ / (17.1) Par.?
ityetām anugaccheta taṃ dharmaṃ manur abravīt // (17.2) Par.?
yudhiṣṭhira uvāca / (18.1) Par.?
śulkam anyena dattaṃ syād dadānītyāha cāparaḥ / (18.2) Par.?
balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet // (18.3) Par.?
pāṇigrahītā tvanyaḥ syāt kasya kanyā pitāmaha / (19.1) Par.?
tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān // (19.2) Par.?
bhīṣma uvāca / (20.1) Par.?
yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate / (20.2) Par.?
mantravanmantritaṃ tasya mṛṣāvādastu pātakaḥ // (20.3) Par.?
bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca / (21.1) Par.?
mṛṣokte daṇḍam arhanti netyāhur apare janāḥ // (21.2) Par.?
na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati / (22.1) Par.?
ayaśasyam adharmyaṃ ca yanmṛṣā dharmakopanam // (22.2) Par.?
naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate / (23.1) Par.?
dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata // (23.2) Par.?
bandhubhiḥ samanujñāto mantrahomau prayojayet / (24.1) Par.?
tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana // (24.2) Par.?
yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ / (25.1) Par.?
tam evāhur garīyāṃsaṃ yaścāsau jñātibhiḥ kṛtaḥ // (25.2) Par.?
devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt / (26.1) Par.?
sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati // (26.2) Par.?
yudhiṣṭhira uvāca / (27.1) Par.?
kanyāyāṃ prāptaśulkāyāṃ jyāyāṃśced āvrajed varaḥ / (27.2) Par.?
dharmakāmārthasampanno vācyam atrānṛtaṃ na vā // (27.3) Par.?
tasminn ubhayato doṣe kurvañchreyaḥ samācaret / (28.1) Par.?
ayaṃ naḥ sarvadharmāṇāṃ dharmaścintyatamo mataḥ // (28.2) Par.?
tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān / (29.1) Par.?
tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām // (29.2) Par.?
bhīṣma uvāca / (30.1) Par.?
na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam / (30.2) Par.?
na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit // (30.3) Par.?
anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ / (31.1) Par.?
alaṃkṛtvā vahasveti yo dadyād anukūlataḥ // (31.2) Par.?
tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ / (32.1) Par.?
pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ // (32.2) Par.?
dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam / (33.1) Par.?
ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta // (33.2) Par.?
tasmād ā grahaṇāt pāṇer yācayanti parasparam / (34.1) Par.?
kanyāvaraḥ purā datto marudbhir iti naḥ śrutam // (34.2) Par.?
nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam / (35.1) Par.?
tanmūlaṃ kāmamūlasya prajanasyeti me matiḥ // (35.2) Par.?
samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ / (36.1) Par.?
yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu // (36.2) Par.?
ahaṃ vicitravīryāya dve kanye samudāvaham / (37.1) Par.?
jitvā ca māgadhān sarvān kāśīn atha ca kosalān / (37.2) Par.?
gṛhītapāṇir ekāsīt prāptaśulkāparābhavat // (37.3) Par.?
pāṇau gṛhītā tatraiva visṛjyā iti me pitā / (38.1) Par.?
abravīd itarāṃ kanyām āvahat sa tu kauravaḥ // (38.2) Par.?
apyanyām anupapraccha śaṅkamānaḥ pitur vacaḥ / (39.1) Par.?
atīva hyasya dharmepsā pitur me 'bhyadhikābhavat // (39.2) Par.?
tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ / (40.1) Par.?
ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ // (40.2) Par.?
tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ / (41.1) Par.?
pitā mama mahārāja bāhlīko vākyam abravīt // (41.2) Par.?
yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā / (42.1) Par.?
lājāntaram upāsīta prāptaśulkā patiṃ vṛtam // (42.2) Par.?
na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam / (43.1) Par.?
yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā // (43.2) Par.?
prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ / (44.1) Par.?
ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ // (44.2) Par.?
na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā / (45.1) Par.?
na hyeva bhāryā kretavyā na vikreyā kathaṃcana // (45.2) Par.?
ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ / (46.1) Par.?
bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām // (46.2) Par.?
asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ / (47.1) Par.?
kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ // (47.2) Par.?
pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ / (48.1) Par.?
tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ / (48.2) Par.?
tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān // (48.3) Par.?
tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt / (49.1) Par.?
yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā / (49.2) Par.?
kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ // (49.3) Par.?
devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ / (50.1) Par.?
tam evānuvratā bhūtvā pāṇigrāhasya nāma sā // (50.2) Par.?
likhantyeva tu keṣāṃcid apareṣāṃ śanair api / (51.1) Par.?
iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ // (51.2) Par.?
tat pāṇigrahaṇāt pūrvam uttaraṃ yatra vartate / (52.1) Par.?
sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ // (52.2) Par.?
pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade / (53.1) Par.?
pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate // (53.2) Par.?
anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām / (54.1) Par.?
parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ // (54.2) Par.?
Duration=0.17384386062622 secs.