Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sarvaśāstravidhānajña rājadharmārthavittama / (1.2) Par.?
atīva saṃśayacchettā bhavān vai prathitaḥ kṣitau // (1.3) Par.?
kaścit tu saṃśayo me 'sti tanme brūhi pitāmaha / (2.1) Par.?
asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam // (2.2) Par.?
yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ / (3.1) Par.?
etat sarvaṃ mahābāho bhavān vyākhyātum arhati // (3.2) Par.?
catasro vihitā bhāryā brāhmaṇasya pitāmaha / (4.1) Par.?
brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ // (4.2) Par.?
tatra jāteṣu putreṣu sarvāsāṃ kurusattama / (5.1) Par.?
ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati // (5.2) Par.?
kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha / (6.1) Par.?
etad icchāmi kathitaṃ vibhāgasteṣu yaḥ smṛtaḥ // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ / (7.2) Par.?
eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira // (7.3) Par.?
vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa / (8.1) Par.?
brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā // (8.2) Par.?
śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet / (9.1) Par.?
prāyaścittīyate cāpi vidhidṛṣṭena hetunā // (9.2) Par.?
tatra jāteṣvapatyeṣu dviguṇaṃ syād yudhiṣṭhira / (10.1) Par.?
ataste niyamaṃ vitte sampravakṣyāmi bhārata // (10.2) Par.?
lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet / (11.1) Par.?
brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt // (11.2) Par.?
śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira / (12.1) Par.?
tatra tenaiva hartavyāścatvāro 'ṃśāḥ pitur dhanāt // (12.2) Par.?
kṣatriyāyāstu yaḥ putro brāhmaṇaḥ so 'pyasaṃśayaḥ / (13.1) Par.?
sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati // (13.2) Par.?
varṇe tṛtīye jātastu vaiśyāyāṃ brāhmaṇād api / (14.1) Par.?
dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira // (14.2) Par.?
śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ / (15.1) Par.?
alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata // (15.2) Par.?
daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ / (16.1) Par.?
savarṇāsu tu jātānāṃ samān bhāgān prakalpayet // (16.2) Par.?
abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt / (17.1) Par.?
triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet // (17.2) Par.?
smṛtā varṇāśca catvāraḥ pañcamo nādhigamyate / (18.1) Par.?
haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt // (18.2) Par.?
tat tu dattaṃ haret pitrā nādattaṃ hartum arhati / (19.1) Par.?
avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata // (19.2) Par.?
ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate / (20.1) Par.?
yatra tatra samutpanno guṇāyaivopakalpate // (20.2) Par.?
yadi vāpyekaputraḥ syād aputro yadi vā bhavet / (21.1) Par.?
nādhikaṃ daśamād dadyācchūdrāputrāya bhārata // (21.2) Par.?
traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu / (22.1) Par.?
yajeta tena dravyeṇa na vṛthā sādhayed dhanam // (22.2) Par.?
trisāhasraparo dāyaḥ striyo deyo dhanasya vai / (23.1) Par.?
tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati // (23.2) Par.?
strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam / (24.1) Par.?
nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃcana // (24.2) Par.?
striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira / (25.1) Par.?
brāhmaṇyāstaddharet kanyā yathā putrastathā hi sā / (25.2) Par.?
sā hi putrasamā rājan vihitā kurunandana // (25.3) Par.?
evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha / (26.1) Par.?
etad dharmam anusmṛtya na vṛthā sādhayed dhanam // (26.2) Par.?
yudhiṣṭhira uvāca / (27.1) Par.?
śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ / (27.2) Par.?
kena prativiśeṣeṇa daśamo 'pyasya dīyate // (27.3) Par.?
brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ / (28.1) Par.?
kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi // (28.2) Par.?
kasmāt te viṣamaṃ bhāgaṃ bhajerannṛpasattama / (29.1) Par.?
yadā sarve trayo varṇāstvayoktā brāhmaṇā iti // (29.2) Par.?
bhīṣma uvāca / (30.1) Par.?
dārā ityucyate loke nāmnaikena paraṃtapa / (30.2) Par.?
proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet // (30.3) Par.?
tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm / (31.1) Par.?
sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī // (31.2) Par.?
snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam / (32.1) Par.?
havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe // (32.2) Par.?
na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati / (33.1) Par.?
brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira // (33.2) Par.?
annaṃ pānaṃ ca mālyaṃ ca vāsāṃsyābharaṇāni ca / (34.1) Par.?
brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī // (34.2) Par.?
manunābhihitaṃ śāstraṃ yaccāpi kurunandana / (35.1) Par.?
tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ // (35.2) Par.?
atha ced anyathā kuryād yadi kāmād yudhiṣṭhira / (36.1) Par.?
yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ // (36.2) Par.?
brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāśca yo bhavet / (37.1) Par.?
rājan viśeṣo nāstyatra varṇayor ubhayor api // (37.2) Par.?
na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet / (38.1) Par.?
brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama / (38.2) Par.?
bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira // (38.3) Par.?
yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet / (39.1) Par.?
kṣatriyāyāstathā vaiśyā na jātu sadṛśī bhavet // (39.2) Par.?
śrīśca rājyaṃ ca kośaśca kṣatriyāṇāṃ yudhiṣṭhira / (40.1) Par.?
vihitaṃ dṛśyate rājan sāgarāntā ca medinī // (40.2) Par.?
kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm / (41.1) Par.?
rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt // (41.2) Par.?
brāhmaṇā hi mahābhāgā devānām api devatāḥ / (42.1) Par.?
teṣu rājā pravarteta pūjayā vidhipūrvakam // (42.2) Par.?
praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam / (43.1) Par.?
lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ // (43.2) Par.?
dasyubhir hriyamāṇaṃ ca dhanaṃ dārāśca sarvaśaḥ / (44.1) Par.?
sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ // (44.2) Par.?
bhūyān syāt kṣatriyāputro vaiśyāputrānna saṃśayaḥ / (45.1) Par.?
bhūyastenāpi hartavyaṃ pitṛvittād yudhiṣṭhira // (45.2) Par.?
yudhiṣṭhira uvāca / (46.1) Par.?
uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha / (46.2) Par.?
itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet // (46.3) Par.?
bhīṣma uvāca / (47.1) Par.?
kṣatriyasyāpi bhārye dve vihite kurunandana / (47.2) Par.?
tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā // (47.3) Par.?
eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira / (48.1) Par.?
aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira // (48.2) Par.?
kṣatriyāyā haret putraścaturo 'ṃśān pitur dhanāt / (49.1) Par.?
yuddhāvahārikaṃ yacca pituḥ syāt sa harecca tat // (49.2) Par.?
vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam / (50.1) Par.?
so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati // (50.2) Par.?
ekaiva hi bhaved bhāryā vaiśyasya kurunandana / (51.1) Par.?
dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā // (51.2) Par.?
vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha / (52.1) Par.?
śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ // (52.2) Par.?
pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha / (53.1) Par.?
tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa // (53.2) Par.?
vaiśyāputreṇa hartavyāścatvāro 'ṃśāḥ pitur dhanāt / (54.1) Par.?
pañcamastu bhaved bhāgaḥ śūdrāputrāya bhārata // (54.2) Par.?
so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati / (55.1) Par.?
tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet // (55.2) Par.?
śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃcana / (56.1) Par.?
śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet // (56.2) Par.?
jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ / (57.1) Par.?
sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ // (57.2) Par.?
jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ / (58.1) Par.?
eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā // (58.2) Par.?
samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa / (59.1) Par.?
vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate // (59.2) Par.?
harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi / (60.1) Par.?
madhyamo madhyamaṃ caiva kanīyāṃstu kanīyasam // (60.2) Par.?
evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ / (61.1) Par.?
maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt // (61.2) Par.?
Duration=0.20765805244446 secs.