Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mixture of castes, varṇasaṃkara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
arthāśrayād vā kāmād vā varṇānāṃ vāpyaniścayāt / (1.2) Par.?
ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ // (1.3) Par.?
teṣām etena vidhinā jātānāṃ varṇasaṃkare / (2.1) Par.?
ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam / (3.2) Par.?
asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ // (3.3) Par.?
bhāryāścatasro viprasya dvayor ātmāsya jāyate / (4.1) Par.?
ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ // (4.2) Par.?
paraṃ śavād brāhmaṇasyaiṣa putraḥ śūdrāputraṃ pāraśavaṃ tam āhuḥ / (5.1) Par.?
śuśrūṣakaḥ svasya kulasya sa syāt svaṃ cāritraṃ nityam atho na jahyāt // (5.2) Par.?
sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum / (6.1) Par.?
jyeṣṭho yavīyān api yo dvijasya śuśrūṣavān dānaparāyaṇaḥ syāt // (6.2) Par.?
tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate / (7.1) Par.?
hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ // (7.2) Par.?
dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate / (8.1) Par.?
śūdrā śūdrasya cāpyekā śūdram eva prajāyate // (8.2) Par.?
ato viśiṣṭastvadhamo gurudārapradharṣakaḥ / (9.1) Par.?
bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam // (9.2) Par.?
ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam / (10.1) Par.?
vaiśyo vaidehakaṃ cāpi maudgalyam apavarjitam // (10.2) Par.?
śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam / (11.1) Par.?
brāhmaṇyāṃ samprajāyanta ityete kulapāṃsanāḥ / (11.2) Par.?
ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho // (11.3) Par.?
bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ / (12.1) Par.?
śūdrānniṣādo matsyaghnaḥ kṣatriyāyāṃ vyatikramāt // (12.2) Par.?
śūdrād āyogavaścāpi vaiśyāyāṃ grāmadharmiṇaḥ / (13.1) Par.?
brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ // (13.2) Par.?
ete 'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu / (14.1) Par.?
mātṛjātyāṃ prasūyante pravarā hīnayoniṣu // (14.2) Par.?
yathā caturṣu varṇeṣu dvayor ātmāsya jāyate / (15.1) Par.?
ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ // (15.2) Par.?
te cāpi sadṛśaṃ varṇaṃ janayanti svayoniṣu / (16.1) Par.?
parasparasya vartanto janayanti vigarhitān // (16.2) Par.?
yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate / (17.1) Par.?
evaṃ bāhyatarād bāhyaścāturvarṇyāt prasūyate // (17.2) Par.?
pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ / (18.1) Par.?
hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te // (18.2) Par.?
agamyāgamanāccaiva vartate varṇasaṃkaraḥ / (19.1) Par.?
vrātyānām atra jāyante sairandhrā māgadheṣu ca / (19.2) Par.?
prasādhanopacārajñam adāsaṃ dāsajīvanam // (19.3) Par.?
ataścāyogavaṃ sūte vāgurāvanajīvanam / (20.1) Par.?
maireyakaṃ ca vaidehaḥ samprasūte 'tha mādhukam // (20.2) Par.?
niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam / (21.1) Par.?
mṛtapaṃ cāpi caṇḍālaḥ śvapākam atikutsitam // (21.2) Par.?
caturo māgadhī sūte krūrānmāyopajīvinaḥ / (22.1) Par.?
māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam // (22.2) Par.?
vaidehakācca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam / (23.1) Par.?
niṣādānmadranābhaṃ ca kharayānaprayāyinam // (23.2) Par.?
caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam / (24.1) Par.?
mṛtacelapraticchannaṃ bhinnabhājanabhojinam // (24.2) Par.?
āyogavīṣu jāyante hīnavarṇāsu te trayaḥ / (25.1) Par.?
kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ // (25.2) Par.?
kārāvaro niṣādyāṃ tu carmakārāt prajāyate / (26.1) Par.?
caṇḍālāt pāṇḍusaupākastvaksāravyavahāravān // (26.2) Par.?
āhiṇḍiko niṣādena vaidehyāṃ samprajāyate / (27.1) Par.?
caṇḍālena tu saupāko maudgalyasamavṛttimān // (27.2) Par.?
niṣādī cāpi caṇḍālāt putram antāvasāyinam / (28.1) Par.?
śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam // (28.2) Par.?
ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt / (29.1) Par.?
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // (29.2) Par.?
caturṇām eva varṇānāṃ dharmo nānyasya vidyate / (30.1) Par.?
varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit // (30.2) Par.?
yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ / (31.1) Par.?
bāhyā bāhyaistu jāyante yathāvṛtti yathāśrayam // (31.2) Par.?
catuṣpathaśmaśānāni śailāṃścānyān vanaspatīn / (32.1) Par.?
yuñjante cāpyalaṃkārāṃstathopakaraṇāni ca // (32.2) Par.?
gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ / (33.1) Par.?
ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā // (33.2) Par.?
svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam / (34.1) Par.?
manujavyāghra bhavati tatra me nāsti saṃśayaḥ // (34.2) Par.?
yathopadeśaṃ parikīrtitāsu naraḥ prajāyeta vicārya buddhimān / (35.1) Par.?
vihīnayonir hi suto 'vasādayet titīrṣamāṇaṃ salile yathopalam // (35.2) Par.?
avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ / (36.1) Par.?
nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam // (36.2) Par.?
svabhāvaścaiva nārīṇāṃ narāṇām iha dūṣaṇam / (37.1) Par.?
ityarthaṃ na prasajjante pramadāsu vipaścitaḥ // (37.2) Par.?
yudhiṣṭhira uvāca / (38.1) Par.?
varṇāpetam avijñātaṃ naraṃ kaluṣayonijam / (38.2) Par.?
āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa // (38.3) Par.?
bhīṣma uvāca / (39.1) Par.?
yonisaṃkaluṣe jātaṃ nānācārasamāhitam / (39.2) Par.?
karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā // (39.3) Par.?
anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā / (40.1) Par.?
puruṣaṃ vyañjayantīha loke kaluṣayonijam // (40.2) Par.?
pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam / (41.1) Par.?
na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati // (41.2) Par.?
yathaiva sadṛśo rūpe mātāpitror hi jāyate / (42.1) Par.?
vyāghraścitraistathā yoniṃ puruṣaḥ svāṃ niyacchati // (42.2) Par.?
kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ / (43.1) Par.?
saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu // (43.2) Par.?
āryarūpasamācāraṃ carantaṃ kṛtake pathi / (44.1) Par.?
svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye // (44.2) Par.?
nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca / (45.1) Par.?
janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate // (45.2) Par.?
śarīram iha sattvena narasya parikṛṣyate / (46.1) Par.?
jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate // (46.2) Par.?
jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet / (47.1) Par.?
api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet // (47.2) Par.?
ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ / (48.1) Par.?
pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ // (48.2) Par.?
yoniṣvetāsu sarvāsu saṃkīrṇāsvitarāsu ca / (49.1) Par.?
yatrātmānaṃ na janayed budhastāḥ parivarjayet // (49.2) Par.?
Duration=0.22891092300415 secs.