Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha / (1.2) Par.?
mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
hanta te kathayiṣyāmi purāvṛttaṃ mahādyute / (2.2) Par.?
nahuṣasya ca saṃvādaṃ maharṣeścyavanasya ca // (2.3) Par.?
purā maharṣiścyavano bhārgavo bharatarṣabha / (3.1) Par.?
udavāsakṛtārambho babhūva sumahāvrataḥ // (3.2) Par.?
nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca / (4.1) Par.?
varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ // (4.2) Par.?
ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham / (5.1) Par.?
jalecareṣu sattveṣu śītaraśmir iva prabhuḥ // (5.2) Par.?
sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca / (6.1) Par.?
gaṅgāyamunayor madhye jalaṃ sampraviveśa ha // (6.2) Par.?
gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam / (7.1) Par.?
pratijagrāha śirasā vātavegasamaṃ jave // (7.2) Par.?
gaṅgā ca yamunā caiva saritaścānugāstayoḥ / (8.1) Par.?
pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan // (8.2) Par.?
antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ / (9.1) Par.?
tataścordhvasthito dhīmān abhavad bharatarṣabha // (9.2) Par.?
jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ / (10.1) Par.?
upājighranta ca tadā matsyāstaṃ hṛṣṭamānasāḥ / (10.2) Par.?
tatra tasyāsataḥ kālaḥ samatīto 'bhavanmahān // (10.3) Par.?
tataḥ kadācit samaye kasmiṃścinmatsyajīvinaḥ / (11.1) Par.?
taṃ deśaṃ samupājagmur jālahastā mahādyute // (11.2) Par.?
niṣādā bahavastatra matsyoddharaṇaniścitāḥ / (12.1) Par.?
vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ / (12.2) Par.?
abhyāyayuśca taṃ deśaṃ niścitā jālakarmaṇi // (12.3) Par.?
jālaṃ ca yojayāmāsur viśeṣeṇa janādhipa / (13.1) Par.?
matsyodakaṃ samāsādya tadā bharatasattama // (13.2) Par.?
tataste bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ / (14.1) Par.?
gaṅgāyamunayor vāri jālair abhyakiraṃstataḥ // (14.2) Par.?
jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā / (15.1) Par.?
vistārāyāmasampannaṃ yat tatra salile kṣamam // (15.2) Par.?
tataste sumahaccaiva balavacca suvartitam / (16.1) Par.?
prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā // (16.2) Par.?
abhītarūpāḥ saṃhṛṣṭāste 'nyonyavaśavartinaḥ / (17.1) Par.?
babandhustatra matsyāṃśca tathānyāñ jalacāriṇaḥ // (17.2) Par.?
tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam / (18.1) Par.?
ākarṣanta mahārāja jālenātha yadṛcchayā // (18.2) Par.?
nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam / (19.1) Par.?
lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiścitrair ivāvṛtam // (19.2) Par.?
taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam / (20.1) Par.?
sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi // (20.2) Par.?
parikhedaparitrāsājjālasyākarṣaṇena ca / (21.1) Par.?
matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca // (21.2) Par.?
sa munistat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam / (22.1) Par.?
babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ // (22.2) Par.?
niṣādā ūcuḥ / (23.1) Par.?
ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru / (23.2) Par.?
karavāma priyaṃ kiṃ te tanno brūhi mahāmune // (23.3) Par.?
bhīṣma uvāca / (24.1) Par.?
ityukto matsyamadhyasthaścyavano vākyam abravīt / (24.2) Par.?
yo me 'dya paramaḥ kāmastaṃ śṛṇudhvaṃ samāhitāḥ // (24.3) Par.?
prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmyahaṃ saha / (25.1) Par.?
saṃvāsānnotsahe tyaktuṃ salilādhyuṣitān imān // (25.2) Par.?
ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ / (26.1) Par.?
sarve viṣaṇṇavadanā nahuṣāya nyavedayan // (26.2) Par.?
Duration=0.15288400650024 secs.