Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
nahuṣastu tataḥ śrutvā cyavanaṃ taṃ tathāgatam / (1.2) Par.?
tvaritaḥ prayayau tatra sahāmātyapurohitaḥ // (1.3) Par.?
śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ / (2.1) Par.?
ātmānam ācacakṣe ca cyavanāya mahātmane // (2.2) Par.?
arcayāmāsa taṃ cāpi tasya rājñaḥ purohitaḥ / (3.1) Par.?
satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate // (3.2) Par.?
nahuṣa uvāca / (4.1) Par.?
karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi / (4.2) Par.?
sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram // (4.3) Par.?
cyavana uvāca / (5.1) Par.?
śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ / (5.2) Par.?
mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha // (5.3) Par.?
nahuṣa uvāca / (6.1) Par.?
sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita / (6.2) Par.?
niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ // (6.3) Par.?
cyavana uvāca / (7.1) Par.?
sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa / (7.2) Par.?
sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru // (7.3) Par.?
nahuṣa uvāca / (8.1) Par.?
sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām / (8.2) Par.?
syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān // (8.3) Par.?
cyavana uvāca / (9.1) Par.?
nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha / (9.2) Par.?
dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya // (9.3) Par.?
nahuṣa uvāca / (10.1) Par.?
koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita / (10.2) Par.?
yad etad api naupamyam ato bhūyaḥ pradīyatām // (10.3) Par.?
cyavana uvāca / (11.1) Par.?
rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute / (11.2) Par.?
sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya // (11.3) Par.?
nahuṣa uvāca / (12.1) Par.?
ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām / (12.2) Par.?
etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija // (12.3) Par.?
cyavana uvāca / (13.1) Par.?
ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva / (13.2) Par.?
sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām // (13.3) Par.?
bhīṣma uvāca / (14.1) Par.?
maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ / (14.2) Par.?
sa cintayāmāsa tadā sahāmātyapurohitaḥ // (14.3) Par.?
tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ / (15.1) Par.?
nahuṣasya samīpastho gavijāto 'bhavanmuniḥ // (15.2) Par.?
sa samābhāṣya rājānam abravīd dvijasattamaḥ / (16.1) Par.?
toṣayiṣyāmyahaṃ vipraṃ yathā tuṣṭo bhaviṣyati // (16.2) Par.?
nāhaṃ mithyāvaco brūyāṃ svaireṣvapi kuto 'nyathā / (17.1) Par.?
bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā // (17.2) Par.?
nahuṣa uvāca / (18.1) Par.?
bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ / (18.2) Par.?
paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me // (18.3) Par.?
hanyāddhi bhagavān kruddhastrailokyam api kevalam / (19.1) Par.?
kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam // (19.2) Par.?
agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ / (20.1) Par.?
plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam // (20.2) Par.?
bhīṣma uvāca / (21.1) Par.?
nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān / (21.2) Par.?
uvāca harṣayan sarvān amātyān pārthivaṃ ca tam // (21.3) Par.?
anargheyā mahārāja dvijā varṇamahattamāḥ / (22.1) Par.?
gāvaśca pṛthivīpāla gaur mūlyaṃ parikalpyatām // (22.2) Par.?
nahuṣastu tataḥ śrutvā maharṣer vacanaṃ nṛpa / (23.1) Par.?
harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ // (23.2) Par.?
abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam / (24.1) Par.?
idaṃ provāca nṛpate vācā saṃtarpayann iva // (24.2) Par.?
uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava / (25.1) Par.?
etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara // (25.2) Par.?
cyavana uvāca / (26.1) Par.?
uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha / (26.2) Par.?
gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta // (26.3) Par.?
kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva / (27.1) Par.?
gavāṃ praśasyate vīra sarvapāpaharaṃ śivam // (27.2) Par.?
gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate / (28.1) Par.?
annam eva sadā gāvo devānāṃ paramaṃ haviḥ // (28.2) Par.?
svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau / (29.1) Par.?
gāvo yajñapraṇetryo vai tathā yajñasya tā mukham // (29.2) Par.?
amṛtaṃ hyakṣayaṃ divyaṃ kṣaranti ca vahanti ca / (30.1) Par.?
amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ // (30.2) Par.?
tejasā vapuṣā caiva gāvo vahnisamā bhuvi / (31.1) Par.?
gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ // (31.2) Par.?
niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam / (32.1) Par.?
virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati // (32.2) Par.?
gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ / (33.1) Par.?
gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam // (33.2) Par.?
ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha / (34.1) Par.?
guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu // (34.2) Par.?
niṣādā ūcuḥ / (35.1) Par.?
darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune / (35.2) Par.?
satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho // (35.3) Par.?
havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ / (36.1) Par.?
evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān // (36.2) Par.?
prasādayāmahe vidvan bhavantaṃ praṇatā vayam / (37.1) Par.?
anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām // (37.2) Par.?
cyavana uvāca / (38.1) Par.?
kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca / (38.2) Par.?
naraṃ samūlaṃ dahati kakṣam agnir iva jvalan // (38.3) Par.?
pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ / (39.1) Par.?
divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha // (39.2) Par.?
bhīṣma uvāca / (40.1) Par.?
tatastasya prasādāt te maharṣer bhāvitātmanaḥ / (40.2) Par.?
niṣādāstena vākyena saha matsyair divaṃ yayuḥ // (40.3) Par.?
tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān / (41.1) Par.?
ārohamāṇāṃstridivaṃ matsyāṃśca bharatarṣabha // (41.2) Par.?
tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ / (42.1) Par.?
varābhyām anurūpābhyāṃ chandayāmāsatur nṛpam // (42.2) Par.?
tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ / (43.1) Par.?
param ityabravīt prītastadā bharatasattama // (43.2) Par.?
tato jagrāha dharme sa sthitim indranibho nṛpaḥ / (44.1) Par.?
tatheti coditaḥ prītastāv ṛṣī pratyapūjayat // (44.2) Par.?
samāptadīkṣaścyavanastato 'gacchat svam āśramam / (45.1) Par.?
gavijaśca mahātejāḥ svam āśramapadaṃ yayau // (45.2) Par.?
niṣādāśca divaṃ jagmuste ca matsyā janādhipa / (46.1) Par.?
nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam // (46.2) Par.?
etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi / (47.1) Par.?
darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira // (47.2) Par.?
mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam / (48.1) Par.?
kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam // (48.2) Par.?
Duration=0.21008014678955 secs.