Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9269
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
tasminn antarhite vipre rājā kim akarot tadā / (1.2) Par.?
bhāryā cāsya mahābhāgā tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā / (2.2) Par.?
pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ // (2.3) Par.?
sa praviśya purīṃ dīno nābhyabhāṣata kiṃcana / (3.1) Par.?
tad eva cintayāmāsa cyavanasya viceṣṭitam // (3.2) Par.?
atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ / (4.1) Par.?
dadarśa śayane tasmiñ śayānaṃ bhṛgunandanam // (4.2) Par.?
vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca / (5.1) Par.?
darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ // (5.2) Par.?
yathāsthānaṃ tu tau sthitvā bhūyastaṃ saṃvavāhatuḥ / (6.1) Par.?
athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ // (6.2) Par.?
tenaiva ca sa kālena pratyabudhyata vīryavān / (7.1) Par.?
na ca tau cakratuḥ kiṃcid vikāraṃ bhayaśaṅkitau // (7.2) Par.?
pratibuddhastu sa munistau provāca viśāṃ pate / (8.1) Par.?
tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata // (8.2) Par.?
tatheti tau pratiśrutya kṣudhitau śramakarśitau / (9.1) Par.?
śatapākena tailena mahārheṇopatasthatuḥ // (9.2) Par.?
tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ / (10.1) Par.?
na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ // (10.2) Par.?
yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ / (11.1) Par.?
tata utthāya sahasā snānaśālāṃ viveśa ha / (11.2) Par.?
kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam // (11.3) Par.?
asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata / (12.1) Par.?
sa muniḥ punar evātha nṛpateḥ paśyatastadā / (12.2) Par.?
nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha // (12.3) Par.?
atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ / (13.1) Par.?
darśayāmāsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ // (13.2) Par.?
saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim / (14.1) Par.?
siddham annam iti prahvo nirvikāro nyavedayat // (14.2) Par.?
ānīyatām iti munistaṃ covāca narādhipam / (15.1) Par.?
rājā ca samupājahre tadannaṃ saha bhāryayā // (15.2) Par.?
māṃsaprakārān vividhāñ śākāni vividhāni ca / (16.1) Par.?
vesavāravikārāṃśca pānakāni laghūni ca // (16.2) Par.?
rasālāpūpakāṃścitrānmodakān atha ṣāḍavān / (17.1) Par.?
rasānnānāprakārāṃśca vanyaṃ ca munibhojanam // (17.2) Par.?
phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ / (18.1) Par.?
badareṅgudakāśmaryabhallātakavaṭāni ca // (18.2) Par.?
gṛhasthānāṃ ca yad bhojyaṃ yaccāpi vanavāsinām / (19.1) Par.?
sarvam āhārayāmāsa rājā śāpabhayānmuneḥ // (19.2) Par.?
atha sarvam upanyastam agrataścyavanasya tat / (20.1) Par.?
tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ // (20.2) Par.?
vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha / (21.1) Par.?
sarvam ādīpayāmāsa cyavano bhṛgunandanaḥ // (21.2) Par.?
na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau / (22.1) Par.?
tayoḥ samprekṣator eva punar antarhito 'bhavat // (22.2) Par.?
tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā / (23.1) Par.?
sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat // (23.2) Par.?
nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani / (24.1) Par.?
śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ // (24.2) Par.?
vastraṃ ca vividhākāram abhavat samupārjitam / (25.1) Par.?
na śaśāka tato draṣṭum antaraṃ cyavanastadā // (25.2) Par.?
punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam / (26.1) Par.?
sabhāryo māṃ rathenāśu vaha yatra bravīmyaham // (26.2) Par.?
tatheti ca prāha nṛpo nirviśaṅkastapodhanam / (27.1) Par.?
krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ // (27.2) Par.?
ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ / (28.1) Par.?
cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam // (28.2) Par.?
sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ / (29.1) Par.?
sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān // (29.2) Par.?
kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ / (30.1) Par.?
gadākhaḍganibaddhaśca parameṣuśatānvitaḥ // (30.2) Par.?
tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham / (31.1) Par.?
bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā // (31.2) Par.?
tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat / (32.1) Par.?
sarvam etat tato dattvā nṛpo vākyam athābravīt // (32.2) Par.?
bhagavan kva ratho yātu bravītu bhṛgunandanaḥ / (33.1) Par.?
yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ // (33.2) Par.?
evam uktastu bhagavān pratyuvācātha taṃ nṛpam / (34.1) Par.?
itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ // (34.2) Par.?
śramo mama yathā na syāt tathā me chandacāriṇau / (35.1) Par.?
sukhaṃ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu // (35.2) Par.?
notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu / (36.1) Par.?
brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi // (36.2) Par.?
sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi / (37.1) Par.?
kriyatāṃ nikhilenaitanmā vicāraya pārthiva // (37.2) Par.?
tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt / (38.1) Par.?
yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ // (38.2) Par.?
tato ratnānyanekāni striyo yugyam ajāvikam / (39.1) Par.?
kṛtākṛtaṃ ca kanakaṃ gajendrāścācalopamāḥ // (39.2) Par.?
anvagacchanta tam ṛṣiṃ rājāmātyāśca sarvaśaḥ / (40.1) Par.?
hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat // (40.2) Par.?
tau tīkṣṇāgreṇa sahasā pratodena pracoditau / (41.1) Par.?
pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ // (41.2) Par.?
vepamānau virāhārau pañcāśadrātrakarśitau / (42.1) Par.?
kathaṃcid ūhatur vīrau daṃpatī taṃ rathottamam // (42.2) Par.?
bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam / (43.1) Par.?
dadṛśāte mahārāja puṣpitāviva kiṃśukau // (43.2) Par.?
tau dṛṣṭvā pauravargastu bhṛśaṃ śokaparāyaṇaḥ / (44.1) Par.?
abhiśāpabhayāt trasto na ca kiṃcid uvāca ha // (44.2) Par.?
dvandvaśaścābruvan sarve paśyadhvaṃ tapaso balam / (45.1) Par.?
kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ // (45.2) Par.?
aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ / (46.1) Par.?
rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam // (46.2) Par.?
śrāntāvapi hi kṛcchreṇa ratham etaṃ samūhatuḥ / (47.1) Par.?
na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ // (47.2) Par.?
bhīṣma uvāca / (48.1) Par.?
tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ / (48.2) Par.?
vasu viśrāṇayāmāsa yathā vaiśravaṇastathā // (48.3) Par.?
tatrāpi rājā prītātmā yathājñaptam athākarot / (49.1) Par.?
tato 'sya bhagavān prīto babhūva munisattamaḥ // (49.2) Par.?
avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha / (50.1) Par.?
vimocya caitau vidhivat tato vākyam uvāca ha // (50.2) Par.?
snigdhagambhīrayā vācā bhārgavaḥ suprasannayā / (51.1) Par.?
dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata // (51.2) Par.?
sukumārau ca tau vidvān karābhyāṃ munisattamaḥ / (52.1) Par.?
pasparśāmṛtakalpābhyāṃ snehād bharatasattama // (52.2) Par.?
athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha / (53.1) Par.?
viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava // (53.2) Par.?
atha tau bhagavān prāha prahṛṣṭaścyavanastadā / (54.1) Par.?
na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati // (54.2) Par.?
ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham / (55.1) Par.?
kaṃcit kālaṃ vrataparo nivatsyāmīha pārthiva // (55.2) Par.?
gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi / (56.1) Par.?
ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa // (56.2) Par.?
na ca manyustvayā kāryaḥ śreyaste samupasthitam / (57.1) Par.?
yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ sambhaviṣyati // (57.2) Par.?
ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā / (58.1) Par.?
provāca muniśārdūlam idaṃ vacanam arthavat // (58.2) Par.?
na me manyur mahābhāga pūto 'smi bhagavaṃstvayā / (59.1) Par.?
saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau // (59.2) Par.?
pratodena vraṇā ye me sabhāryasya kṛtāstvayā / (60.1) Par.?
tānna paśyāmi gātreṣu svastho 'smi saha bhāryayā // (60.2) Par.?
imāṃ ca devīṃ paśyāmi mune divyāpsaropamām / (61.1) Par.?
śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā // (61.2) Par.?
tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune / (62.1) Par.?
naitaccitraṃ tu bhagavaṃstvayi satyaparākrama // (62.2) Par.?
ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā / (63.1) Par.?
āgacchethāḥ sabhāryaśca tvam iheti narādhipa // (63.2) Par.?
ityuktaḥ samanujñāto rājarṣir abhivādya tam / (64.1) Par.?
prayayau vapuṣā yukto nagaraṃ devarājavat // (64.2) Par.?
tata enam upājagmur amātyāḥ sapurohitāḥ / (65.1) Par.?
balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā // (65.2) Par.?
tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan / (66.1) Par.?
praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ // (66.2) Par.?
tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ / (67.1) Par.?
bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ // (67.2) Par.?
tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau / (68.1) Par.?
nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā // (68.2) Par.?
sa cāpy ṛṣir bhṛgukulakīrtivardhanas tapodhano vanam abhirāmam ṛddhimat / (69.1) Par.?
manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api // (69.2) Par.?
Duration=0.30743813514709 secs.